@001 bhadantaguṇaprabhaviracitaṃ [mūlasarvāstivādīyaṃ] vinayasūtram | *1. pravrajyāvastu **(1,1) śrāmaṇeratvopanayam [11] || namo buddhāya | 1.1 | atha niryāṇavrttam | 1.2 | sarvasmiṅ sannipatite saṃghe krtedaṃ veṡaṃ nipatya pragrhītāñjalimutkuṭusthaṃ vrddhāntaṃ yācivantaṃ trirjñapticaturthena karmaṇā saha pravrajyopasaṃpadāvupanayeyuriti purākalpa: | 1.3 | niśritasya kañcidbhikṡuṃ tatropādhyāyatayā pravrajyopasampadau | 1.4 | prṡṭvāntarāyikaṃ pariśuddhāya pūrvopādhyāyatvenāvakāśaṃ [12] kuryāt* | 1.5 | nānupapannasya pūrvamupāsakatvaśrāmaṇeratvabhikṡutvānāmuttaram | 1.6 śaraṇagatyabhyupagamavacanopakramamupāsakatvaśrāmaṇeratvābhyupagamavacanaṃ kurvīta | 1.7 | anantaramasya śikṡotkīrtanamabhyupagamarūpeṇa | 1.8 | svayamupāsakatāmupanīyārocakāya saṃghasyārpayet* bhikṡave | 1.9 | kañcitpariśuddhya tīti prṡṭvā śuddhamā[13]rocayet* | 1.10 | sarvasannipātena vā saṃniṡaṇṇe'nulayanaṃ vā | 1.11 | sacet* pariśuddhyatīti sarve brūyu: | 1.12 | upādhyāyaṃ yācet* | 1.13 | keśasmaśrvavatārayetācūḍam | 1.14 | avatāryatāṃ cūḍeti prṡṭenānujñāte tāṃ* | @002 1.15 | snāyāt* | 1.16 | upādhyāya: kāṡāyāṇi vastrāṇi dadyāt* | 1.17 | pādayornipatya pratigrhnīt* | 1.18 | upādhyāya: prāvrṇuyā[14]t* || 1.19 vyañjanaṃ pratyevekṡetāsaṃcetitam || 1.20 pravrajyāmupanayet* śaraṇagamanopakramam | 1.21 | yājñānantaraṃ vā | 1.22 | śramaṇeratvopanāyine ryayet* bhikṡave | 1.23 | kañcitpariśuddhyatīti prṡṭvā śuddhamupanayet* | 1.24 | sa ācārya: | 1.25 | raho nuśāsakakarmakārakani:śrayadāyakapāṭhakāśca | 1.26 | vrtte rthe bhūtatvam | 1.27 | abhyupagatāvu[15]pādhyāyasya yājñāyāṃ tadudbhūti | 1.28 | āvrttau trtīye ṅśe ntyāyāṃ vrttatvam | 1.29 | tadyathā parotkīrtanakāle śrāmaṇeratvasya | 1.30 | paścime tropādhyāyatvasya | 1.31 | paryanto ni:śreyadānasyaikarātraṃ ni:śrayatvena pratyupasthānam | 1.32 | pāṭhasya trirekagāthāparivartanam | 1.33 | nāpāṭhanābhiprāyeṇoccāraṇe pāṭhatvam | 1.34 | nānyathaināvupapadayet* || 1.35 [16] naivamanyam | 1.36 | nānuktvā sahitamarthahetornāma grhnāmītyupādhyāyanāma grhnīyāt* || śrāmaṇeratvopanayavidhi: || @003 **(1,2) upasampadvidhi: 1.37 || saṃghādupasaṃ*pat* | 1.38 | upādhyāyatāyāmunmukhībhūta: karmakārakamadhīcchedraho nuśāsakañca bhikṡum | 1.39 | upādhyayaṃ yācet* | 1.40 | sa svayamenaṃ tricīvaramadhiṡṭhāpayet* | 1.41 | pātrañcopadarśya monama[21] ||dhikaṃ pāṇḍapetīti saṃghe | 1.42 | supātramityanevaṃ brūyu: sarve | 1.43 | apakasite ka ityākhyāpya raha nuśāsakamutsāhya karmakāraka: saṃghaṃ yenamanujñā..payet* | 1.44 | śrṇu tvamiti rahasamanuśaṡyāt* | 1.45 | tiṡṭha mā śabditā gamiṡyasītyenamuktvā samanuśiṡṭa iti saṃghāya pariśuddhiṃ nivedya kimāgacchatvityāgamanaṃ prcchet* | 1.46 | sacet* pariśuddhyatīti sarve brūyu: 1.47 [22] upasaṃpadaṃ karmakārako yācayeta | 1.48 | jñāpayitvā saṃghāntarāyikaṃ prccheta | 1.49 | upasaṃpadamupanayeta | 1.50 | chāya vedayetānantaraṃ mitām | 1.51 | saṃkunā caturaṅgulenaitatsādhu | 1.52 | puruṡatvenāsyānuvyavahāra: | 1.53 | ahorātrāṅśapūrvāhnādikam | 1.54 | samayañca pañcaite | 1.55 | hemantito graismiko vārṡiko mitavārṡik.dīrghavārṡika iti | @004 1.56 | cāturmāsikau pū[23]rvau | 1.57 | māsa: para: | 1.58 | tato horātrata: | 1.59 | tadūnamantyo māsatrayam | 1.60 | ni:śrayānārocayet* | 1.61 | [pa]tanīyān dharmān | 1.62 | śramaṇakārakāṃśca | 1.63 | sa[m*]pannatāṃ samyagtayā ca prepsitasyotgrāhya śīlasāmānyagatatārāgaṇe niyuñjīt* | 1.64 | yātrikasambandhapratibimbane | 1.65 | vinītasamvāsatāyām | 1.66 | prayojanānuṡṭhāne || 1.67 | [24]saṃpa[tsa]mānatāmanākhyātasamāttaparijñānasyācakṡīt* | 1.68 | ādare niyuñjīt* | 1.69 | sopāyākhyānañca saṃpādane | | upasaṃpadvidhi: || (ka) ni:śrayagatam | 1.70 || nānavalokya ni:śrayaṃ ni:śrita: kāraṇīyaṃ kuryāt* | 1.71 | muktvoccāraprasrāvam | 1.72 | dantakāṡṭhavisarjanaṃ sopavicāre vihāre cetyamabhivandanam | 1.73 | ekānnaṃ pañcāśavyāmaparyantādvihārato gamanaṃ [25] pātracīvarakarmaṇo glānopasthāne kokrtyaprativinodane pāpakadrṡṭigatapratini:sarge tīvramautsugyamāpadyetāhovatāhaṃ kuryāṃ kārayeyaṃ veti | 1.74 | praṇidhātukāme saṃghe ho vata saṃgho syedaṃ praṇidhikarma na kuryāditi | @005 1.75 | krte vasārayediti | 1.76 | parivāsamūlaparivāsamānāpyamūlamānāpyāvartaṇārthini ni:śraye ho vata saṃghasya parivāsādi catuṡkaṃ dadyādā[26]brhetiti | 1.77 | so pyetadasmai kuryādutsrjyāvalokanam | 1.78 | nonadaśavarṡa upasaṃpadopādhyāyatvani:śrayatvāni:śritavāsān kuryāt* | 1.79 | nāsamanvite kenacidanantarebhya: samāyogena | 1.80 | glānopasthānakaukrtyaprativinodanapāpakadrṡṭigatapratini:sargānabhiratisthānapramīlanānāṃ karaṇakā[ra]ṇe sīmārtham | 1.81 | pā...ai[21]kṡatvādapañcake saśīlavantā bāhuśrutyam | 1.82 | piṭakābhijñatvam | 1.83 | grāhaṇa eṡāṃ pratibalatvam | 1.84 | adhiśīlacittaprajñāṃ śikṡantā | 1.85 | pratibalatvaṃ vā śikṡaṇāyām | 1.86 | evamadhyācāravinayaprātimokṡam | 1.87 | śraddhāśīlaśrutatyāgaprajñāsampannatvam | 1.88 | śīlasamādhiprajñāvimugti(ta)jñānadarśaṇe | 1.89 | sārabdhavīryatvaprājñatvaṃ ca | 1.90 | smrtimattvam | 1.91 | pratisaṃlīlanatvam | 1.92 | samāhitatvam || 1.93 [22] śaikṡat.m | 1.94 | aśaikṡatā | 1.95 | utpattiprajñaptyanuprajñāpatipratikṡepābhyanujñābhijñatvam | @006 1.96 | āntarāyikānāntarāyikābhijñātvākhyāpitānuśāsakatvam | 1.97 | saha grāhaṇapratibalatvena ni:śrayasy[ā]ni:śrayasya vā | 1.98 | āpatyenāpattigurulaghutābhijñatvapravrttaprātimokṡavistaratvam | 1.99 | vrddhābhāve navakaṃ niśrayet* | 1.100 | sāmīcīṃ* kevala hāpayeta | 1.101 | careda[23]ni:śrita: pañcavarṡa: paścimasamayogena samanvitajanapadacārikam | 1.102 | nānyastraividyo pi | | ni:śrayagatam || (kha) saṃgrāhyagatam | 1.103 | māsi tīrthya iti pravrajyārthamupasaṃkrāntaṃ prcchedupasampādakāśca | 1.104 | nānārādhitacittamutsrjya śākyamāgneyañca jaṭilaṃ tīrthyaṃ pravrajayeyurupasaṃpādayeyurvā krte tattīrthyānārādhitāditīrthyānta[ra]varjam* | 1.105 | ratnānāṃ varṇasya [24] tīrthyānāmavarṇasya bhūtasyoktāvakupyatvamārādhitacittatā | 1.106 | tadarthamatadvan tamenaṃ krtopāsakatāntaṃ caturo māsān parivāsayed* saṃgho datvā parivāsaṃ karmaṇā | 1.107 | saṃghāttasya bhaktam | 1.108 | upādhyāyāccīvaram | 1.109 | kartrtvañca karmādānasya | 1.110 | paripūrṇapañcadaśavarṡo sīti pravrajyarthamupasaṃkrāntaṃ prcchet* | 1.111 | nonamasamarthaṃ kākoḍḍāyane samarthaṃ vā [25] saptavarṡaṃ pravrajayeyu: | 1.112 | naikata ūrdhaṃ śramaṇoddeśamupasthāpayet* | 1.113 | aruciścedanekadhyaṃ pravrajyāyāṃ pravrajyātiriktamupasam*pādayet* | 1.114 | ūnaścedanyasmā upaniśrityarthamarpayet* | @007 1.115 | nāsau tamāchidyāt* | 1.116 | upasaṃpādayedaprayacchato balādādāya krdhāsa: | 1.117 | vyasiste kasyacitkiciddeyamalpaṃ vā prabhūtaṃ vā | 1.118 | jīvatpitrkamananujñātam* | 1.119 | [26] [t]āb[hya]āmad[ū]radeśaṃ pravrajyāpekṡa saptāhaṃ dhārayet* | 1.120 | nānārocitaṃ dūradeśamapyenaṃ saṃghe pravrājayet* | 1.121 | yuktaṃ pravrajyāpekṡasya saṃghena bhaktadānam | 1.122 | krtānujñāte so mātapitrbhyāmante muktvā dūradeśakam | 1.123 | māsi glānamityupasaṃkrāntaṃ prcchet* | 1.124 | mā te glānyaṃ kañcidastīti vā | 1.125 | viśeṡata upasaṃpādakā: | 1.126 | na glānaṃ pravrājayeyu[31] || rupasampādayeyurvā | 1.127 | krta prākpraṇihitāt* | 1.128 | nāstyasya prarohaṇadharmateti ca | 1.129 | nāśanamevaṃ dhasya liṅgina: | 1.130 | nirmita: | 1.131 | paṇḍaka: | 1.132 | pāñcavidhyamasya jātyā pakṡāsaktaprādurbhāvīrṡayāpatkrta iti | 1.133 | antyasyātra doṡabhaktau nāśanam | steyasaṃvāsika: | jānato krtatāṃ vidherupasaṃpado prarūḍhatāṃ vā dvitīyāyāṃ saṃghe na sā[32]rdhaṃ karmaṇa: pratyanubhūtatāyāṃ tatvam | 1.134 | tīrthikāvakrānta[ka]0: | 1.135 | samāttedaṃ pravrajyasya taddrṡṭernikṡipyedaṃ cīvaran tena dhvajena tatrāruṇodgamane tattvam | 1.136 | akrte dorthāgyathā steyasya | @008 1.137 | mātrghātaka: | 1.138 | pitrghātaka: | 1.139 | arhatghātaka: | 1.140 | saṃghabhedaka: | 1.141 | tathāgatasyāntike duṡṭacitta rudhirotpādaka: | 1.142 | bhikṡuṇīdūṡaka: | 1.143 | caturṇāṃ [33] pārajikānāmanyattamāpattimāpanna: | 1.144 | bhyupapata: syāccetsāmagrī puna: praṇidhānam | 1.145 | adarśanoktau mrṡā cetprāyaścittikam | hastachinnā: pādachinnā aṅgulīphaṇahastakā: | | anoṡṭakāśca citrāṅgā ativrddhā atibālakā: | | khañja: kāṇḍarika: kāṇa: kuṇi: kubjo tha vā mana: | | galagaṇḍamūkabadhirā: pīṭhasarpī [34] ślīpadī | | strīchinnā bhārachinnā mārgachinnāśca ye narā: | | tālamuktā kandalichinnā: evaṃrūpa hi puruṡā: pratikṡiptā maharṡiṇā | | prāsādikaśca pravrajyā pariśuddhasyopasaṃpadā | | ākhyā[tā] satyanāmnā vai saṃbuddhena prajānatā | | saṃgrāhyagataṃ samāptañca pravrajyavastu || **(1,3) kṡudrakādigatam 1.146 || krdrājabhaṭa: | 1.147 | ananujñātaṃ rājñā'dūradeśakam | 1.148 | [35] krnarodhvajavadhaka: | @009 1.149 | na rathakāracaṇḍālapukkasatadvidhāṅ pravrājayet* | 1.150 | nidarśanaṃ hastachinnādaya: | | hāridrakeśā harikeśā haritakeśāstathaiva ca | | avadātakeśāśca ye narā nāgakeśā akeśakā | | ghāṭāśirā badraśirā atisthūlāścipāṭakā: | | kharasūkaraśīrṡāśca dviśīrṡā apyaśīrṡakā: | | hastikarṇā aśvakarṇā gaṇa[36]margaṭakarṇakā: | | kharasūkarakarṇāśca ekakarṇā akarṇakā: | | lohitākṡā tivadrākṡāścullākṡātipiṅgalā: | | kācākṡā budabudakṡāśca ekākṡāpyanākṡakā: | | hastināsāśvanāsā goṇamargaṭanāsakā: | | kharasūkaranāsāśca ekanāsā [a]nāsakā: | | hastijoḍā aśvajoḍā goṇamargaṭajoḍakā: | | kharasūka[31]rajoḍāśca ekajoḍā ajoḍakā: | | hastidantāśvadantā goṇamargaṭadantakā: | | kharasūkaradantāśca ekadantā adantakā: | | atigrīvā agrīvāśca skandhākṡā api kubjakā: | | lāṃgulachinnā vātāṃḍā ekāṇḍāpyanaṇḍakā: | | atidīrghātihrasvāśca kriśāścātikilāsina: | | caturbhiśca chavivarṇai: khelā vikaṭakāstathā | | evaṃvidhā[32]namapi taṃ pratikṡepaṃ pradhārayet* | 1.151 | na jātikāyaduṡṭaṃ pravrajitamupasthāyet* | 1.152 | yujyate naikasyaikopādhyāyasyaikena vacasopādanamātrayāt* | @010 1.153 | abhāvastulyasamayānāṃ parasparaṃ sāmīcīkaraṇasya | 1.154 | saṃ<>pte prāthamyam | 1.155 | na dvyaṅgulādūrdhamāraṇyaka: keṡān dhārayet* | 1.156 | naitadarvāgtvātgrāmāntika: | 1.157 | na golomakān keśāṃ chedayet* | 1.158 | muktvā vraṇa[33]sāmantakam | 1.159 | na cūḍāṃ kā<>yet* | 1.160 | na saṃbādhe pradeś[e]romakarma | 1.161 | kārayeta vraṇanimittamarūṭṭāvanyathā vijñāṅ sthavirasthavirānavalokya | 1.162 | nāṅganāḍīmanetannimittam | 1.163 | nānyatra kāye..kṡurabhāraṃ vā nakhachedaṃ bhajeta vāsimukhaṃ vā | 1.164 | naiṡāṃ mrṡṭiṃ bhajet* | 1.165 | bhajeta lekhaṃ malāpakrṡṭyai na cīvareṇa keśaśmaśrvavatārayet* | 1.166 | dhārayetke[34]śapatigrahaṇam | 1.167 | abhāve saṃkakṡikayā | 1.168 | na saṃstare | 1.169 | na yatra sāṃghikasaṃmarjanīnipāta: | 1.170 | avatārayeta prasādādau jīrṇo glāno vātātapavarṡeṡu ca | 1.171 | taṃ pradeśaṃ parikarmayet* | 1.172 | saṃkīrṇe bālacchauraṇam | 1.173 | evaṃ nakhachedanam | 1.174 | nānadhiṡṭhitā bhikṡuṇyaiṡā puruṡeṇāvītarāgā keśāṃ chedayet | 1.175 | saṃrajyamānāmadhiṡṭhātrī samanuśiṡyāṅ [35] smrtimupasthāpaya kimsmiṅ pūtikaḍevare sāramastīti | @011 1.176 | matrsaṃjñāṃ bhaginyā duhiturveti kalpakam | 1.177 | snānaṃ krte tra kurvīta | 1.178 | pañcāṅgikaṃ vā śaucaṃ na nagna: snāyāt* | 1.179 | na bhikṡuṇī puruṡatīrthe na strītīrthe cūrṇena | 1.180 | kalpate mutgādegandhaparibhāvitaṃ cūrṇam | 1.181 | pratigrahaṇamasya | 1.182 | bhaiṡajyaparibhāvitasya ca glānena | 1.183 | na bhikṡuṇī yoṡiti cūrṇaṃ kṡipet* | 1.184 | nā[36] grathitādhastyapūrvapaścimanivāsitāntai ni:śrayaṇīmadhirohet* | 1.185 | nānyadaivaṃ syāt* | 1.186 | nāpratichannavaktra[yā] vrtiṃ bhajeta | 1.187 | dhārayeta snātraśāṭakam | 1.188 | āsaktirdvipuṭe prāṇakānām | | traicīvarako pi | 1.189 | patrāṇyabhāve dattvo pūrata: prṡṭhataśca pratigupte pradeśe snānam | 1.190 | mocanena saktasya prāṇinopagati: | 1.191 | udakabhrame vihāra etat* | 1.192 | choraṇaṃ [41] || ca dravasya | 1.193 | karaṇaṃ snātraśālikāyā: | 1.194 | iṡṭakāstārasyāsyāṃ dānam | | udakabhramasya mokṡa: | 1.195 | śyandanikāyā: śocanam | 1.196 | bhrame snātāvanutthānam | @012 1.197 | neṭṭanotgharṡeṇa kāyaṃ śodhayet* pādābhyāmanyam | 1.198 | nidarśaname[ta]ttīkṡṇaśauṭīrayo: | 1.199 | agninā śukte: śocanam | 1.200 | na kiñcitkenacidāmuṡṭi celavarterbhikṡuṇyutgharṡet* | 1.201 | nānapa[42]gatasaṃbhāvakodakaścīvarāṇi prāvrṇvīta | 1.202 | dhārayetkāyapocchanam | 1.203 | abhāve muhurtamu<>kuṭukena sthitvā snātraśāṭakena pocchanam | 1.204 | pratiseveta jentākam | 1.205 | karaṇḍasya karaṇamuccharkare sādhu | 1.206 | bahi:saṃvrttasyāntarviśālasya samudrākrtervātā<>nasya mokṡo madhye | 1.207 | jālavātāyanakavāṭikācakrikāghaṭikāśūcīnāmatra viniveśanam | 1.208 | ajā[43]pādakadaṇḍopasthāpanañca | 1.209 | dvāre kavāṭārgaḍakaṭakāyāmapaṭṭasamāyoja(n)nam | 1.210 | taptajalasthāpanārthamabhyantarapārśve kapotamā<>karaṇam | 1.211 | agnikaraṇasthāne bhūmāviṡṭakās[t]āradānam | 1.212 | anirvāṇāya saṃvarta[na]m | 1.213 | tadarthamāyasasphijadhāraṇam | 1.214 | jvalatyagnāvaklamāya praveśapariharaṇam | 1.215 | tamikānutpattaye saktūnāṃ kaṭukataila[44]mrakṡitānāgnau prakṡepa: | 1.216 | daurgandhyavinivrttaye dhūpadānam | 1.217 | cikkasapiṇḍikayā kṡipragharaṇe pravidhānam | 1.218 | āmalagapiṇḍikapācakakṡapiṇḍakotrāsanam | 1.219 | trṇo bhūmerāstaraṇamātrairautpattikenārdratvena temanena vā | @013 1.220 | kaṇḍūyanārthamāya<>darvikākaraṇam | 1.221 | chidreṇopanivartya sūtrakenāsyāsthāpanamupadhivārikeṇa gupte | 1.222 | nirmā[45]ditatāsaṃpatyarthamasyāmagnikalpakaraṇam | 1.223 | asnānaṃ tatra | 1.224 | śālāyāstadarthaṃ karaṇam | 1.225 | anāśāya snapayaccīvarāṇāmiṡṭakāvabaddhagartakaraṇam | 1.226 | udakabhramasyāsya mokṡa: | 1.227 | śiṡṭānāmatyuṡṇatāyāṃ jalasyārocanam | 1.228 | śītenāsya bheda: | 1.229 | sekādayo pi | 1.230 | pāṡīgomayadantakāṡṭaparipūrṇakarparopasthāpanam | 1.231 | kṡamatā cetpurobha[46]ktikākaraṇam | 1.232 | madhyapātena pratyupatiṡṭhamānamajñātamatraitgato nirjñānārthaṃ prcchet* | 1.233 | dvārapālasyaitadarthaṃ sthāpanam | 1.234 | apraveśārthaṃ - ca bhikṡo: | 1.235 | nāśraddhasyātra praveśaṃ dadyāt* | 1.236 | sārdhaṃ vihāryantevāsikairatra parikarmakaraṇam | 1.237 | navakairityaparam | 1.238 | dīpanakaṭāhakatailadantakāṡṭhagomayasya mrccūrṇapānīyādyupasthāpanakāṡṭhapratyavekṡaṇodvartanasnehanasnā[41] payanasaṃmārjanasaṃkarachoraṇādeva | 1.239 | teṡāṃ paraspareṇa | 1.240 | pīṭhaśuktayoścaukṡatāṃ krtva nikṡepo yathāsthāne | 1.241 | sarvatraiṡa bhāṇḍe vidhi: sarvamupakaraṃ suguptakelā[ya]itaṃ kuryāt* | @014 1.242 | alpaśabdo tra praviśet* | 1.243 | prāsādika: | 1.244 | susaṃvrterya: | 1.245 | saṃprajānaṅ | 1.246 | nāgrata sthitvā vitapeta | 1.247 | saṃgaṇikāvarjanam | 1.248 | āryan tūṡṇimbhāvāvalambanam | 1.249 | tridaṇḍaka[42]dānamante | 1.250 | naikacīvara: parikarma kuryāt* | 1.251 | naitatkāyasyāśraddhena kārayeta | 1.252 | anitvarātra pūrvatra ca śraddhābhisaṃhitā | 1.253 | na siṃ*hasama<<0:>>srgālasamamutiṡṭheta | 1.254 | paramo du:śīlāpyācāryopādhyāyānupatiṡṭheta | 1.255 | mātrāpitrglānāṃścāgārikamapi | 1.256 | snānaṃ saṃbhārakasnātreṇa | 1.257 | vātahahamūlagaṇḍapatrapuṡpaphalakvāthasnānaṃ tadākhyam | 1.258 | [43] abhyaṅkyārukṡatārtham | 1.259 | upasnānakenāpagatyai tasya | 1.260 | pūrvārthamantye udkumbhe dvitrasnehabindudānam | 1.261 | snāyādapodroṇikāyām | 1.262 | dhārayedenāṃ glāna: | 1.263 | dadyāduparyasyā: pidhānakam | 1.264 | grīvāyāṃ cātra gaṇḍopadhānikām | @015 1.265 | na yatra kvacana pādau prākṡālayet* | 1.266 | sthanamasya pranāḍīmukham | 1.267 | kārayaran pādadhāvanikām | 1.268 | upari vihārasya pūrva[44]dakṡiṇe koṇe | 1.269 | kūrmākrtiṃ* kharām | 1.270 | upasthāpayetkaṭhillaṃ mrnmayaṃ hastipadabudhnakārṇikāvantam | 1.271 | madhye saṃniveṡṭayā kadambapuṡpākārayā kharayā ca | 1.272 | prakṡālya sthāpanamavāgmukhasya | 1.273 | talakopari sāṃghikasya | 1.274 | pautgalikasya layane kavāṭasandhau | 1.275 | pātranirmādanadi yatra pradeśe vihāre kuryāttasyā mārjanamudakena pralepanaṃ vā | 1.276 | [45] kuntaphalākākāreṇa mrdaṅgasya vā | 1.277 | gomayena mrdā vā | 1.278 | na vidyate ratnārthatāyāṃ pralipterākārasya niyama: | 1.279 | nāpātrakaṃ pravrājayeyurupasampādayeyurvā | 1.280 | nonenādhikena pāṇḍunā vā | 1.281 | trīṇi pātrāṇi jeṡṭhaṃ madhyaṃ kanīya: | 1.282 | śeṡeṇordhabhāgāntānantarādaṅguṡṭhodarātpakvatanḍulaprasthasyordhaṃ vā taddvayāṃ māgadhakasyodvāhi sasūpasavyañjanasyaitannyāyyam | 1.283 | [46] na bhikṡuṇyūrdha bhikṡukanīyaso dhārayeta | 1.284 | trapumaṇḍalakasyānayātrā niṡāde dānam | 1.285 | bodhivaṭapatrasya pāṇitalakasya vā | 1.286 | parimāṇataśca | @016 1.287 | bhavati satatvaṃ yācitena | 1.288 | tadvatpañcakam | 1.289 | na varṡāsvapātraka<<0:>>syāt* | 1.290 | na janapadacārikāṃ caret* | 1.291 | caretsabhayatāyāṃ kupātrakeṇa | 1.292 | pravrājayedabhāve | 1.293 | notthita: pātraṃ karṡetprakṡipecchoṡayedvā | 1.294 | mātrayā paribhuñjīt* | 1.295 | [51] || nānyenātra nisarga prakṡipet* | 1.296 | nānena saṃkāraṃ chorayet* | 1.297 | na cocaṃ na hastamukh[o]dakaṃ dadyāt* | 1.298 | na pramadanadharmaṇā śrāmaṇ[e]reṇa nirmādayet* | 1.299 | na savālukena gośakrtā | 1.300 | nātyārdraṃ pratiśāmayet* | 1.301 | nātiśuṡka(0)madhyupekṡeta | 1.302 | na śilāyāṃ sthā<>yeta | 1.303 | nāśucau pradeśe | 1.304 | na yatra kvacana | 1.305 | nāsminnikṡipet* | 1.306 | mālakasyaitadartha karaṇam | 1.307 | u[52]ttiṡṭhatorvihāraparigaṇayorna khananena bhitte: | 1.308 | cakorakasyāraṇyakai: | 1.309 | latāmayasya rajva vā | @017 1.310 | lipta<>gomayamrdā | 1.311 | sataccidvidha[p]idhānasya | 1.312 | lambanamasya kāntārikayā vrkṡe sādhu | 1.313 | na bhūmau sthāpanam | 1.314 | nainamatyatra nayet* | 1.315 | prakṡiptaṃ sthavikāyāṃ nayet* | 1.316 | na hastena | 1.317 | kakṡayāsya nayanamālayanakaṃ datvā | 1.318 | prthaksthavikāsu – pātra-bhaiṡajya-[53]kolāhalāni sthāpayeta | 1.319 | dhārayedenā: | 1.320 | na tulyāvalambānāmāsvālayanakānāṃ niveśamupayuṃjīta | 1.321 | avistīrṇānāñca du:khānicchu: | 1.322 | saṃkocāsaṃpattaye na matadānaṃ madhye | 1.323 | sthānāyāsyāntarāntare kākapādake dānam | 1.324 | cakṡuriva pātraṃ pālayet* | 1.325 | tvacamiva sāṃghāṭīṃ* | 1.326 | śiṡṭaṃ ca cīvaram | 1.327 | na pratisaṃskaraṇamupekṡeta | 1.328 | anutiṡṭhetpātrabandhanaṃ prati[54]guptipradeśe | 1.329 | upasthāpayetsaṃgha: karmārabhāṇḍikām | 1.330 | chidrasyaitadasādhu guḍajatusitthatrapuśīsai: | 1.331 | sādhu paṭṭikākīlikāthiggalikāmagaradantikābhi: | 1.332 | cūrṇikayā lohasya pāṡāṇasya vā | @018 1.333 | tailena ghrṡṭirāsitthasādrśyāllohena kuruvindena vā | 1.334 | uṡṇe dānam | 1.335 | avaguṇṭhya bhūrjena mrdānulipya pākasya madhyasya | 1.336 | ghrṡṭistailena guḍamrdamrnma[55]yasya bhujyamā<>tve pākyatvaṃ māsaṡaṭkānte | 1.337 | mārtaṅ cetpakṡasya | 1.338 | varṡāścetadavirukṡaṇe mrakṡitatvena kāryāntarāle sya saṃyojyatvam | 1.339 | pacanamasya | 1.340 | naitadātmanā kartuṃ yuktam | 1.341 | kaṭāhakasya tadarthamupasthāpanam | 1.342 | tatvotpatte: | 1.343 | kar[p]arakasya vā | 1.344 | bhasmana: pūrayitvā sādhu bhedanaṃ ghaṭabhedanakena | 1.345 | dhāraṇamasya | 1.346 | tenāva[cchā]danamapalāpidhūmam | 1.347 | dattatuṡamrtti[56]kābahi: lepena | 1.348 | piṇyākena gomayena vā liptābhyantareṇa upagataśoṡeṇa | 1.349 | krtaparikarmāyāṃ bhūmāvāstrtatuṡāyāmavakīrṇaruciradhūmakarakapiṇyākādidravyāyāṃ tasyādhobilam | 1.350 | gomayai..palālena vāvaguṇṭhyādīpanam | 1.351 | suśītalasyāpanayanam | 1.352 | āniṡpannaraṅgasaṃpatterāvrtti: | 1.353 | nirmādya nirmādyāropanam | 1.354 | sāmantakasya prāṇa[51]kānāmanukampayā sammārjanaṃ sekaśca | 1.355 | prarohasya parivyañjanamajñāto varṡāgrasyopasaṃpadyaṅgīkaraṇaṃ vyājenāsya pratyavekṡaṇam | @019 1.356 | uccanāgadantakacīvaravaṅśasthabhāvāvatāraṇādinā | 1.357 | nopasaṃpatprekṡaṃ vrkṡamadhirohayeta | 1.358 | na bahi:sīmāṃ preṡayeta | 1.359 | darśanopavicāra enamavakāśane sthāpayeyu: gaṇābhimukhaṃ vragrhītāñjaliṃ* | 1.360 | na grhiṇe ni:śrayā[52]nārocayet* | 1.361 | nopasaṃpannamātrāya nārocayet* | 1.362 | vastukarmopasthāpakaparihāreṇainaṃ parīccheyu: | 1.363 | daharamapyabhāve vrddhataramāprcchet* | 1.364 | bhāve pyupani:śrayatvena | 1.365 | nānavalokya tajjātīyaṃ parikarmayettena vātmānam | 1.366 | nirdoṡamabhāve pravrttaparyeṡanasya ni:śrayārhasyāni:śritasya vāse | 1.367 | āpañcarātraniṡṭhānāt* | 1.368 | arhatvañca lābhe | 1.369 | [53] viśramyākantuko dvitīye tritīye vāhni ni:śrayaṃ grhṇīt* | 1.370 | naikāhasyārthe | 1.371 | anyamasānnidhye ni:śritasyāprcchet* | 1.372 | nirdoṡamanāprṡṭau gatasya karmādāne’paratadāgatau | 1.373 | na yasya tasyāntikāt* | 1.374 | nirjñāya vrttajñānaparivārānugrāhakatvaṃ prasnādināsya grahaṇaṃ saṃvaravat* | 1.375 | prapīḍyobhābhyāṃ pāṇibhyāmubhau pādatalau | 1.376 | parīkṡadānam | 1.377 | [54] putrapitrsaṃjñayo: niveśanam | 1.378 | tatt[ai]vopādhyāy[e] ni:śritatvaṃ tasmādagrahaṇamasya tatra | @020 1.379 | nirapekṡatāsaṃpattirubhayorāntani:śrayadhvaṃse kāraṇam | 1.380 | sannipattāvanaupādhyāyenābhimatena pravrtti: | 1.381 | tenaiva tena | 1.382 | nirantaraṃ drṡṭvopādhyāyamāsanaṃ muñcet* | 1.383 | trirdivasena ni:śritamupasaṃkrāmettadvihārastha: | 1.384 | araṇyavāsī krośe cetpratyaham | 1.385 | pañcaṡairahobhi: krośapañcake | 1.386 | [55] poṡadhe rdvatrtīye (r)yojan[e]ṡu | 1.387 | na ni:śritamavasādanārha nāvasādayet* | 1.388 | pañcāvasādanā: | 1.389 | anālāpo navavāda upasthānadharmāmiṡairasaṃbhoga: prārabdhakuśalapakṡasamucchedo ni:śrayapratipraśrambhaṇañca | 1.390 | aśraddhasyetadarhatvam | 1.391 | kusītasya durvacaso nādrtasya pāpamitrasya ca | 1.392 | avasāditasaṃgrahe nyasya sthūlātyaya: | 1.393 | anādrtau bhikṡo: praguṇīkaraṇā[56]ya prayogo bhijñasya | 1.394 | tyaktanimittasya kṡamaṇaṃ kṡamayata: | 1.395 | nānarhamavasādayet* | 1.396 | nārhasya na kṡamet* | 1.397 | nānarhasya kṡamet* | 1.398 | sarvathā niṡkāśanamakaraṇīyatāyāṃ layanāt* | 1.399 | pariśrāvaṇakuṇḍike datvā sāntarottarañca śrāmaṇerasya | 1.400 | upasaṃpatprekṡaścetpaṃca pariskārāṅ | 1.401 | upasampannasya ca | @021 1.402 | na siṅhaniṡṇuro bhavet* | 1.403 | na vighātasaṃvartinaṃ [61] || kriyākāraṃ kurvīraṅ | 1.404 | paliśuddhatāparyuṡitatvamāsyasya | 1.405 | visarjayet* dantakāṡṭham | 1.406 | pratichannam | 1.407 | uccāraprasrāvakriyā ca | 1.408 | nopabhogyasyānte vrkṡasya kuḍyasya vā | 1.409 | pramaṇamasya dvādaśakādaṅgulīnāṃ prabhrtyāṡṭakāta) | 1.410 | ācatuṡkottarādabhāve bahuślaṡmaṇa: | 1.411 | nāyuktatvaṃ vijanasya layane kaṭhillakasyopare | 1.412 | nāsaṃpattiratra[62] gupte: pranāḍīmukhe | 1.413 | hastasāmantakasyātraivaṃjātīyake saṃbhāvyarthaṃ* | 1.414 | jihvāmasyānunirlikhet* [|] 1.415 | upasthāpayejjihvanirlekhanikām | 1.416 | śūcīdravyā | 1.417 | kalpate trārthe dantakāṡṭha[v]idala: | 1.418 | parasparamasyātīkṡṇatāyai ghrṡṭi: | 1.419 | na tīkṡṇena dantaṃ jihvāṃ karṇañcotghrṡet* | 1.420 | nāśanai: | 1.421 | avādhayaṃstanmāsam | 1.422 | nāprakṡālya digdhaṃ mukhamalena pradeśama[63]vaguṇṭhya vā pāṃśunā dantajihvayo: yavanaṃ chorayet* | 1.423 | nāviśabdya | 1.424 | nidarśanametat* | @022 1.425 | uccārapraśrāvakheṭasiṃ*ghāṇakavāntaṃ viriktama[p]yanyacca | 1.426 | nirmādanasyāto pi saṃpattirūṡāḍukagomayādapi | 1.427 | cetyamanantaraṃ kāyakaraṇīyānuṡṭhānādvandeta | 1.428 | atha ni:śritapratipat* | 1.429 | ato nantaraṃ kālyamupasaṃkramya vandanam | 1.430 | vārtāpracchanam | 1.431 | ū[64]ṡāḍukodakadantakāṡṭhopanāmanam | 1.432 | mahānasamavalokyamārocanam | 1.433 | priyasyopanāmyatvena manasikaraṇam | 1.434 | pātranirmādanam | 1.435 | piṇḍapātikaścedrāvakasya ca | 1.436 | saprayojanaṃ pariśrā<>ṇasyāpi | 1.437 | so pi cetprasna: | 1.438 | sāhyaṃ cedabhirucitaṃ tenaiva saha praveśa: | 1.439 | viṡamādau purato gati: | 1.440 | praṇītasya tasmai pariṇamanam | 1.441 | asaha cedāgatyopadarśanam | 1.442 | [65] varatarasyopanāmanam | 1.443 | mātrājño sau sarvatra syāt* | 1.444 | udakasthālakapūraṇam | 1.445 | kālār[o]canam | 1.446 | bhukte pātrādinirmādanam | 1.447 | sthāpanamasya | @023 1.448 | cetyādivandanāyāmūṡāḍukodakāhyupanaya: | 1.449 | pādaprakṡālanagatānuṡṭhānam | 1.450 | śayanāsanaprajñapanam | 1.451 | prati nivāsanārpaṇam | 1.452 | nivāsanagrahaṇam | 1.453 | pādaudakādhiṡṭhānakaṭhillopanāmanaṃ [66]upānapauccanam | 1.454 | asammatamutthānakārakatvena grihītasammārjanīkaṃ drṡṭvālpotsukaṃ kuryāt* | 1.455 | grihītasūcikaṃ cāsammataṃ cīvarasevakatvena | 1.456 | kalpikīkaraṇālpaharitatāpādanapuṡpaphaloccayadantakāṡṭhopasaṃ*-hārādyapi śrāmaṇoddeśe | 1.457 | arga..kākoṭanenābhyantarasthaṃ bodhayet* | 1.458 | śanairetat* | 1.459 | nātivelam | 1.460 | nātyenaṃ* vidyet* | 1.461 | śanai:saṃ[61]prajānaṅ praviś[e]nniṡkrāmeccāsaṃgharṡayaṃ dvāraśākhe | 1.462 | sa kuryādenam | 1.463 | āliyet* | 1.464 | na tadviruddhiṃ* | 1.465 | apatrapetāta: | 1.466 | dakṡo sya krtye syāt* | 1.467 | satkrtyakāri prāsādikaprasthāna: | 1.468 | hrīmān sagaurava: | 1.469 | sapratīśa: | 1.470 | nīcacitta: | @024 1.471 | saṃprajānna hāpayan svakāryām | 1.472 | kiṃ*kuśalagaveṡī | 1.473 | vikrimayāmāpadyamānaṃ nivārayet* | 1.474 | avrddhau kuśale nānyatra tat(kara)kare samarpa[62]ṇāṃ yācet* | 1.475 | nirjñāya ni:śrayārte rpayet* | 1.476 | pāpamitrāḍhāraṇam | 1.477 | kuśale niyoga: | 1.478 | tadupasaṃhāra: vyutthāpanāyāmāpatterānulomikājīvitapariskārasaṃpattau codyoga: | 1.479 | sārdhanvihāryantevāsikopādhyāyācāryasamānopādhyāyasamānācāryālaptakasam* laptakasaṃstutakasaṃpr[e]makaṃ glānamupatiṡṭhet* | 1.480 | pūrvakriyābhāvāduttara: | 1.481 | pāṭhācāryasyāpyatra grhītatā | 1.482 | [63] sā hyaśaktau ni:śritaṃ yena pravrtti: | 1.483 | pravrajitavadatra prārabdhatalliṅga: | 1.484 | na glāna sabrahmacāriṇamadhyupekṡeraṅ | 1.485 | upasthāyakamasyābhāve dadīrannāntāt* | 1.486 | kalpate bhaiṡajyasya saṃghata: | 1.487 | kevalasya glānasya paribhoga: | 1.488 | asatva [e]tadupasthāyaka: samādāpayet* | 1.489 | asaṃpatto sāṃghikaṃ dadīraṅ | 1.490 | abhāve bauddhikamāśarīragatāt* | 1.491 | yānakachatrāro[64]paṇādikārānenamudiśya kuryu: sāṃghikāt* | 1.492 | abhāve sya bodhikāta | @025 1.493 | deyatvamā[bhya]āmāttasya tenāmrtyau sati vibhave | 1.494 | nopasthāyaka enaṃ nopatiṡṭhet* | 1.495 | nārthyāmasya dharmāñcājñāṃ vilomayet* | 1.496 | nādhyavasānavastūpayācito vidhārayet* | 1.497 | na nāvavadet* | 1.498 | nainaṃ glāno tilaṃghayet* | 1.499 | sāṃghikādenamasau māraṇāśaṃkāyāṃ śayanāsanādutthāpya[65] pautgalike niveśayeta | 1.500 | abhyañjanasnāpanapūrvakatāvyājena | 1.501 | yatnavāṃstadavasthāparichede syāt* | 1.502 | tatkāryatvaṃ tatkrtasaṃkleśānāṃ tanmrtacīvarāṇāṃ dhāvanasya | 1.503 | saṃghasya tatsthavirasaṃnipāte pūrvagama: syāt* | 1.504 | gamane vilambitamudīkṡeta | 1.505 | te pyenam | 1.506 | anirgatañca dūraṃ gatvā | 1.507 | grāmānte ca | 1.508 | praveśaścedatrānuyantam | 1.509 | drutaścet* syādāgamaya yāvatsthavirāgaccha[66]tītenaṃ brūyu: | 1.510 | pāṇyudakadāne ca gatatve bhyavahārāyāsti cet* kāla:- 1.511 | asatyatropaveśe syāsanaṃ muñceraṅ | 1.512 | sanniṡaṇṇatāyāṃ bahiśca pratyavekṡet* | 1.513 | du:prāvritatve durnivastatāyāṃ vā sauṡṭhavārthamanayornimittamasmai kurvīt* | 1.514 | aprativedhe na[nta]reṇa kārayet* | @026 1.515 | asaṃpattau svayaṃ naināṅ saṃlāpayennavakāṅ | 1.516 | yatreṡāṃ vihārāraṇyayorvrttistatvrttaṃ grāhayenniyuñjī | 1.517 | [71] || āgantuka pratyavekṡyāvāsikānāmārocayecchayanāsanārtham | 1.518 | gamiko diksārthāvāsaśayanāsanaṃ sahāyakābśca glānyena pahāyitvena tolayitvā prakrāmet* | 1.519 | sarva paścātmā kasyacitkiñcitpramuṡitamityapetya dūramutsārayet* | 1.520 | anuddhatānunnaḍatvai navakāṃ pratisthāpayet* | 1.521 | kulañcopagatāṅ sarva: sarvāṅ | 1.522 | saṃjānīta cāryeryopadeśoddeśādibhaktalābhaglānasaṃ[72]vidhānādikaraṇīyasaṃpādanenānugrhṇīt* | 1.523 | varṡopagato nusaṃjñā<>ya vihāramapratisaṃskurvata: saṃskārayet* | 1.524 | saṃskurvato bhyutsādayet* | 1.525 | parṡatgatān sarva: kathaiṡitāyāmānulomikadharmopasaṃhāreṇānugrhṇīt* | 1.526 | tuṡṇīṃ*tve ratānupekṡet* | 1.527 | grhiṇa upagatāṃ bhaktātsaṃvibhājayet* | 1.528 | akaraṇe niṡṭau vā dharmyāmebhya: kathaṃ krtvedamasmākaṃ saṃvidyata iti brūyāt* | 1.529 | parṡadaṃ[73]tadvān sarva: pratyavekṡeta | 1.530 | mudhācāriṇa[0] nigrhṇīyāt* | 1.531 | gamanādyatra yathaitkuryāt* | 1.532 | anānātiryakkathassyāt* | 1.533 | na pura: paścācchramaṇopagacchet* | 1.534 | na tiṡṭhet* | 1.535 | ukto brūyāt* saṃpādayedvā | 1.536 | nāntarakathāmavapādayet* | 1.537 | adharma bhāṡamāṇaṃ prativahet* | @027 1.538 | dharmamanumodeta | 1.539 | utpannaṃ dhārmikaṃ lābhaṃ pratigrhṇīta | 1.540 | anuddhata: kule syādanunnaḍā[74]navasthita: | 1.541 | utkṡiptacakṡu: | 1.542 | dhamryāṃ grhibhya: kathāṃ kuryāt* | 1.543 | dānadamasaṃyamabrahmacaryavāsopoṡadhaśaraṇagamanaśikṡāpadagrahaṇeṡvenānniyuñjita | 1.544 | sarvatrāpattimukhabhūte prasthāne smrta: pratipadyet* | 1.545 | na naśiṡṭo nuga: | 1.546 | ehi svāgatapūrvapriyālāpyabhigate syāt* | 1.547 | uttānamukhavarṇa: smatapūrvaṃgamo vigatabhrkuṭi: | 1.548 | grhī cet* dharmyāmasmai kathaṃ kuryāt* | 1.549 | [75] anāgacchatyatra grāmāntikassaṃrañjanīyaṃ yathāśakti pravartayet* | 1.550 | pānīyāsanamupasthāpayet* | 1.551 | saṃmārgaśayanāsanaprajñapanapānīyasthāpanacāraṇa: bhaktani: sargānnavaka: kuryāt* | 1.552 | upagacchedvilomāṃ parijanakriyāṃ na cetsvaparopaghātāya | 1.553 | asmai cecchaktau samucchidyaināṃ dharmyāmutpādya tayā saṃjñapayet* | 1.554 | bhaṅge praroge vā tannidānaṃ parijanasya pratisaṃska[76]raṇam | 1.555 | aśaktatve nyena prakramanam | 1.556 | na tatpratyayaṃ vigrhya brūyāt* | 1.557 | saṃghārāme parādhyāṃstathā kuryādyathā svayaṃ grāhikayā grahaṇaṃ gaccheta | 1.558 | agacchantamanārocya sahasā kasyacitkumāramitrāmatyabhaṭṭarājaputrapādamūlikāṅ grāhayitvā śuddhikāyāṃ parṡadi nihanyāt* | 1.559 | bhikṡuṇī bhikṡusthāne sarvasya pravrajāyām | @028 1.560 | upasaṃpadyanyasya tadyācanādau karmakartu: [71] atrācayassaṃgha: | 1.561 | kathanaṃ bhikṡṇyantaritamāntarāyikasya | 1.562 | śikṡamāṇātvaṃ nāma striyāmaparaṃ parva | 1.563 | ni(0:)śritāyāmeva | 1.564 | śrāmaṇerikātvabhikṡuṇītvayorantarāle varṡadvayañcaraṇasya kāla: | 1.565 | tadūnopasaṃpatkālādyādika: prarohasya | 1.566 | dvādaśatvaṃ varṡāṇāmupasaṃpadyūḍhatāyāmādi: | 1.567 | dānādutthānam | 1.568 | bhikṡu[72]ṇīsaṃghena | 1.569 | śikṡāsaṃvrtiriti dānam | 1.570 | anantaramasya śikṡotkīrtanam | 1.571 | nālabdhabrahmacaryopasthānasaṃvrterupasaṃpat* | 1.572 | rahonuśāsanādūrdhaṃ taddānam | 1.573 | saṃghena | 1.574 | prṡṭvāntarāyikam | 1.575 | yācitāyām | 1.576 | pañcatvaṃ cīvareṡu | 1.577 | ni(0:)śrayeṡu vivrkṡamūlatvam | 1.578 | aṡṭatvaṃ patanīyeṡu | 1.579 | gurudharmārocanam | 1.580 | patanīyaśramaṇakarakāntarāle | 1.581 | krt*ṡaṭke | 1.582 | nāstyasyā: [73] prarohaṇadharmatveti ca | @029 1.583 | ubhayavyañjanā | 1.584 | saṃbhinnavyañjanā | 1.585 | sadāpraśravaṇī | 1.586 | alohinī naimittikī | 1.587 | nimittamātrabhūtavyañjanā tadākhyā | 1.588 | pūrvaṃ pravrajitā | | kṡudrakādipravrajavastugatam || **(1,4) prcchāgatam | 1.589 || nāmanuṡagatikottarakoravakayo: 1.590 saṃvarasya kṡetratvam | 1.591 | na tritīyasyāṃ parivrtto vyañjanasya | 1.592 | na prathamayorvasti: | 1.593 | utthānaṃ grhyamāṇatve | 1.594 | anupādhyāya[74]katāyāṃ tadvata: | 1.595 | anupasaṃpannatve sya | 1.596 | na jānāne syābhikṡutvam | 1.597 | nenaṃ pratyācakṡaṇe | 1.598 | nānayornāmānutbhāvane | 1.599 | na saṃghasya tadyone: | 1.600 | nāgārikatīrthikadhvaje | 1.601 | na nagnakupitapuṃphālinīṡu | 1.602 | na nimittaviparyayānabhyupetāvutkṡiptakasya | @030 1.603 | duskritamātrakamapūrvaparvatāyām | 1.604 | ayājñāyāmupādhyāyasya | 1.605 | āntarāyikasyāpraṡṇe[75] pratijñāne syāsato dān[e] | 1.606 | na puruṡānukrtitvaṃ striyā stryanukrtitvaṃ ca puruṡasya vyañjanāntaraprakāra: | 1.607 | ākṡiptatvamasya hastachinnādinā | 1.608 | pāpalakṡaṇabhinnakalpadvīpāntarajay[o]0: | 1.609 | ekanakha-samudrakalekha-pakṡahata-liṅgaśiro-gulmakeś-āntarbahirdvikubja-ṡaṭsahit-ānaṅguli-yakṡma- nakula-kiṃ*pilaviparītamilita-sikya-kaśmīlitā-kṡākṡākṡi-śālaśaktadadrū-vicarcika-pītāvadātarakta-nāḍī [76]karṇa-kaṇḍūpiṇḍasthūlakacchavaṇḍalāṃgulapratichanna- mūḍhājihvaikahastapādanīlakeśahastyaśvaśvagomeṡamrgamatsyāhidīrghabahuśīrṡatālakaṇṭhaśūleryāpathachinnebhyaścānābādhi kānāṃ glānena cetareṡām | 1.610 | aureṇa dasyo: | 1.611 | pitrvatpitrāśayatve nujñāyāṃ rājā | 1.612 | parigrahītroranujñānadhāraṇāroca[ne]ṡu pitrtvam | 1.613 | nāmanuṡyagatikayo: | 1.614 | nāta ānantaryotthānam | 1.615 | janakābhyāmetatparivrttavyaṃ 1.616 [81] || nābhyāmapi | 1.617 | etatkrttvaṃ mātrghātakādau tantram | 1.618 | dūṡakatvamabrahmacaryeṇa svādayatoraparājitv[e] | 1.619 | arhatvaṃ pravrajya[o]pasaṃpadorupagatau puṃstvasya hīnāyāṃ yoṡiti | 1.620 | asādhāraṇaṃ pārājayikamadhyācaritavatyām | 1.621 | āvāsikānāṃ stryupasaṃpādane ṅgatvam | 1.622 | dhvaṃso bhavatvasyotsrṡṭau || @031 || prcchāprāyaṃ prajavastugataṃ samāptañca pravrajavastu || *2. poṡadhavastu | **(2,1,1)pārājayikam | (ka) bhikṡuvibhaṃga: (1) abrahmacaryapārājayikam | [pratyākhyānavidhi:] || vibhaṅgādigatam* ||6|| 2.1 | na naṡṭaprakrtikritatā pratyākhyāt[82]tvam | 2.2 | na tatyam | 2.3 | na mūke | 2.4 | nāmauṡagatike | 2.5 | nābhodhitatve | 2.6 | na rahasi | 2.7 | na rahassaṃjñayā | 2.8 | śikṡā pratyācakṡe buddhaṃ dharmaṃ saṃghaṃ sūtraṃ vinayaṃ mātrkāmācāryamupādhyāyamāgārikamāndhārayaśramaṇoddeśaṃ ṡaṇḍkapaṇḍakaṃ bhikṡuṇīdūṡakam | steyasaṃvāsikaṃ nānāsaṃvāsikamasaṃvāsikaṃ tīrthikaṃ tīrthikāvakrāntagaṃ mātrghātakaṃ pitrghātakamarhaghātakaṃ saṃghabhedakaṃ[83] tathāgatasyāntike duṡṭacittarudhirotpādakamalaṃ me yusmadvidhai: brahmacāriti: sārdhaṃ saṃvāsena vāsabhogena ceti pratyākhyānavacanāni | || pratyākhyānavidhi: || (ka) vibhaṃgagatam | 2.9 | praviṡṭasparśasvikrto praśrāvakaraṇasya | @032 2.10 | tatra | 2.11 | avikopite | 2.12 | mukhe varcomārge vā | 2.13 | vikopiteṡu sthūlam | 2.14 | apratibalatve hrāsa: | 2.15 | ahāsamamanuṡagatikatvayausnapaṇḍakatāsiva[84]sevyasāntaratvamrtatāsu | 2.16 | asaṃcetitanaṡṭaprakrtyavasrthākāmapraviṡṭatve | 2.17 | svakyatāyāṃ sevyamānasya | 2.18 | vahirnigharṡapūrvakatve nantarmukta<>paratāyām | 2.19 | nāgupto divā pārśvaṃ dattvā middhamavakramet* | 2.20 | tisro guptaya: | 2.21 | baddhadvāraparivrtasthatvamārakṡitatvaṃ bhikṡūṇā grathitatvamadhonivasanasya | || abrahmacaryapārājikebhaṅga || (kha) kṡudrakagatam | 2.22 | na yatra striyā kāmyeta tatro[85]pasaṃkrāmeta | 2.23 | na yatrāmanuṡo sparśāyodyata: tatra nivaset* | 2.24 | dhārayettīvrarāgo vastiṃ* | 2.25 | chāgacarmaṇo mrgasya mūṡikasya vā | 2.26 | kaṡāyānamadaurgandhyārtham* | 2.27 | śocanaṃ śoṡanañca | 2.28 | tatkālārthamaparaṅ | 2.29 | prābhūtyena dravībhūtāvāstaradānam | @033 2.30 | vālukāyā: pāṃśorvā | 2.31 | nikṡipya śaucaṃ krtvā bhojanacaityavandanam | ||kṡudrakagatamabrahmacarya[86]pārajayikaṅ || (ga) prcchāgatam | 2.32 | dantātparaṃ mukhasyādi: | 2.33 | varcomārgasya vilagaṇḍikāntāt* | 2.34 | carmapuṭātprasrāvaṇasya | 2.35 | maṇerasya praviṡṭatā tadanta: | 2.36 | pradeśasyāsyādaṡṭatvaṃ daṡṭatā śūnyatvaṃ klinnatā śaṭitatvaṃ khāditatā prāṇakairiti vikopitatā | 2.37 | na madhyachannatve gamyasyāpyapahrāsa: | 2.38 | aprajñāne ca sandhe: pāṭitasya madhyāsevyasya saṃhitasya | 2.39 | prajñāne nantaraṃ parva | 2.40 | [81] sthū[la]krtvaṃ pakvasya nirlomna: sūkarāde: | 2.41 | śirachinne mukhasya | 2.42 | prthak*krtayo<<0:>> kāyātysevyasevanayo: | 2.43 | anyayorapi parakīyayo: paratra samāyojane | 2.44 | anyasya chinne kāyepi chidrasya | 2.45 | sevyasya cānantarasya paṇḍikāyām | | yoṡṭhayo: | 2.46 | bāhyasya sīmna: parastāt* | 2.47 | prasevikāyā: | 2.48 | dviguṇīkrtā sprṡṭipraveśayo: | @034 2.49 | tadantyoktāvantaraṇamabhisaṃhitaṃ yenā[82]ntaritasya na sarveṇa sarvamasaṃbhāvanaṃ sprṡṭe: | 2.50 | anyenāntaritatvamasprṡṭipraveśena vyākhyātam || prathame pārājike prcchāgatam || (gha) vinītakāni | 2.51 | bhikṡubhāvāsaṃcetanaṃ prakritināśa: | 2.52 | dvayaṃ vikopitatva(0)manta: vahiśca | 2.53 | kupitatvaṃ śikṡāyā: sevāṃ prati parasyābhyupagatau | 2.54 | deyatvamatra punarasyā: | 2.55 | sthūlamasyāṃ bhikṡo: | 2.56 | saṃgrahagatau ca | 2.57 | praveśanārthaṃ vraṇapī[83]ḍane | 2.58 | bhītilajjayo: saṃrāgāsaṃpatte: | 2.59 | sphoṭādaṃgajātasya rasāsaṃvitau | 2.60 | asarmaṇyapraveśane | 2.61 | hastena hastaṃ pādena pādaṃ sandhinā sandhiṃ* vastinā vastimatyaghaṭṭane | 2.62 | iñjitatvamātrake saṃyuktasya | 2.63 | dādudantaśailavastramapadhītikopakrāntāvindriyamātrasya cedavanāma: | 2.64 | sarvāṅgeṡu sparśadāneṡu maulam | 2.65 | pādasya sevā[84]rthamudyatenāṅgajāte prakṡepe | 2.66 | vahisparśane sevyasya tanmātraparatayāṅgajātena | 2.67 | parājñapane ca sevāyām | 2.68 | na prakrtyā karmaṇyatvamapakrāmakrt* | @035 2.69 | nāgraprṡṭhayoryatayāmbhastato nyato niṡṭhāne | 2.70 | na śiṡṭairapi mārgairupakramiṡya iti | 2.71 | tatbhraṡṭo hamityabhiprāya: | 2.72 | na rogāpagatyarthatā | 2.73 | na mārge nyatvasaṃjñānaṃ vimatirvā | 2.74 | sthūlakrtva[85]manayoramārge | 2.75 | ..nāpattiratidrutasya stryuparinipāte | 2.76 | kaṇṭhe cākāmamārtayā ca lambane | 2.77 | sparśane cauṡṭhenauṡṭhasya | 2.78 | na śūnyā: purastātpraśrāvaṃ kurvītra: | 2.79 | na yatra prāṇātyayāpātastatrāraṇye prativaset | 2.80 | na yatrāṅgajātādānabhayan tāṃ nagno nadīn taret* | 2.81 | saṃprajānannenāṃ nāvā taret* | 2.82 | gavāñca savye gacchet* | 2.83 | uda[86]yana ca prekṡe[t*] | 2.84 | piṇḍāya ca grāmaṃ caret* | 2.85 | supratyavekṡitaṃ krtvā pravrājayeta | 2.86 | nekākyabhyavakāśe pārśvaṃ dadyāt* | 2.87 | nāpāvrtadvāre gāre bhikṡuṇī samāpadyeta ca | | prathame pārājayike vinītakāni | | abrahmacaryapārājayikaṃ samāptam* || **(2,1,2) adattādānapārājayikam | @036 (ka) vibhaṃgagatam | 2.88 | haraṇahāraṇayo: | 2.89 | dūtenāpi | 2.90 | adattasya | 2.91 | pañcamāṡikāde: | 2.92 | steya[91] || cittena | 2.93 | manuṡagitakaparigrhītasya | 2.94 | tatsaṃjñāyām | 2.95 | anāpetatvaṃ svamitvasyāpahrtatve nutsrṡṭatāyāmāśayena | 2.96 | bhavatyadhiṡṭhāturapātrāgatīye svāmitvamasatvamāśayānubandhasyābhyavahārāya dāne | 2.98 | nānabhiyoktrsvatvamabhiprayuktānāṃ davadahādibhirādānārthaṃ mrgapakṡisarīsrpā[ṇā]m | 2.99 | anigalane vastuto vyavasthā | 2.100 | hārasthānakālena [92] mūlasya | 2.101 | nānabhipretādāpatti: | 2.102 | svabhāvako likaviśvāsacittai: paraṃ vijñāpya | 2.103 | anyathā vināsteyacittena | 2.104 | krpapardhyāmocane | 2.105 | prayoge du:krtaṃ sarvatra | 2.106 | sthūlamasminnakāye mūlasya cet* | 2.107 | anantare cetat* | 2.108 | nyūnāpakrtau | 2.109 | asvāmikasya nive: | 2.110 | svasyānyagate: | @037 2.111 | asvīkrtau ca gopananāśanavarbhonsargādau viyojane | 2.112 | duṡkrtaṃ kā[93]ruṇyacittena | 2.113 | na pratikrtāvakrtatvamāde: | 2.114 | prayogaprayogatvaṃ prāgāmarśāt* | 2.115 | ahānau pratipadaṃ bheda: | 2.116 | pratisatvaṃ tatgate | 2.117 | na kīlānmokṡo nāva: srṡṭi: | 2.118 | hāro bhārasya tatkrtya haraṇe | 2.119 | nikarasyocc[i]tya | 2.120 | sthānottamātikrānti<<0:>>dravyo tu mena nimajjane | 2.121 | nayane sā matiryāsmin yaścādvāre | 2.122 | cyutirapakāśane pārśvādhārasya pārśvāntareṇa [94] sīmna: | 2.123 | na vyastāntargatasya tadvattve | 2.124 | tatra rūpaṃ cāṭasphoṭitapekhāvarṇāntarasandhivyavadhaya: | 2.125 | vyavadhitvaṃ lakṡamāṇapravibhāgārthāṃ prāṇi[ni] pārśvādīnām | 2.126 | starasya strtatve sthānatvam | 2.127 | nikṡiptavatpraroha: | 2.128 | vivecanamāmuktāsya bhūmyātadatikrānta: śulkasya | 2.129 | manuṡyasya saṃkete na cettatsaṃpatti: | 2.130 | utpāṭanaṃ pakṡiṇastathā cet* | 2.131 | muktirvaddhaśca tiraśca: | 2.132 | anābhāsitvaṃ nibandha[95]noryūthanābhyām | 2.133 | ābhāsanaṃ mantrairākarṡaṇe | @038 2.134 | pūrvamanugacchadupaharatorhāninivrtyaprakramapraveśo kośairna tadāttasya | 2.135 | nāva: sthalakulyāprakīrṇodakai: | 2.136 | anutsnātaśca | 2.137 | tiryaṅkvā nābhāṡitāyāṃ tīrāntarasya | 2.138 | tatprāptiritarathātve | 2.139 | tarapuṭakātikrama: pratisrota: niṡpatti: svakarmāntasya tadarthaṃ vyadhiketarasyātu chandena parakarmānteṡvambhasa: | 2.140 | preraṇena vāraṇe vā | 2.141 | [96]labdhiraṃśasya tadarthamapahartrṇāṃ pratipatvrttāntanivedane | 2.142 | bhūmidrhayo: parikṡepeṇa saṃdhisaṅgati: | 2.143 | jayo vivādena rājakule cet* | 2.144 | yuktakule cennirākrtaprayogatvaṃ paraasya | 2.145 | asya prayogatvam | 2.146 | anāśaṅkyamaṇadhvasteyacittasya śuklagate doṡotthānam | 2.147 | yadātutvaṃ bhāṇḍasya tasya deyatvam | 2.148 | na mukte nyadīyātikrāmaṇaṃ na hāra: | 2.149 | nāmukto nyenātikrāma[91]yet* | 2.150 | nāsaṃcetitātikrāmaṇāsaṃpatyai na pateta | 2.151 | ārakṡakasthāpanaṃ bhikṡoranekasya | 2.152 | samudāneyatvaṃ tatbhaktasya | 2.153 | nivāraṇaṃ tena | 2.154 | ākhyānaṃ prakṡiptatāyām | 2.155 | cihnakaraṇamasaṃbhave | @039 2.156 | pracchanamādāne | 2.157 | sprśyatvamasaṃpattāvanyathāpanayanasya | 2.158 | niryātitatvamapratipātitasya niścayopagatau | 2.159 | saṃvarṇanaṃ pitrostadarthonmukyai | 2.160 | ratnānāñca | 2.161 | dānamitarārthārthamitarārthā[92]dudhāragrahaṇadhamarṇā | 2.162 | na saśulkakaraṇīyonvoḍhiṃ* bhajet* | 2.163 | atatvaṃ raktasya gomayaniṡpīḍyenāpi | 2.164 | chinnadaśāyāmasya ca | 2.165 | arūḍhistanmateradrste | 2.166 | na paravrttau praharet* | 2.167 | nāviśvasanīye viśvastatāṃ bhajeta | 2.168 | tatvamadharasyottarasyām | 2.169 | pryo sau manāpo gururbhāvanīya: pūjya: praśasya: pretāgrahaṇena | 2.170 | kuryātpratikarmaṇā karma puṇyabuddhyā ca | 2.171 | na bhrtikayā | 2.172 | [93] na deśaniruktervyasanam | 2.173 | nāpabhraṡṭamātumaticiraṃ dhārayet* | 2.174 | upadhivārikasya deyatvam | 2.175 | saṃghe tena prāvrajitasaṃbhāvanāyāmupadarśanam | 2.176 | ananumajje svāmina: pratisaṃstarogāyāmupanibandhanam | 2.177 | nānanujñātātglānena tatbhaṡajyaṃ pācet* || adattādānapārājayike vibhaṅga: || @040 (kha) kṡudrakagatam | 2.178 || na saparigrhamanujñā[t]o nyena kalpena svīkuryāt* | 2.179 | na svīkrtaṃ mocayet* | 2.180 | [94] yācainaṃ dharmadeśanayā | 2.181 | u<

>ārddhamūlyena ca | 2.182 | yuktaṃ pātracīvarasya sphuṭenāpi grahaṇam | 2.183 | nāsatsaṃbhāvanā vā hyutsrṡṭamityamahājanapratyakṡamadhitiṡṭhet* | 2.184 | nāmanuṡādhiṡṭhatve śavadravyasyāparigrahatvam | 2.185 | prṡṭhato sya praduṡṭasya gamanam | 2.186 | avamū[rdha]kaṃ nipannāyoparidānaṃ pādāntātprabhrti | 2.187 | nākṡaṃtātgrhnīyāt* | 2.188 | na svayaṃ kṡaṇvīta kṡāṇaye[d]vā | 2.189 | pratiśamanameva dantakā[95]ṡṭho..koṡāḍukagomayamrdāṃ yathāsukhakaraṇaṃ dhāraṇamakāmaṃ saṃbaddhenāpahryamānasya bhikṡo: śrāmaṇerasya vā | | adattādānapārājike kṡudrakagatam || (ga) prcchāgatam | 2.190 || kākaṇicatuṡkaṃ māṡaka: | 2.191 | nidarśanaṃ pañcatvaṃ caturthasya kārṡāpaṇāt* | 2.192 | yatrāsya viṅśatiparvatvaṃ tadāśritya | 2.193 | hārakālasthānagaṇanenāsya vyavasthā | 2.194 | prakarṡaparyantabhūtatvamaśakyakaraṇamūlyasya mahattvena | @041 2.195 | nālpatvena [96] asya nyūnatvenantargatatvam | 2.196 | atularatnatvamatra buddhadhāto: | 2.197 | duṡkrtaṃ pūjārcatāyām | 2.198 | nirdoṡatvaṃ lekhyasya | 2.199 | vināśyāpahrtau tadavasthasya hāravastutvam | 2.200 | aparigrahatvamuttarakurau | 2.201 | svakyavadetat* | 2.202 | tātkālikasyātmana: svāmitvam | 2.203 | devatvaṃ nirvrtasya | 2.204 | prayogavadanujñātasya ni:srṡṭatvenopabhoga: | 2.205 | dāyanaṃ ca mantrauṡadhābhyām | 2.206 | pārārthye ca maula[101] || vidham | 2.207 | kalpena ca | 2.208 | vicapanaṃ ca rucitāpahārechāyām | 2.209 | prayogo vyaṃsanaṃ dyūtena cet* jitatvabhūtam | 2.210 | etadatra hāra: | 2.211 | tasya saṃkhyāne | 2.212 | tatvaṃ lopādhyāropayo cihnasya | 2.213 | sthānottare ca nikṡipte | 2.214 | niṡpattiratra hāra: | 2.215 | tadvadvargāntare gaṇanam | 2.216 | vyapalāpaśca paurvasyetareṡu dvai(n)tarasya vā pūrveṡu | 2.217 | yatraitatsarvādau tatrāṃśitvam | @042 2.218 | prāpnuvatotbhāvanañcāprabhavata: | 2.219 | anādiṡṭapāca[102]nañca | 2.220 | prayogopalāpo(va)<>citakāyamityakaniṡṭakṡepāṇām | 2.221 | saṃniṡṭhapanaṃ hāra: | 2.222 | nihitanikṡepasya saha cedvyācanena pañcāccāta: purastāccetprayogāntaratvam | 2.223 | nāśanaṃ sthūrāṃ chedo māraṇañca | 2.224 | sthūlakrtvaṃ sīmākāśasya śulkābhaṃktau | 2.225 | nirdoṡatvamrddhinayane nyasīmnaśca | 2.226 | duṡkrtamudyojanasya | 2.227 | mārgāntaropadeśiśca | 2.228 | nyūnamupā<>dāhāra: | 2.229 | pathivadapatham | 2.230 | anyāvapanava[0*] [103] mukhakaṇṭhenāntyasya steyacittatāpagatāvanuṡṭhitatvam | 2.231 | na lipyādau hrāsa: | 2.232 | na prasajya bhañjanaṃ ca hāra: | 2.233 | na sasthānasya | 2.234 | na māritatvaṃ krttā | 2.235 | naikad*eśena sthānāmuktau | 2.236 | śāṭanaṃ tenāpanaye hāra: | 2.237 | nirgama: syandakarakrcchridraṇena | 2.238 | ekatvañcāpaścimādato tra dravyasya | 2.239 | pratyādānaṃ rāśe: hārabheda: | 2.240 | niyojyānaikye pranitadaṃśam* | @043 2.241 | hartrṇāñca | 2.242 | la[104]bheranekamatye tra hāra: || || adattādāna(0)pārājike prcchāgatam || (gha) vinītakāni | 2.243 || pragante mrtatve pratinikṡepyatvam | 2.244 | mrtapariskāra(0)tvaṃ viparyaye | 2.245 | bhrātrvatsaṃgho na tadarthaṃ hāro na svīkāra: | 2.246 | svavatsvamyabheda: | 2.247 | nāpakrameṇādānaniścaye [vā] śiṡṭai: hrtau datgatvam | 2.248 | nāṃśasvīkārecchānādānābhiprāya: | 2.249 | na tatgatakarmānuṡṭhānaṃ na tasya | 2.250 | na sārdhamvihāritvamantevāsitā ca hārā[105]nutthāne kāraṇam | 2.251 | maryādārthe parikṡepe tantram | 2.252 | na sthitaṃ maryādāsaṃcāraṇasyānenākṡepa: | 2.253 | samakṡānte pyanābhāsitvaṃ hāra: vaśīkrtatvaṃ phalātgrahe manuṡyasya | 2.254 | naiṡātmana: | 2.255 | na hāre yadabhisaṃhitaṃ tatsaṃbandhādanābhisaṃhita(0)syāpakrama: | 2.256 | sthūlaṃ yo yatgrhṇīte tasya taditi vyavasthāyāmanyahāre | 2.257 | saparigrahācchamaśānātgrahaṇo | 2.258 | sūnakavāṭav[ā]ṇḍapatrapuṡpaphalārāmadermanyairśaṡa[106]ṇe | 2.259 | grāsānupradānena nayatāśvamadhirūḍhena caivameṡa hartavyamiti kāyaviprakāre | 2.260 | nāvaṃ ca | @044 2.261 | ita iti ca | 2.262 | mātrpitrbhratrbhaginyupādhyācāryasthūpasaṃghādau saṃkalpya śulkakaraṇīyakaraṇīyātikramaṇo | 2.263 | yācito dhārayoradānasaṃkalpe | 2.264 | vaṇṭane cāntyarthaṃ dattasya | 2.265 | parigrhītasaṃjñino parigrhīte | 2.266 | kulmāsaudanasakṡṇumatsyamāṃsakhādyavastukapiṇḍapādaparigrahe[101]nājñāte nyatra vastutvam | 2.267 | nāme dhīṡṭena | 2.268 | duṡkrtamanimantritabhojane | 2.269 | gamane cāpahrtyai | 2.270 | na saṃpradhāraṇā syāta: prthaktvam | 2.271 | nirāgrahamiti svapratyavekṡitaṃ krtvā grhṇīyāt* | 2.272 | na kāyāvapādaṃ kuryāt* | 2.273 | na kulāyakaṃ bhaṃjyet* | 2.274 | nānuṡitastatra vārṡike cīvarāṃśe vayateta | 2.275 | na harturdānapaticittena pratigrahe doṡa: | 2.276 | nāgamastainyacaurādadhvajabaddhakā grhṇīyat* | 2.277 | [102] śastralūnaṃ durvarṇīkrtyāto grha[ṇ]ītaṃ dhārayet* | 2.278 | dānamevaṃ krtasyāpi yācane | 2.279 | na cakrakaṃ kuryāt* | 2.280 | na mantrairmocane doṡa: | 2.281 | mūṡikāpahrtasya ca svasyādāne nyabhikṡvarthasya tadartham | 2.282 | ..abhidrutasya lubdhakermrgasyāśramaṃ praviṡṭasyādāne | 2.283 | mrtasyāsya tebhyo deyatā || @045 adattā(n)dānapārājayike vinītakāni | | adattādānapārājikaṃ samāptam* || **(2,1,3) vadhapārājayikam | (ka) vibhaṃgagatam | 2.284 | na maraṇā[103] cetanānuguṇaṃ glānāyopasaṃhāre snapasaṃharet* | 2.285 | nāvijñ[ā]masyānuktau mrtyau pratyanīkatva(0)mupasthāpayet* | 2.286 | na satyāṃ gatau | 2.287 | na maraṇopakaraṇam* | 2.288 | maraṇārthādenamanuṡṭhānādupasthāko vārayet* | 2.289 | nārthārthe parasya mrtyumākāṃkṡayet* | 2.290 | akaraṇīyatvaṃ cittaṃ nākaraṇīyakaraṇānumodanasya | 2.291 | jīvatauparodhā | 2.292 | taccittena [104]manuṡagate | 2.293 | abheda: kāyatatsaṃbaddhamuktapara<>mādāpanānām | 2.294 | viṡacūrṇagartadārunaṡṭaprakrtipreṡaṇoraskandapatrakūṭavetāḍamantraprayogānāṃ pātanasya | 2.295 | jalāgnyo: prakṡipte: | 2.296 | dhāraṇasya śītoṡṇayo: | 2.297 | dautyapreṡaṇādīnāmalpatvasyānuṡṭhāne | 2.298 | strīpuruṡaṡaṇḍakatve ghātyasya | 2.299 | anyadā tannidānaṃ mrtau | 2.300 | animitta[105]tvaṃ vivrndanāt* parasyām* | 2.301 | sthūlamabhisaṃhitasya mātrgarbhayo: kukṡimarde | @046 2.302 | adhivāsanāyāṃ tu tannimittaṃ vadhapravrtt[e]0: | 2.303 | tvannāmnā maraṇopakaraṇaṃ dadāmīti cokte: | 2.304 | anyaghāte vā tiraśco nirmitasyāpi | 2.305 | nānuktamavalokyena glānāya bhaiṡajyaṃ dadyāt* | 2.306 | vedyatatpravrajitakliṡṭānāmatrāvalokyatvam | 2.307 | vyadhinā ca | 2.308 | vrddhavrddhānāṃ [106] sapravrajānāṃ bhikṡūṇām | 2.309 | pūrvābhāve parasya | 2.310 | abhāvo maraṇāya hitakāmatayā bhaiṡajyānupradāne hrāsasya | 2.311 | nāsahyabhāro<>kṡepe sāhārjayyaṃ bhajet* | 2.312 | bhajeta dūpaścetpratyayo vyavakīrṇatāyāṃ grhasthairniyuktatāyāṃ samotkṡepe | 2.313 | sthāpane pi samatve niyuñjīt* | 2.314 | neṡṭakā kṡipet* | 2.315 | na caṭitāṃ sphuṭitāṃ vā nārocya tatvama[111]pryayeta | 2.316 | kuryāttaskaraparābhrtyai phipphiraṃ* | 2.317 | kṡipet* parikrtāṃ saṃgaṇḍhādi | 2.318 | anuvātaṃ ca pāṃsughaṭabhasmakarparam | 2.319 | dhārayet* kṡapanam | 2.320 | na śrāntaṃ kṡipedbhikṡum | 2.321 | sanāthyasyāsya karaṇam | 2.322 | viśrāmaṇam | 2.323 | bhāṇḍikadānam | 2.324 | aśaktau prāpṇumāvāsaṃ samaṃ cenna kāle bhaktasya pānakasya vā | @047 2.325 | pātranirmādanam | 2.326 | gantrīsthāpanam | 2.327 | pratigrahaṇam | 2.328 | pratya[112]vekṡaṇam | 2.329 | kāle cetpratyutgamanamādāya || vadhapārājayike vibhaṅga: || (kha) kṡudrakagatam | 2.330 || hastachedanaṃ manuṡyagatikasya sthūlam | 2.331 | dave gnidāne | 2.332 | keśavikraye | 2.333 | rājakule yena muṡitastasyārpaṇe | vadhapārājayike kṡudrakagatam || (ga) prcchāgatam | 2.334 || niyogopadeśa: | 2.335 | nidarśanam* mātrgarbha: | 2.336 | sthūlamātmano ghāte | 2.337 | duṡkāro sādhuravikrtacittasya kāra: | 2.338 | nāsaṃhitā[113]rthasaṃpatte kartrtvam | 2.339 | na janmāntare karmodaya: || vadhapārājayike prcchāgatam || @048 (gha) vinītakāni | 2.340 || sthūlaṃ mrtyurevaṃ me bhavatīti bruvāṇasyāprati(ya)<>tā tathātvasaṃpādane mryatāmityanusthānai: glānasya | 2.341 | asaṃpreyābhyavahāryadāne | 2.342 | gaṇḍasyāparipakvasya pāṭane | 2.343 | gartaprakṡepakavāṭayī unādau pātane | 2.344 | prapātotsargodvandhādau maraṇārthe nuṡṭhāne | 2.345 | na glānāya sahasā [114] śastrakaṃ rajuṃ vā dadyāt* | 2.346 | saṃprajānaṃ vaiyaprtyaṃ kuryāt* | 2.347 | mantracapeṭañca dadyāt* | 2.348 | prahārañcāderapanodāya tatbhūta: supratyavekṡitaṃ krtva le..yet* | 2.349 | nālpāṃśo gurubhārodyamaṃ kuryāt* | 2.350 | nāvamurdhako gacchet* | 2.351 | nāśikṡita: śikṡāṃ yojayet* | 2.352 | na praharaṇamuktāvājñāpayet* | 2.353 | na glānamasamarthaninayet* || vadhapārājayiga vinīta[kā]ni || [115] vadhapārājika samāpta: || **(2,1,4) uttarapralāpapārājayikam | (ka) vibhaṅgagatam | 2.354 || vinidhāya saṃjñāmuttaramanuṡyadharmayuktatoktā<>tmana: | 2.355 | tatvaṃ paśyāmi mā paśyanti śabdaṅ śrṇomi mama śreṇvantyupakramāmi mānupasaṃkrāmanti sārdhamālapāmi saṃlapāmi pratisaṃmode sātatyamapi samāpadye mayā sārdhamityukte | @049 2.356 | devanāgayakṡagandharvakinnaramahoragapretapiśācakumbhāṇḍakaṭapūtanapratiyo[116]kitāyām | 2.357 | sthūlakrtvaṃ pāṃsupiśācakasya | 2.358 | anityādisaṃjñā<>pramāṇārūpyaphalābhijñādikamuttaro dharma: | 2.359 | sthūlakrtvaṃ svalakṡaṇagrāhakasya kleśaviskambhina: śamathanimittasya | 2.360 | nānuktistadva tvasya tadvaddharmakatvogti: | 2.361 | parāvadeśatvamastyasāvityupasandhāne svasya | 2.362 | nopasaṃdhāne | 2.363 | nāsamanvāhrtya vyākuryāt* || pralāpe vibhaṅga: || (kha) prcchāgatam | 2.364 | [111] nākhyāpanamuttarasya prāptaparihānipratipādanam* | 2.365 | uttarakhyāpanachandena sanāmārthābhidhāne sthūlam | 2.366 | viparyayasya | 2.367 | saṃsūcanena ca na bhūtottaratve sya jātatvam || pralāpe prcchāgatam || (ga) vinītakāni | 2.368 | sthūlamarhantadantogracārhasi cīvarādikaṃ brāhma[ṇ]o vāhita<>āpadharmā ṡaḍgatasyendriyāṇi sudāntaguptarakṡitabhāvitānītyuktasya tūṡṇīmbhāvenādhivāsane | 2.369 | yadi bhadanto rhan piṇḍa[112]pā[t]aṃ me grhāṇa praviśa grhāmāsane niṡīda<>stodakaṃ grhāṇa bhojanaṃ pratigrhāṇa sūpikaṃ bhuṃ[k]ṡvānumodasva niṡkrāmeti tadvatsaṃpādane || pralāpe vinītakāni || samāpta uttarapralāpa: || @050 2,2 saṃghāvaśeṡa: | **(2,2,1) śukramocanam | (ka) vibhaṅgagatam | 2.370 || abhāvavatsvapna: | 2.371 | akrtatvaṃ tat*phalasya | 2.372 | mocane | 2.373 | tacchandena | 2.374 | svaśukrasya | 2.375 | ādye | 2.376 | aviśeṡa: sukhavidyābījabhaiṡajyamīmāṃsārthitānām | 2.377 | [113] sparśanena | 2.378 | vyāprtyā | 2.379 | aṅgajātasya | 2.380 | bāhyenāpi satva(0)saṃkhyena sthitena tadāhāre | 2.381 | vināpyabhinigrahābhinipīḍanābhyām | 2.382 | vinirbhogavyāsakavyavasargasukhapratyanubhavaiśca | 2.383 | anāḍīgatasya <>krtatvaṃ vi(d)dhāvasthāyāṃ prativirato samāpte: | 2.385 | hrāsakrtvaṃ nrtupranrtuyo: | 2.386 | ākāśe kaṭicālanasya | 2.387 | pradeśāntarasprṡṭe: | 2.388 | [114] pratiśroto dhāraṇakasya | 2.389 | prativātañca | @051 2.390 | abhinirbhogasukhapratyanubhāvopasaṃpata: | 2.391 | nāḍīgatasya | 2.392 | na māpanārthatayāṃ raktacittatāyāṃ sprṡṭiraprayoga: | 2.393 | darśane duṡkrtam | 2.394 | dhāraṇe cānuśrotovātam | 2.395 | anāpatti sahasā atadarthapravrttāvūruvastraparasaṃsparśakaṇḍūyanai: | 2.396 | asprśyānubhūte: | 2.397 | smaraṇatastasyāpi || mocane [115] vibhaṅga: || (kha) prcchāgatam | 2.398 | cyaviṡyamāṇācyute samanantaraṃ viṇhanāḍīgate | 2.399 | nārambhamātreṇa prayogatvam | 2.400 | tadva tvaṃ niṡprayogāyāṃ muktau svādane | 2.401 | na pīḍamardaparimardānāñcāṅgajātasya | 2.402 | karmaṇyasyāsya parimārge bhaiṡajyena mocana | 2.403 | parakīyacca || mocane prcchā || (ga) vinītakāni 2.404 || vinīlikādau vighaṭiti asthiśaṅkalikayo: śira<<0:>>karṇanāsasu grivānta[116]re pārśvaprṡṭhakroḍavaliṡu vālāntare hastāṃsabāhuṡu bāhvantare kaṭyurupādajaṃ*ghāsu jaṃghāntare ca mocane maulam | 2.405 | sthūlakocavaneamataciliminikabimbopadhānakamaṃcapīṭhavrśi<>pīṭhāntare ghaṭaghaṭikāghaṭavikarakinīkaṭhillakaśilālepalepāntarārgaḍamāṃsapeṡiṡu | @052 2.406 | vraṇapīḍane | 2.407 | nipīḍane strīkyaṃ tasyārambhe | 2.408 | aṅgu [121]ṡṭhasyātra prakṡiptau | 2.409 | upasaṃkramato muktau | 2.410 | saṃkrāmaptaśca sthānātsthānam | 2.411 | ayoniśaśca manasikurvata: | 2.412 | aṃgajātaṃ dhārayata: | 2.413 | anāpatti: vastisaṃgharṡaṇāt* | 2.414 | pariṡvaṅgenāpīdānīṃ* purāṇadvitīyayā | 2.415 | pādajaṃghābāhūrvaṃgulpādau ca striya grahaṇe | || mocane vinītakāni || || mocana samāptam* ||1|| **(2,2,2) kāyasaṃsarga: | (ka) vibhaṅgagata: | 2.416 | striyā kartrtvam* | 2.417 | [122] iha | 2.418 | rahasi niṡadyāsthānayo: | 2.419 | sabhojanatāyāñca | 2.420 | saha śayyāyāmadhvanyavijñapuruṡayā sārddhamūḍho | 2.421 | uttaratra dvaye | 2.422 | deśene grhiṇyā: puṃso: ānnidhyavijñasya | 2.423 | sānnidhye pyakalpikāyām | @053 2.424 | du:krtasya | 2.425 | nyūnatvaṃ dvīpāntarajāvikārabhājo | 2.426 | voḍhrtvamasya | 2.427 | vyarthaṃ tādvidhye paraṃ liṅgam | 2.428 | avatākaramatra | 2.429 | ājñāne subhaṡita [123] durbhāśitayorarthasya trayo nye nyatra pratisevane methunasyeti pratibalatve maulasya | 2.430 | anantarasyānyatra | 2.431 | tadvatpaṇḍikā paṇḍiko nirmitā ca | 2.432 | iha ca traye puruṡa | 2.433 | tatsukhānubhavanachande cetsaṃrāgasaṃprayukteneti | 2.434 | gātrasaṃmsarśasvīkāre | 2.435 | tadvatvamatra veṇe: | 2.436 | tatpratibaddhasya ca cīvarasya | 2.437 | aviśiṡṭatvamāmarṡayāmarśālambhagrahaṇākarṡaparika[124]rṡolliṃgāvaliṅgābhinipīḍānām | 2.438 | sevyakrtvasya ca | 2.439 | anantaraṃ cīvarāntaraye | 2.440 | ananyatvaṃ duṡkrtahrāsasya | 2.441 | na bhikṡuṇī sprśeta | 2.442 | na striyam | 2.443 | sprśedaṃbhasyārtāmuttāraṇāya bāhau keśeṡu vā mātrduhitrbhaginīsaṃjñāmupasthāpya | 2.444 | vālukāsthāne ceṡṭālābhārthamavāṅmukhāvasthāpanam | 2.445 | pīṭhavat* rakṡaṇam | 2.446 | bhaktāyāvalokya go[125]pālapaśupālakāna gamanam* | @054 2.447 | pratyavekṡaṇaṃ jīvati na veti pauna:punyena | 2.448 | nirdoṡo nukampayā śuddhacittasya stripariṡvaṅga: | || kāyasaṃsarge vibhaṃga: || (kha) prcchāgatam | 2.449 | ślakṡṇoṡṇamrdukābhiprāyatve sthūlaṃ* | 2.450 | anāpattiranukampayā du:khāta mocane | 2.451 | mātrduhitrbhaginīṡu tatsaṃjñāne | 2.452 | pūrvasaṃbhuktāyāṃ saṃmodane | || kāyasaṃsarge pr[126]cchā || (ga) vinītakāni | 2.453 | bhikṡāpāṃsuleḍḍukāde: strīndriye prakṡiptau sthūlam | 2.454 | duṡkrtaṃ pādāṃśādinā strīghaṭṭane | 2.455 | tadāsanasya ca | 2.456 | picchilitapatitastryutthāpane | 2.457 | anāpatti striyāsyai tattrayakaraṇe grahaṇe ca | 2.458 | āliṃ*gane mātrā | 2.459 | duhitrotsaṅge niṡantau | 2.460 | striyā praskhalyopari pāte | || kāyasansarge vinītakāni || || kāyasaṃsarga: ||2|| @055 **(2,2,3) maithunābhāṡaṇam | (ka) vibhaṅgagatam | 2.461 | [121]methunoktau | 2.462 | yādyarthena | 2.463 | yatra boddhuṃ bhavyatā sa vijñapanenta: | 2.464 | na tadgatārthokte’prayogatvam | 2.465 | aviśiṡṭatvaṃ varṇāvarṇayājñopayājñāprcchāpariprcchākhyānāśaṃsākrośapratyanubhāṡaṇapratipadām | 2.466 | anāpattirarthāntarābhiprāyeṇa janapadaniruktivaśāt* | 2.467 | sadrśāṅśatvasya vā nāmna: | || methunābhāṡaṇe vibhaṅga: || (kha) prcchāgatam | 2.468 | sthūlaṃ chekāśīti [122] vāde pāpikasīti chekaṃ te pāpakaṃ vā vraṇamukhamiti saṃvibhāgaṃ kurviti māṃ saṃvibhajasveti mayā sārdhaṃ svapihi samāgamaṃ vā kurviti | || methunabhāṡaṇe prcchā || (ga) vinītakāni | 2.469 | tathāvikurvāṇadharmikābhāṡaṇe | 2.470 | yavān dehi dehi bhagini mahyaṃ yatte bhagini paśyāmi taddehi yatte bhagini puratastaddehi yatte bhagini manāpaṃ taddehi priyaṃ te deyamityahamuktā kin te priyamityukte tvaṃ [123] me bhagini priyā | 2.471 | dehi me bhagini pānīyaṃ khādyakaṃ yavāgūṃ bhojanaṃ tvamevaitadityuktiṡu | 2.472 | gardabhāsta etatkurvanta | 2.473 | cārikāṃ bhagini carasyullāpayamānā puruṡān piṇḍapātam | 2.474 | alātamasmin prakṡipteti ca | @056 2.475 | prakrityā ca dauṡṭhulyabhāṡiṇo duṡṭhulayā bhāṡaṇe | || vinītakāni methunābhāṡaṇam || **(2,2,4) sāṃcaritram | (ka) vibhaṅgagatam | 2.476 | methunenātmana: pari[124]caraṇasya varṇane | 2.477 | tadvattadvarṇitānumodanārthaṃ vacanam | 2.478 | tadeva pratyucchāraṇam | 2.479 | tena methunena vānupasaṃdhāne prayogatvam | 2.480 | ubhābhyāṃ tasya | 2.481 | paricaryāsaṃvarṇanam | 2.482 | saṃyoge | 2.483 | anyasya | 2.484 | anyena | 2.485 | tadartham | 2.486 | anupanatopanate: sampatye: grhītadauteyasya saṃprayojyato nivedi bhavatastatretaratadukte pūrvatra pravedane | 2.487 | krtatvaṃ śru[125]tatve pyamadhyavrtte: | 2.488 | prthaktvameṡāṃ karaṇīyatāyām | 2.489 | nākartrtve’ntyasya nrtve na prayogatvam | 2.490 | na phalekyātpratikartrsamāpte vyāpārasya lopa: | 2.491 | svatvamatra dūtasya | 2.492 | saṃprayojyatvaṃ tatprabho: | 2.493 | duṡkrtatvamanyasya | @057 2.494 | vāktvaṃ lipihastamudroddeśaṃ saṃkete nimittānām | 2.495 | anupanatirveśyātvam | 2.496 | pravatatvaṃ cāsvatvena prākcatuṡṭāt* | 2.497 | [126] bhraṡṭatvaṃ phalahitatve | 2.498 | tadvaśā cedabhāryānuśrāvitatve prāṇivattvaṃ tadantarasamantarakalihitatvatilintilikācchinnatvatrisaṅkarāparitatvācārapratini:srṡṭatvābhāryānuśrāvitatvaghaṇṭā ca ghuṡṭatvānāṃ du:kritakrttvaṃ trayasyāsyāmāryasya | 2.499 | kasmādayaṃ na pratitiṡṭhatīyaṃ na gacchati śvaśuragrhānna nīyata iti coktīnām | || sāṃcaritre vibhaṅga: || (kha) prcchāgatam | 2.500 | [131] sthūlaṃ gardhāsannipatāsevanakrīḍopanatātmanāṃ sāṃcaritre | 2.501 | vyapadeśe pratīṡṭatāyām | 2.502 | kalihena hāraṇe | 2.503 | bhāryāmamukā striyaṃ krīṇīhītyuktau | 2.504 | duṡkrtaṃ striyamiti | 2.505 | kācillabheti ca | || sāṃcaritre prcchā || (ga) vinītakāni | 2.506 | sthūlaṃ dattato ttramasamādhānena | 2.507 | dharmopādhiṃ* puraskrtya śabdanena | 2.508 | anyārthām(a)saṃhitañca (0) | 2.509 | nāduṡṭatāyā sattvasyānyatretyanākṡiptatvam | @058 [132] sāṃcaritra vinītakāni || || sāṃcaritram ||4|| **(2,2,5) kuṭikāvihāragata: | (ka) vibhaṃgagata: | 2.510 | nirdoṡamayātra īryāpathacatuṡkasya | 2.511 | atantratvaṃ niyuktatvāniyuktatvayo: | 2.512 | svatvaṃ niyuktasya | 2.513 | pratīṡṭā va: yathoktakāre kāyena vā vācā vā | 2.514 | ekatvaṃ krte: | 2.515 | akartrtvamaṅgānāṃ bhedasya | 2.516 | yācite nujñāte vā tena tadvidhenāśuddhe 2.517 | vastunyadeśite āvasasya kāraṇente | 2.518 | anantare pyetadayā[133]citatvam | 2.519 | ekārthamatipramāṇasya | 2.520 | akalpikatā sārambhatvamaparākramatetyaśuddhi: | 2.521 | kṡudrajantvāśayavattvaṃ rājakulatīrthakāvasathasanni:srtatvācchedyavrkṡatvamarvāgvyāmāntānantaryato bahirnadīprāgbhārodapānāvaṡṭabdhatvamiti yathāsaṃkhyametāni | 2.522 | prāmaṇiko hasto dhyardha: sugatavitasti: | 2.523 | tata dvādaśakasaptako pramāṇāma[134]ntarata | 2.524 | labdhadeśanatvaṃ saṃghato deśitatvam | 2.525 | nāśuddhasya yācet* | 2.526 | svapratyayena vā gaccheyu niyuktānāṃ vā bhikṡūṇām | @059 2.527 | saṃstare pyetat | 2.528 | anāpatti: krtalābhaparibhogayo: | 2.529 | purāṇābhisaṃskaraṇe ca | || kuṭikāsaṃghāvaśeṡasaṃghārtham || vihārasaṃghāvaśeṡām || (kha) prcchāgata: | 2.530 | prayogatvamārambhasya | 2.531 | tadvadacchannākāraṇenta: | 2.532 | anekārthaṃ [135] anisrṡṭe paudgalikena | 2.533 | viprakrtasya ca | 2.534 | duṡkrtamanirvāhe yācanādūrdham | || kuṭikāvihārasaṃghāvaśeṡagatā prcchā ||5|| **(2,2,6) amūlakasaṃghāvaśeṡa: | 2.535 | pārājayikādhyācaraṇasya bhikṡordhvastasyāpyanaṅgamatra pakṡata: svatvaṃ mrṡāvādena kasyacidvijñaptau | 2.536 | cyācanacchandena | 2.537 | na taṃ mūlamantaram | 2.538 | asatvaṃ pramuṡitasya akāraṇamrṡāvāditve’rthatatvam | || amūlakasaṃghāvaśeṡā ||6|| **(2,2,7) anyathābhāgīyānudhvaṃsane | 2.539 | [136] vācyāntarapratiṡṭhena vākyena mrṡā | || anyathābhāgīyānudhvaṃsanasaṃghāvaśeṡā ||7|| @060 **(2,2,8) amūlakaleśa: | 2.540 | sthūlamasevanenānudhvaṃsane | 2.541 | anut*grahe ca nāmna: | 2.542 | tathāgatasyāntike duṡṭacittarudhirotpādane saṃghabhede ca saṃsūcane sandhāya bhāṡitamityapi duṡkrtam | || amūlakaleśigaprcchā ||8|| **(2,2,9) saṃghabhede | 2.543 | paraparṡadapakrṡṭau sthūlam | 2.544 | nivārarūpeṇāpratinisargānuṡṭhānarūpānu[131]gati: | 2.545 | nivāraṇavattvaṃ jñapte: ekakṡaṇātvaṃ vākyasya | 2.546 | prthaktvamāvrtte: | 2.547 | na nigamanasya | 2.548 | prayogatvaṃ pravrtte: | 2.549 | tasyākrtapravāsanīyacodanasmāraṇasya | 2.550 | anājñapyatvamasya | 2.551 | naiṡu na nājñapayeyurmethakena karmaṇā ca | 2.552 | tadante pratinisarge | 2.553 | parākrāntitvasya | 2.554 | bhede | 2.555 | saṃghasya | || saṃghabhedasaṃghāvaśeṡā ||9|| @061 **(2,2,10) anuvarttane | 2.556 | [132] tatsāhāyyapratipattrtāyā: | || anuvartanaṃ saṃghāvaśeṡā ||10|| **(2,2,11) kuladūṡaṇe | 2.557 | svapravāsanasya kartari saṃghe mithyāśāyenaiṡāsyātra pravrttiriti vaktrtvasya mrṡā | || kuladūṡaṇasaṃghāvaśeṡā ||11|| **(2,2,12) daurvacasye | 2.558 | coditatve bhikṡuṇādhiśīlamavacanīyatvasyātra bhikṡubhirātmana: krte: | || daurvacasyasaṃghāvaśeṡā ||12|| || saṃghāvaśeṡā: samāptā: || 2,3 naissargika: | **(2,3,1) māraṇe | 2.559 | nāpūrve horātre [133] nastyasya sattvam | 2.560 | prayogapātratvavāse | 2.561 | prathamāruṇādireṡo sya | 2.562 | sūryodgamane karma [vrtya]ye | 2.563 | satvaṃ naisargike saṃjñānata: prādhānyena | 2.564 | apetatvamasya niryātitatve (niryācitatve) | 2.565 | tatvaṃ pravrajyāpekṡārthatāyāṃ niyamanasya | 2.566 | cīvarādvikalpanāyāñca | @062 2.567 | dhvaṃso trānuvrttatvasya | 2.568 | bhraṃse ca prakrte | 2.569 | sato syānyatrāpi tadvastuni [134] jātatvam | 2.570 | sajāto sāptāhike | 2.571 | naisargitvasya tadāpattisattāyāṃ svīkrte pariskāramātre | 2.572 | netadūnatve khaṇḍasya | 2.573 | sāṃdhikasya ca | 2.574 | nistatvamatra tantram* | 2.575 | nedam* trayamāstīrṇakaṭhinasya | 2.576 | sadbhāve svatvasyānuvrttasya daśarātram | 2.577 | parāhādau | 2.578 | vāsasi | 2.579 | trimaṇḍalaschādiparyantapramāṇe | 2.580 | asambaddhe dhiṡṭhānena | 2.581 | [135] sambaddhe ca sānuvrttau anyatrānadhiṡṭhitatadgotrātprabhrtyanyatra | || dhāraṇe naissargikam ||1|| **(2,3,2) vipravāse | (ka) vibhaṃghagata: | 2.582 | nirdoṡo niśadanena vipravāsa: | 2.583 | na pramīlya pratyāstaraṇaṃ gacchenna cedanyaiva pratiprāptiriti saṃsthā | 2.584 | vāse devamabhipretya gato kālasampattau tatra yācitvaitat* | 2.585 | asampattau caturguṇa uttarāsaṃ*ge bahutarajāgaraṇena | @063 2.586 | nānarhe saṃghāṭīnikṡipte[136] (r) āvase varṡāṡāṭi nikṡipet* | 2.587 | na vrṡṭau | 2.588 | na nadyanteretatve gantavyasya | 2.589 | nānayorāśaṅkāyām | 2.590 | sabhikṡukasakapāṭakatvaṃ* sāhitamāvāsyavarṡattā devasya varāśaṅkitā vā jalāntaritatvaṃ gantavyasyetyasyābhāvenādattasamvrttiraṇāstīrṇakaṭhina: saṃghāṭīṃ* vinā na kvacid* gacchet* | 2.591 | anyādhiṡṭhānamutsrjya cīvarasthānaprāptyasaṃbhave prati [141] || vidhi: | 2.592 | dānamavipravāsasaṃvrtte: saṃghāṭyā gurukatve jīrṇaṃ vādhikayo: | 2.593 | adhiṡṭhitasyālabdhasamvrtte: kartrtvam | 2.594 | sopavicārāttatsthānādanyatra sthitasyāruṇodgatau | 2.595 | krtamaryāde maryādāsthānaparyanta: | 2.596 | naikatve parigrhīturavāntaramaryādānāṃ bhetrtvam | 2.597 | avibhaktatāyāṃ ca dhanato drṡṭitaśca | 2.598 | śākhopa [142] śākhānāmasaṃsaṃge prthaksthānatvaṃ sādhāraṇyamūlasya | 2.599 | mūlāmūlādeśca | 2.600 | saṃsaktaśākhāviṭapavrkṡāṇāmekasthānatvam | 2.601 | talaka iva tatrādhobhāgasya praveśa: | 2.602 | nauśakaṭayośca | 2.603 | nirmaryāde vyāpyaṅgaparyanta: | 2.604 | upavicāravyāmassāmantakena | 2.605 | kuḍyaparikṡipto grāme yāvatṡaḍgavayuktena vaṃśaśakaṭena [143] sphuraṇamadhvanā vā kukkuṭasyotpātya nilayane vāṭaparikṡipte jaiḍakarajāsaṃprakrtihrīmatpuruṡapravicārabhūmyadhvanā vā | 2.606 | parikhāparikṡipte dvādaśapadikayā ni:śrayaṇyā cchoritasaṃkārasthūlaloṡṭādhvano vā | @064 2.607 | tatsthāne trikaraṇīyaparisarpaṇātinā mana rajobhiśca yāvatastadagatasya saṃbhāvanam | 2.608 | nirmaryāde’dhvanyabhinnaga[144](ga)termanuṡyasyekānna(0)pañcāśadvyāmā: | 2.609 | na sīmāntaraṃ prthaktvaṃ krośāntānmadhyata: parasya | || vipravāsanaissargike vibhaṅga: || (ka) kṡudrakagata: (?) 2.610 | na pāpakhaṇḍatopagatāvadhiṡṭhanasya | 2.611 | nārūḍhinaisargike | 2.612 | sāṃghike ca | 2.613 | bhavatyato vipravāsa: | 2.614 | nānyādhiṡṭhānādanyasthānatvahāni: | 2.615 | nānyedaṃ dharmakayo: drṡṭitaścedanākṡepa: | 2.616 | [145] na sādhāraṇairdvārakoṡṭhakasya | 2.617 | na dhanata iti pitrputrayo: | 2.618 | vivarjitāpyetat* | 2.619 | sabhojanatve ca | 2.620 | nopavicāratvaṃ grāme syābhavato vihārasya | || vipravāsanaissargikam ||2|| **(2,3,3) māsike | (ka) vibhaṃgagata: | 2.621 | pūrṇavadasatyāṃ pūrakapratyāsāṃ māṃ nyūnaṃ māṃ samasāmantakāt* | 2.622 | satve cādhiṡṭhānikasya | @065 2.623 | anyatrāsya triṃśadrāhrātikrāntau | 2.624 | a[146]pūrakatvaṃ vijatiyasya varṇādita: | 2.625 | sarvavarṇatvaṃ śauklye | 2.626 | tadgaṇāhādau ethitatvaṃ saṃpattau tasya | 2.627 | puṭadvayamahatātsaṃghāṭīparyanta: | 2.628 | niṡadanasya ca | 2.629 | eka uttarāsaṃgāntarvāsanau | 2.630 | dviguṇamrtuhatāt* | 2.631 | aniyama pāṃsumayeṡu | 2.632 | dadyāllūhatve parittatāyāṃ vādhikāni yā[141]vadartham* | 2.633 | adeyatvamadhikasya | 2.634 | naisargikakrtvañca | 2.635 | na nyāyyamutpāṭayedatraiva parikarma krtvāropayiṡya ityanusampādya cittam | 2.636 | yathātathotpāṭitasya prāksamāyogānnaissargikakrtvam | 2.637 | khaṇḍasaṃghāṭyāṃ nava prabhrtyāṃ pañcāviṃ*śateryug*mavarjam | 2.638 | ata: paraṃ kanthā | 2.639 | prathama eṡāṃ trikai: dvitrtīyamaṇḍalakatvam | 2.640 | ardhaca[142]turthamaṇḍalakaṃ dvitīye | 2.641 | trtīye rdhapañcamamaṇḍalakatvam | 2.642 | tripañcakāni svahastai: jyeṡṭhānyādhiṡṭhānikāni | 2.643 | kaniṡṭhānyubhayato rdhahastamutsrjya | 2.644 | antaraṃ madhyānāṃ pramāṇam | 2.645 | antarvāsaso dvipañcakamapi dvicatuṡkañca | @066 2.646 | ātrimaṇḍalacchāditatvato pi | 2.647 | kāyasaptāṃśadvayaṃ haste rtha: | 2.648 | akārayati kusūlakakaraṇam* | || [143] mā[0]sikanaisargikavibhaṅga: || (kha) prcchāgata: | 2.649 | duṡkrtakrttvaṃ nyūnavadantare | 2.650 | apratyāśatvamacchādane rdhamaṇḍalasya | 2.651 | akalpike ca | 2.652 | niradhiṡṭhanānāñca mukhapocapariśrāvapratyāstaraṇacilimilikādīnāṃ pariskāracīvarāṇām | || māsikaprcchā || || māsikanai: sargikam ||3|| **(2,3,4) dhāvane | (ka) vibhaṃgagata: | 2.653 | pratigupterantarātyāsthānam | 2.654 | anupekṡaṇamatra bhikṡuṇībhi: | 2.655 | [144] piṇḍakasyāsmai dānam | 2.656 | jñātirāsaptamābhyāṃ pitrbhyāmanyatareṇāpyekapūrvaja: | 2.657 | saṃjñānasya kartatvaṃ prādhānyena || vrṃde tat | 2.658 | bhikṡuṇītvatadajñātitvayo: | 2.659 | uttarasmiṃ*śca | 2.660 | adhiṡṭhitasvapurāṇadhāvanārhacīvaraniṡadanānāṃ kasya nirdhāvanarañjanākoṭaneṡu vijñaptyā | @067 2.661 | pradeśasyāpi krtau karmaṇa: krtatvam | 2.662 | krtatve kāritatvam | 2.663 | ā[145]phalaparyantādekatvam | 2.664 | parvabhūtatve phalānāmaikyam | 2.665 | saṃjñānapradhānatāyāṃ yathārthe maulaṃ* 2.666 | upamūlatvamayathārthatve saṃjñānavadvimati: | 2.667 | sāṃdhikaṃ kriyākāramanurakṡet* | 2.668 | anissaraṇamatrāgantukatvaṃ sadasatvarūpanirjñānārthamasya tena praśna: | 2.669 | anati..mayya | 2.670 | na buddhokta: sāṃghikādvicāla: | 2.671 | grhṇīyānni:sr [151] || jyamānamatirekaṃ pātracīva<>śikyasaritakāyabandhanaṃ saṃgha upanikṡepāya | 2.672 | tathopanikṡepa tasya yatheṡṭaṃ tadvikalairādānam | || dhāvananai:sargike vibhaṅga: || (kha) prcchāgatam | 2.673 | noccāraprasrāvasyandanikākardamādināsitadhāvane styapahrāsa: | 2.674 | du:krtaṃ ciliminikāgrhacoḍaupadhānakavikalpitani:srṡṭasāṃghikānām | || dhāvananai:sargika [152] prcchā | || dhāvananaissargika: ||4|| **(2,3,5) pratigrahe | (ka) vibhaṃgagata: | 2.675 | pratigrhṇīyādbhikṡuṇī mahārhaṃ vāsa: parivarhaṇāya kuryādbhikṡuṇyā sārddhaṃ parivarttam | @068 2.676 | tulyena tattuṡṭikritā vā || pratigrahe | 2.677 | vijñaptyā cīvarasya | 2.678 | anāpatti: paṭakapradāne saṃghāya saubhāṡanikasya | 2.679 | upasaṃpādyamānamuṡitayo: | 2.680 | cittaśraddhamudbhāvya purata: sthāpayitva nira[153]pekṡaṇaṃ prakramaṇe || pratigrahenaissargikevibhaṅga: || (kha) prcchāgata: | 2.682 | hastibhūtatvaṃ labdhadā | 2.683 | darśanopavicāragatatāsyādi: prayogatvamasannihitapratiṡṭhe | 2.684 | vaiśadyamayātrāvasatvaṃ ca paṭapradānādau tantram | 2.685 | anāpattistāvatkālikacittena vismrtya mūlyādāne || pratigrahanaissargikaprcchā | || pratigrahanai:sargika: ||5|| **(2,3,6) yācñānaissargika: | 2.686 | manuṡagati [154] gato grhībhūta: prāṇyajñātirāpattikrt | 2.687 | uttarasmiṃśca traye | 2.688 | anācchinnanaṡṭadagdhahrto rḍhacīvarasya | 2.689 | vijñāne duṡkrtasya | 2.690 | maulasya labdhau cīvarasya | 2.691 | anūnasya | @069 2.692 | yadvidhasyārghavarṇasamato vijñapti: | 2.693 | anāpattiranyasya | 2.694 | na tukadaśikayośca vijñapane | 2.695 | nyūnatvamautostānasya ca | 2.696 | tadvattatprakrti: | || yā [155] jñānaissargika: ||6|| **(2,3,7) vijñāpanārha: | 2.697 | sarvasyābhāve dhiṡṭheyasya vijñapanārhatvam | 2.698 | asyāpatyatā | 2.699 | paraṃ grhiṇo dvādaśahastaka: paḍakottaramantaraṃ saptadvikaṡāṭaka: | 2.700 | bhikṡo: jyeṡṭhe yathoktapuṭe saṃghāṭīnivasane | 2.701 | yugmasya vijñapyatvam | 2.702 [15,a1]| anyatarasya | 2.703 | atiriktasyāta: pramāṇādavijñapyatvam | 2.704 | pūrvakasya ca pūrvalabdhau uttaralabdhāvadhikasya deyatvam | 2.705 | uttaralābha [15'a2] atikasya deyatvam | 2.706 | vijñaptāvavijñaptasya dukkrtam | 2.707 [155]| vijñaptāvavijñapyasya duṡkrtam | 2.708 | labdhau mūlam | 2.709 | adāne ca deyasya | || vijñapanā [151] rhanaissargikam ||7|| @070 **(2,3,8) saṃjakalpita: | 2.710 | saṃkalpitamapravāritasya jñātaṃ tulyamasaṃkalpitena | 2.711 | tadevānyat | || saṃkalpitamārgaṇanaissargika: ||8|| **(2,3,9) pratyeka: | 2.712 | vaiśadyapi dātu: | 2.713 | ekatvaṃ labdhe: prayogaikye | || pratyekanaissargika: ||9|| **(2,3,10) preṡita: | 2.714 | preṡitamakalpikaṃ cīvaramūlyaṃ pratikṡipya paripraṡṇapūrvakamupadiṡṭaṃ vaiyāprtyakaramādiṡṭaṃ dūtenokto vrttā[152]ntātvākhyānapūrvakañcodayeta | 2.715 | nāśaktavattāyāṃ saṃpradhāreṇe coditatvam | 2.716 | asampattau dvitīyamapi | 2.717 | tritīyañca | 2.718 | tata ātrtīyamuddeśe tiṡṭhet* | 2.719 | asampattau dātāraṃ śrāvayet* | 2.720 | vrttāyāmevaṃ pratini:śriṡṭau prayacchata uktapratini:sargādabhyupetadātrcittagrahaṇānuṡṭhānātpratigrhṇīyāt* | 2.722 | paraṃcoda [153] nena sthāne’bhyupete vā | 2.723 | grhītau | 2.724 | manuṡyadvetrayasya grhītve ca | 2.725 | anuktau duṡkrtam | @071 2.726 | apratikṡepe | 2.727 | aprṡṭopadeśe ca | 2.728 | nairāśye cāśrāvaṇe | || preṡitanai:sargika: ||10|| **(2,3,11) kauśeya: | (ka) vibhaṃgata: | 2.729 | dhārayeta saṃstaram | 2.730 | krtikāraṇayo: | 2.731 | kośeyasya | 2.732 | saṃstīrṇatādi saṃstare | 2.733 | krtiniṡṭhānasya | 2.734 | anāpatti: kr[154]talābhe bhogābhisaṃskaraṇeṡu | || kośeyanai:sargike vibharga: || (kha) prcchāgata: | 2.735 | nyūnatvaṃ nyūnamiśratve | 2.736 | vinaṡṭatāyāñca dravyasya | || kośeyanai:sargike prcchā ||11|| **(2,3,12) śuddhakāle | 2.737 | śuddhakālakaiḍakaromnām* | 2.738 | jātyā | @072 2.739 | tatvaṃ nīlakarnamakakaṃcaśakānām | || śuddhakālanai:sargika: ||12|| **(2,3,13) dvibhāga: | 2.740 | atiriktatve’rddhasya teṡām | 2.741 | samāṃśa[155]tvamitaratrāvadātagocarakānām | 2.742 | pārśvaprṡṭhagrīvajaṃ pūrvam | 2.743 | śirapādodarajamuttaram | || dvibhāganai:sargika: ||13|| **(2,3,14) ṡaḍvarṡa: | 2.744 | dairghyavitastārayoratimātratve chedanam | 2.745 | vardhanaṃ hrasvasvāsaṃvrtatvayo: | 2.746 | chede saṃbandhanam | 2.747 | prativāyo bhede daurbalyayo: | 2.748 | duṡpratisaṃskaratve dānam | 2.749 | alabdhasamvrtte: satyanyatra svakāmatyakte vāna<> krānte | 2.750 | [161] || ṡaḍvarṡasaṃgatau krtatāyāṃ saṃstarasya | 2.751 | satvavadārambhe viprakr<>tvam | 2.752 | nāntagatau prayogasyānāpattikrtvam | 2.753 | prthaktvaṃ pravrajāntarasya | || ṡaḍvarṡanai:sargika: ||14|| @073 **(2,3,15) vitāsti: | 2.754 | adattapurāṇaniṡadanasugatavitastairnavaniṡadanasya paribhoge | 2.755 | saccetat | 2.756 | etāvatāpi | 2.757 | śakyapratisaṃskāreṇāpi | 2.758 | saṃdarbhasamudā[162]gamena vā | || vitastinai:sargika: ||15|| **(2,3,16) ūrṇiḍhi: | 2.759 | sati voḍharyasati ca yojanatrayādūrdhamaiḍakorṇodvahane | 2.760 | krośo dhvani gaterātmā | 2.761 | prayogasyārddhaṃ duṡkrtamrddheranyena nabhasā haraṇe nirmite ca | 2.762 | nirdoṡaṃ kholāpūlālepyakāyaṡkuñcakaloṭhakamurucikāvyarthaṃ tanmātrāṇām | 2.763 | paramāṇvaṇvablohaśaśavigovātāyanacchidrarajolikṡayūgayavā[163]ṅgulīnāṃ ṡaṭ* pūrvamuttaram | 2.764 | ṡaṭcaturaṅgulo hasto rdhacaturtha<<0:>>hastaka: puruṡaśca caturhastakaṃ dhanustatśatapañcakaṃ krośa: | 2.765 | tadantādi caraṇyasya na kāyabhāraṃ vaheta | 2.766 | na pārśvaprṡṭakaṭīśirobhi: | 2.767 | anāśaṅkyamasminnasādharaṇatvam | 2.768 | nārddhabhāgādūrdhamutpāṭayet* | || ūrṇoḍhinai:sargika: ||16|| **(2,3,17) ūrṇaparikarma | 2.769 | purāṇācīvara[164]sya sthāne eḍakaromāṇi | @074 2.770 | vicaṭanamākoṭanasya | || ūrṇaparikarmanai:sargika: ||17|| **(2,3,18) jātarūparajate | 2.771 | svīkrte ratnasya | 2.772 | gamyatāyāṃ tatpūri: | 2.773 | svasya cākrtakalpasya | 2.774 | sprṡṭo sparśena ca | 2.775 | yathākathañcita | 2.776 | pātrikatāmrasya duṡkrtām | a 2.777 | anāpattiranyasya | 2.778 | trapusajjaśīsalohānāṃ śrāmaṇerayośca | 2.779 | [165] dānapate: svāmitvādhimokṡo vaiyyaprtyakarasya svāmitvādhimokṡo vaiyāprtyākarasya svāmitvābhyupagamanamaidhiṡṭhānamiti kalpā: | 2.781 | nāvidyamānadharmārthapratyayādanyatra ruḍhi: | 2.782 | na dūratve svāmino dhvasti: | 2.783 | kalpate kāraṇamātmārthaṃ bhojanasya | 2.784 | tatkare cārpaṇāya kārṡāpaṇagrahaṇam | 2.785 | pathyadanasya cāranāt* | 2.786 | upa[161]sthāpayedagnyarthi sūryakāntam | 2.787 | nainamagupta sthāpayeta | 2.788 | danādattādāyinedarṡayet* | 2.789 | phalamutpādyasyāsmai dadyāt* | @075 2.790 | udakārthi candrakāntam | 2.791 | samāna: pālanavidhi: | 2.792 | ananta: krtatvamupaskārānujñāne ratnasvīkarasya | 2.793 | na rītitāmrakaṃsaṃdārupātraṃ svīkuryāt* | 2.794 | svīkrtasyāsyānyasya vā paribhogaścet* [162] bhaiṡajyaśarāvakaparibhogeṇa <<||>> 2.795 | dvayamadhiṡṭhānikamāyasaṃ mrnmayañca | 2.796 | maṇimuktavaidūryaśaṃkhaśilāpravāḍarajatajātarūpa asmagarbhamusāragalvalohitikādakṡiṇāvartaprabhrti ratnam | 2.797 | nyūnatvamayātrike | 2.798 | anantare pi | 2.799 | chinnabhinnakhaṇḍadagdhāpracaritapūrvānāhatālakṡaṇapratirūpakametat* | || jātarūparajatanai:sargika: ||18|| **(2,3,19) rūpika | 2.800 | [163] lābhe psorāpatti: | 2.801 | grhītve parasyājñātitve maulī | 2.802 | utpattau vrddhe: | 2.803 | anantare ca | 2.804 | paṇena ratnena vā vyavahārāt* | 2.805 | ekatvaṃ prayoge | 2.806 | prayuñjit* ratnārtham | 2.807 | ārāmikopāsakayo: satve niyogena | 2.808 | bandhakaṃ dviguṇamādāya sākṡisamvatsaramāsadivasasaṃghasthavirovārika grhītrdhanalā[164]bhānāropya patre | @076 2.809 | jñātavānetaditarasmai pravedayet* | || rūpikavyavahāranai:sargika: ||19|| **(2,3,20) krayavikraya | 2.810 | anyena dadyātsāṃdhikaṃ saṃghabhaktopakrīṇate dhānyaṃ mūlyena | 2.811 | tasyaiva cetsaviśeṡam | 2.812 | krīṇīyāt* kṡaye saṃgha: | 2.813 | navañca | 2.814 | purāṇaṃ cikrīya niṡprāṇakaṃ cet* | 2.815 | na mūlyaṃ kuryāta | 2.816 | na grhivyavahāreṡu hastaṃ prakṡipet* | 2.817 | grhiṇā [165] krāyaṇam | 2.818 | asampattāvātrayādvādniścāraṇam | 2.819 | akaraṇaṃ parārthe pyutsrjya ratnatrayaṃ paṇāpaṇa: | 2.820 | na bandhakaṃ kuryāt* | 2.821 | saṃghena tadarthaṃ saṃghakarmikeṇodhisya dānam | 2.822 | nāprṡṭvā vrddhavrddhāṃ saṃghārthamudyacchet* | 2.823 | yatrābhilikhitatā sampattimasyānutiṡṭhet* | || krayavikrayanai:sargika: ||20|| **(2,3,21) pātradhāraṇa | 2.824 | pātrasyādhiṡthitasya | 2.825 | [171] || nissrṡṭhatvaṃ pravrajyāpekṡārthatāyāṃ niyamane | @077 2.826 | akalpikatvaṃ pāṇḍuśuklādhikānāṃ nyūnatā pyāmasya | 2.827 | nirdoṡatvaṃ kupātrakasyaikasya | || pātradhāraṇanai:sargika: ||21|| **(2,3,22) pātrapariṡṭhi | 2.828 | nādhilobhaṃ kurvītpariskāre tyadhyāvasānaṃ na patrādastadhāyet* | 2.829 | yācetpātramapyabhāve | 2.830 | satve sya | 2.831 | ācaturbandhana tadarhā | 2.832 | kṡamasya paribhoge | 2.833 | parī[172]ṡṭau vijñaptyā grhito jñāte: | 2.834 | uttaratrāpyetat* dvaye | 2.835 | vātrdātrānyeṡu | 2.836 | adoṡamajñātā ca vrddhipātrayo: jñāte: | 2.837 | duṡkrtaṃ maulam | 2.838 | tato niṡpadhau | 2.839 | sammatāvasatve pahāsa: | 2.840 | svapariskārai: satve ceṡām | 2.841 | parivartaṇe śreṡṭhyacchandena | 2.842 | saṃghe sya ni:sarga: | 2.843 | ekasyānekatve bhipretatamasya | 2.844 | yojyatvamanyasya | 2.845 | idaṃ pravrā[173]jyāke | @078 2.846 | pratyavarasyāsmai dānam | 2.847 | cāraṇena niṡkarṡa: | 2.848 | mammatena | 2.848 | śvo sya kariṡyattāyāṃ tenārocanam | 2.849 | saṃghe sāmagrivelāyāṃ śvo’hamāyusmanta unna<> pātraṃ cārayiṡyāmi yusmābhi: svakasvakāni pātrāṇi grhītvā saṃghamadhye vataritavyamiti | 2.850 | sannisādārthamanuṡṭhānam | 2.851 | rocanopasaṃkramamupanāmanam | 2.852 | sthavi[174]redaṃ <> svacchaṃ parimaṇḍalaṃ paribhogakṡamaṃ sa cedākāṃkṡasi grhāṇeti yathā guṇaṃ rucyā grahaṇamayācanaṃ grhitasyāntaritena | 2.853 | adānatvayorvācornottarasyāmanyājyātānādhiṡṭhānikadvayorāpannasya pravedanam | 2.854 | upayojanamasyābhedānmandamandam | 2.855 | ubhābhyāmanena saṃvyavaharaṇam | 2.856 | atra sādhutarasya viniryuktirupakarasya | 2.857 | la[175]ghutare sya pramāse | 2.858 | naiva bhojanakaraṇatve | || pātraparīṡṭinai:sargika: || **(2,3,23) vāyana | 2.859 | vinā mūlyena vijñaptyānyenāpi vāpane | 2.860 | na sātyatāyāmatatkrtatvam | || vāpananaissargika: ||23|| **(2,3,24) upayamānavardhana | @079 2.861 | tatauddeśikatvaṃ pānīyasya | 2.862 | bhūyastāyāṃ vā durniyogata: sauṡṭhave vā | 2.863 | kṡayaśceddātu: | 2.864 | adānaṃ viniśrayasya | 2.865 | [171] anabhyanujñātai: tadarthatvaṃ dātreti kartrṇi | 2.866 | maulasya sampattau | 2.867 | prāgpratitadauddeśikānuṡṭhānaṃ duṡkrtasya | 2.868 | tatvamapravāritasyopasaṃkrānte: | || uyamānavardhananai:sargika: ||24|| **(2,3,25) āccheda | 2.869 | bhikṡutvaṃ viyojyasya | 2.870 | asvakrtvamāchedyasya | 2.871 | cīvaratvaṃ tasya | 2.872 | samastayorvyastayorvā kāyavācorāchedārthaṃ pravrttistasya | 2.873 | [172] tanniyuktasya ceti kartrṇi | 2.874 | antyasya samāptau prthagbhāvasya kāyata: | 2.875 | prayoge duṡkrtasya | 2.876 | pratideyatvamasya | 2.877 | anaṅgamatra svārthatvam | 2.878 | niṡkarṡavadanupasampanne | 2.879 | svatā<>yanabhūtasyātrāvarodha āchedasya | 2.880 | asammatikrtasyānucchavitvam | @080 2.881 | anarthāhitakrtpravrttivighnanārthenāpatti: | || āchedanai:sargika: ||25|| **(2,3,26) ṡaḍrātra | 2.882 | [173] svasthānavatsabhayatāyāmāraṇyakasyekatra cīvare grama: | 2.883 | vipravasedato’sāvantargrhagatādarthavaśenāṡaṡṭhamahna: | 2.884 | aprasrabdhiruddham | 2.885 | adoṡo ntarāyavaśenāgatau | 2.886 | anaṅgamatrātivāhyatve ṡaḍrātrasya prakrāntau saṃkalpa: | || ṡadrātravipravāsanai:sargika: ||26|| **(2,3,27) varṡāśātī | 2.887 | svopagamāhapūrvamāsādiprabhr[174]ti varṡāśātrīṃ* parīcchet* | 2.888 | āsvavarśodhvārdhamāsāntaṃ dhārayet | 2.889 | pūrvaparayorata: kālayo: kartrtvaṃ* | 2.890 | dhāraṇe parasyarapūrvasya parīṡṭo duṡkrtasya | 2.891 | antyasya saṃpattau | 2.892 | nyūnatvaṃ vilīne | 2.893 | yathopagati tadanugam | || varṡāśāṭīnai:sargika: ||27|| **(2,3,28) ātyayika | 2.894 | vārṡikalābhasya kartrtvam | @081 2.895 | antarva[175]ṡa svīkrtau | 2.896 | utsrjyāntye tyayavaśāddaśāhe labhyamānasya | 2.897 | vibhaktau cāsyāpi | 2.898 | avibhaktau ca | 2.899 | antareṇa dātruktivaśatā | 2.900 | anantare pravāraṇādivaśādahnyasammatatatgopakānām | 2.901 | nainaṃ na sma manyeraṅ | || ātyayikanai:sargika: ||28|| **(2,3,29) pariṇāmana | 2.901 || pudgale nyatra saṃghe vā saṃkalpitasyānyena cīvarasya [181] jānatātmani pariṇāmato labdhau | 2.902 | pariṇamane duṡkrtam | 2.903 | anyatra cātra | 2.904 | tatphale ca | 2.905 | anyasya ca | 2.906 | asattvasaṃkhyātattve viyojyayojyayo: | 2.907 | ekapradeśatve ca | 2.908 | anāpattiralābhe paryeṡavighasakhādakatiryagāde: | 2.909 | kalpate yā cchayā pratinidhyantare sugatasya dānam | 2.910 | duṡkrtaṃ saṃkalpyādāne | 2.911 | bahi: sīmāṃ gatvā sāṃghikādhiṡṭhāne | 2.912 | [182] vyagrairbhājane | 2.913 | anadhiṡṭhāyām | @082 2.914 | ekasya dvayo: trayāṇāṃ vā saṃghādā bhavato lābhasyādāne | 2.915 | anayā yotrānyeṡāṃ maṃśikatvasya | 2.916 | hāratvaṃ steyacittena | 2.917 | na sahasaiva nirāvāsatākaraṇaṃ vihārasya | 2.918 | sānunayasya tatrāvalokaṃ dāne | 2.919 | anupanatau daśavarṡāṇyatinamana: | 2.920 | pañcapiṇḍapātena | 2.921 | anudbhū[183]tāvatra kāle dānapateraparāṇi sāmantakavihāreṇa sārddham | 2.922 | hidukyoṡadhaikalābhatāyā: karaṇaṃ karmakaraṇā[t] | 2.923 | sāmantakavihāreṡu pramīlane vastūnāṃ nikṡepa: | 2.924 | āvāsite dānam | 2.925 | na sthānāntarīyaṃ dravyaṃ sthānāntare dadayu: | 2.926 | dāsyatvameṡāmapratilambhate | 2.927 | dānatve’pi grhapaterniyaterabhaṅga: | 2.928 | [184] balādadāne grahaṇam | 2.929 | dadayuryācitakatvena | 2.930 | sthānāntarīyaṃ dravyaṃ sthānāntare | 2.931 | nirdoṡamasampattau caityāntare tallābhasya pariṇamanamutsrjya bodhidharmacakramahāprātihāryadevāvataraṇānāmebhyo’nyatra | || [iti] pariṇāmananai:sargika: ||29|| **(2,3,30) sāptāhika | 2.932 | vyatītaṃ divasamadhiṡṭhitasya sāptāhikasya bhikṡuṃ śrāyet | @083 2.933 | dhāraṇe | 2.934 | asya | 2.935 | aṡṭamāruṇodgatau | 2.936 | [185] atyaye’hne kalpikasyābhyavahāryasya bhuktivadityatra vyavasthā | 2.937 | yasyātrārthe kalpanaṃ taṃ pratyanāpatti: kalpitenāsyābhaṅgayo: sannihitam | || [iti] sāptāhikanai:sargika: ||30|| || samāptaśca nai:sargika: || 2,4 prāyaścittikam | **(2,4,1) mrṡāvāde | 2.938 | saṃjñāya saṃghasannidhāvadharmasya dharmato dharmasya cādharmata: paridīpanaṃ sthūlātyaya: | 2.939 | kaccitsthā[a]tra pariśuddhā ityā[181]trtīyapariprasnnātpoṡadhe śuddhasaṃjñasya tūṡṇīṃ bhāvenātināmanāyā duṡkrtam | 2.940 | ābhyāṃ pārājika-saṃghāvaśeṡābhyāṃ cānyasminmrṡāvāde | 2.941 | bhāṡamāntve’pi saṃjñālābhe’syotthānam | 2.942 | na śapathaṃ kurvīta | || [iti] mrṡāvādaprāyaścittikam ||1|| **(2,4,2) | paiśunya | 2.943 | bhikṡo: | 2.944 | anantare ca | 2.945 | ūnatodbhāvanacchandena | @084 2.946 | ślakṡṇena puru[182]ṡeṇa vā | 2.947 | yasya kasyacidacarābhimatasyoktau | 2.948 | ajāte’pi maṅgutve | 2.949 | anyasya kṡatriyatābrāhmaṇyāde: duṡkrtam | 2.950 | anuvāda: | 2.951 | paiśunyacchandenāmukoktamityuktau | 2.952 | nāmnā cet | 2.953 | bhikṡutā cāsya duṡkrtamanyathā | || [iti] paiśunyam ||2|| **(2,4,3) khoṭane | 2.954 | na hitatāyāṃ samyaksaṃghena | 2.955 | bhikṡoścādhikaraṇatāyāṃ khoṭane | 2.956 | [183] naivāsikakarmakrcchandadāyakānāmeva maulasya | 2.957 | duṡkrtasyaiva drṡṭyāviṡkartāgantukayo: | 2.958 | tadvattvamadhikaraṇāntaratvenādhikaraṇasya saṃjñāne | 2.959 | arddhatvaṃ karmaphalagatasyātattvena samudācāre | || [iti] khoṭanam ||3|| **(2,4,4) deśanā | 2.960 | deśanāyām | 2.961 | dharmasya | 2.962 | ṡaṡṭhātpadādūrdhvam | @085 2.963 | jānata ūrdhatāyām | 2.964 | pañcamātpañcapadiko[184]pakrame | 2.965 | na paṇḍitakrtottarottaraparipraṡṇanirvnaye parivartanikāsvādhyāyanikāpariprcchanikopavāsadānadakṡiṇādeśaneṡu | 2.966 | akrtatvaṃ sthānāntare pūrvasyā: | || [iti] deśanā ||4|| **(2,4,5) vācanā | 2.967 | samamanupasampannena hīnaṃ vā netrībhūtasyoccāraṇe dharmsyākṡarasyāpi | 2.968 | utsrjyākāmasampattim | 2.969 | anuśāsya pāṭhanam | 2.970 | svādhyāyanikāṃ pari[185]varttanikāṃ pariprcchanikāṃ ca | || [iti] vācanā ||5|| **(2,4,6) kuladūṡaṇam | 2.971 | saṃmanyeran pāpayorbhikṡubhikṡuṇyo: kulapratisaṃvedakam | 2.972 | śrṇvantvāyuṡmanto kuleṡu kuladūṡakā āśrameṡvāśramadūṡakāstadyathā sampanne śālikṡetre’śanirvicakrā nipatedyāvadeva tasyaiva śālerutsādāya vināśāyānayena vyasanāya saṃpanne vā ikṡukṡetre mañjiṡṭhi[191]kā nāma rogajātirniyate[d] yāvadeva tasyaivekṡorutsādāya vināśāyānayena vyasanāya mā yūyamāyuṡmanto’nena bhikṡunānayā bhikṡuṇyā śāsanaṃ pramiṇuta eṡa bhikṡureṡā ca bhikṡuṇī dagdhena dhānā aprarohaṇadharmā asmin dharmavinaye bhagavantaṃ paśyata sthavirasthavirāṃśca bhikṡūn śniti kuleṡu kulapratisaṃvedako brūyāt | 2.973 | anutsahamāne [192] jñaptiṃ kuryu: | || [iti] kuladūṡaṇam ||6|| **(2,4,7) duṡṭhalārocane | @086 2.974 | apratisaṃvihitānupasaṃpannatvayo: śrotu: | 2.975 | ākhyāto pārājikasaṃghāvaśeṡayo: | 2.976 | akrtamasammate: | 2.977 | ajñapte saṃghe | || [iti] duṡṭhūlārocanam ||7|| **(2,4,8) uttaramanuṡyadharmārocane | 2.978 | satyatāyām | 2.979 | adrṡṭasatye’nupasampadi | 2.980 | nāgārikapurastādrddhiṃ vidarśayet | 2.981 | na bhikṡuṇī śāstu: | || [iti] uttaramanuṡyadharmārocanam ||8|| **(2,4,9) avavāde | 2.982 | [193] sthairyeṇa cedartho jñaptipūrvakamarthaṃ kuryu: | 2.983 | dattamahasya | 2.984 | pudgalabhikṡusaṃghābhaktalābhasya mithyāpariṇāmakatvena bhikṡoranyatrāpyanāmnā coktau | 2.985 | abhūtārthatāyām | || [iti] avavādaprāyaścittikam ||9|| **(2,4,10) vitaṇḍanā | 2.986 | vinayapratisaṃyuktabhāṡamānāvadhyānabhūtāyāmuktau | 2.987 | sūtrāntasya duṡkrtam | @087 || [iti] vitaṇḍanā ||10|| **(2,4,11) anuparatāvacchedane | 2.988 | chedayennavaka[194]rmiko vrkṡaṃ stūpasaṃghārtham | 2.989 | prāka tata: saptāṡṭeṡu divaseṡvatastasya maṇḍalakagandhapuṡpadīpadhūpabalidānatridaṇḍakaṃ bhāṡaṇadakṡiṇadeśanāṃ krtvā yā devatā’smin vrkṡe’dhyuṡitā sā’nyadbhavanaṃ samanveṡatvanena vrkṡeṇa stūpasya saṃghasyeti-karaṇīyaṃ bhaviṡyatītyuktā jānīhi vādena | 2.990 | vikāraścedagnimokṡarudhirasyandanaśākhākampanapatraśaṭanādirudrśyeta pakṡe’tra[195]dānamātsaryayo: saṃvarṇanivivarṇanaṃ kuryāt | || [iti] anuparatāvacchedanam ||11|| **(2,4,12) bījaprarohanāśane | 2.991 | avinaṡṭatāyām | 2.992 | akrtakalpabījaprodbhedayo: | 2.993 | ośīrakādau vināśane | 2.994 | yathākathañcit | 2.995 | dhūnanenāpi | 2.996 | avaṡṭambhenāpi trṇaśādapāṃsuprabhrtibhi: | 2.997 | utsargādināpi | 2.998 | vātātape’pi sthāpanena | 2.999 | śuṡke’pi sthaṇḍile | 2.1000 | tacchandena svayamanye[191]na vā | 2.1001 | vinaṡṭo mūlīnāṃ vinaṡṭāparimāṇānām | 2.1001 | .gaṇḍata: | @088 2.1002 | duṡkrtānāṃ prayoge | 2.1003 | pratiprahāramasyātra bhedo na vaktuta: | 2.1004 | antatvaṃ viroḍhatve’pi nirmukte: | 2.1005 | tattvamudyāre jalācchevālakaṭabhayo: | 2.1006 | andha:saṃpuṭitāsthinigilanaṃ kārasya | 2.1007 | sādhu syādyadyayaṃ chidyetetyuktorniyukti: | 2.1008 | akāratvamrddhe: | 2.1009 | tadvattvaṃ bī[192]jāntaratvena bījasya saṃjñane | 2.1010 | tvakphalgupāṇḍupatrapuṡpitapuṡpapakvaphalānāmardhamrtatayā vyavahāra: | 2.1011 | nānapetasyaiṡāṃ prakrtermūlabhūtasya | 2.1012 | arddhajātatayoptasyāsaṃjātamūlasya bījadhāna[yo:] | 2.1013 | kṡupyaparyacchatrakakācikāgālacīvarādipuṡpāṇāmarddhaprodbhūtatvena | 2.1014 | taptapūṡādikoraṇacaṃkramaṇaśākhādyākarṡa[193]ṇamaṇḍalakāmā jñānatadabhiprāyatāyāmanāpatti: | 2.1015 | chedane ca kuśāderāpadyavabadhena tenāsambhave mokṡa: | 2.1016 | ataścaikenānekatve | 2.1017 | nābījadharmaṇo do[ṡa?]kṅrttvam | 2.1018 | saṃsparśo’gninā kṡati: śastranakhaśūkhairmlānyutpāṭana utdalanabhiducchittiriti kalpā: | 2.1019 | nābījatvagate kalpane’pekṡatvam | 2.1020 | nānagnitvamatra vāṡpasya | 2.1021 | [194] samyamktvasaṃkhyāmagninā kalpane phalānāṃ kalpane samudāyarūpasya tantrīkaraṇam | 2.1022 | naikata: pradeśātsamudāyasya sambhāvanotthānam | 2.1023 | krtatvaṃ kalpānāṃ bhikṡukrtyatā | 2.1024 | bhūmo cākalpikāyām | @089 2.1025 | nānabhikṡitaṃ śītena vāriṇā sāptāhikaṃ yāvajjīvakamabhyavaharet | 2.1026 | nābhinnametena yāmikam | || [iti] bījaprarohanāśanam ||12|| **(2,4,13) kṡepaṇe | 2.1027 | [195] dvādaśānāṃ pudgalānāṃ kartrtvam | 2.1028 | asammatānāmapi | 2.1029 | pratisrabdhaprayogānāṃ ca | 2.1030 | avadhyāne vā svagatenārthena saśrutaṃ kṡepe vā paravyapadeśena | 2.1031 | maulasya gaṇite | 2.1032 | anyatra duṡkrtasya | 2.1033 | nāsamarthamaplasyāpyadhivāsanāyāmīrayet | 2.1034 | na svayamenaṃ dveṡya: karmaṇi yujjīta | || [iti] kṡepaṇam ||13|| **(2,4,14) ājñāviheṭhane | 2.1035 | [201] na na gaṇyeyuścodanatājñā tūṡṇīṃ bhāvaviheṭhakoktapudgalasamukhāvadhāyakaparavyapadeśakṡepakān | 2.1036 | jñāpanena | 2.1037 | bhikṡvājñāviheṭhane | 2.1038 | tacchandena | 2.1039 | anyoktyā duṡkrtaṃ tūṡṇīmbhāvena | 2.1040 | na smarāmīti ca | 2.1041 | na ceddu:khamākhyeyam | @090 2.1042 | tasmādvadhyadarśanaparipraśne viyapa tāvatpānīyaṃtāvatpiba viśrāmya tāvanna paśyāmi [202] na khaṃ vā paramārthata: sattvaṃ napaśyāmi vadhyaścetyuktāvanāpatti: | 2.1043 | na yatra sākṡitvena karaṇamāpatettatrāvasthānaṃ bhajeta | 2.1044 | nākrtovaghātadvārabandha: sākṡepaṃ dadyāt | || [iti] ājñāviheṭhanam ||14|| **(2,4,15) śayāsane | 2.1045 | mañcapīṭhavrśikocakabimbopadhānacaturasrakamiti śayyāsanam | 2.1046 | ekānna pañcāśadvyāmāstadupavicāra: | 2.1047 | dvārakoṡṭhakātparivrte | 2.1048 | tadatikra[203]māya vismrtyāpi prasthānamantaśca svapnasamāpatyādinā viparokṡībhāva: | 2.1049 | prāksaṃbhedātprayoga: | 2.1050 | saṃbhede’tikramaśca niṡṭhānam | 2.1051 | naite krtakārito dvārasya | 2.1052 | nāvalokitabhikṡau na saṃkaṭaprāptasya | 2.1053 | kārakavadbhoga: | 2.1054 | dvayorekatra niṡāde paścādutthāyina: karaṇīyavattā | 2.1055 | samaṃ cennavakasya | 2.1056 | tulyatāyāmubhayo: | 2.1057 | alajjisā[204]ntarajīrṇaglānānupasaṃpannānāmanavalokyamatra | 2.1058 | eṡa vihāra: paśya cedaṃ śayanāsaṃ grhāṇa cāpāvaraṇīdānamityavalokanāni | 2.1059 | saṃbhedāstrayo vātena parivarttanaṃ vrṡṭyā puṭāntaraprāpti[0:] dīpikābhiśca | 2.1060 | śayanāsanatvaṃ sāṃdhikatā tasya svayaṃniyuktakrtatopanikṡepasyābhyavakāśa iti kartrṇi | @091 2.1061 | maulasya niṡṭhāne | 2.1062 | prayoge duṡkrtasya | 2.1063 | [205] etattāvatkālamantaramanyenādhiṡṭhite | 2.1064 | paudgalike ca | 2.1065 | uttaratra ca catuṡke | 2.1066 | naivāsprśyatāyām | 2.1067 | piṇḍāya cetpraviṡajyāpraviṡṭe vātavarṡamāgacchedvihārasthā: praveśayeyu: | 2.1068 | āhrtya praviṡṭamāgacchet | 2.1069 | naitadarthatāyāmadoṡo hvāso vā | 2.1070 | vismrtya cedbahusamatikrāntādhvano gato vā smrtiṃ labheta na bhūya evaṃ kariṡyāmīti cittamutpā[20 1]dayedvācaṃ ca bhāṡeta | 2.1071 | pratipathitañcedbhikṡumārāgayedudhārāyainaṃ prārthayet | 2.1072 | kartrtvaṃ prāptatāyāmatra yena pratijñātaṃ prakramiṡannāvasādasaṃkaṭaprāpto’bhisaṃkṡipetśayanāsanam | 2.1073 | prasphoṭya malinañcet | 2.1074 | arpayetainam | 2.1075 | avalokanamanya eva kruvīta bhikṡo: | 2.1076 | abhāve śrāmaṇerasya | 2.1077 | tasyāpi grhapate: | 2.1078 | sarvābhāve caturdiśaṃ [202] vyavalokyāpāvaraṇīṃ gopayitvā prakrāmet | 2.1079 | antaramārge cedbhikṡuṃ paśyettaṃ pradeśamasmai brūyāt | 2.1080 | dvāre cedantargrhopanimantraṇāyāṃ badha āgacchetkuḍyasya mūle vrkṡasya vā nidhāyādhvani praviśet | 2.1081 | dadyustatrāsanāni | 2.1082 | na svayamānayeyu: | @092 2.1083 | āgārika:śrāmaṇerāṇāmetat | 2.1084 | abhāve cāvalokya grhiṇamānayanā[203]rthamāgamanam | 2.1085 | sthāpayeyu: gacchan vayamāneṡyāma iti bruvatsu | 2.1086 | ni[0:]śrayakaraṇīyaistairanānītāvānayane | 2.1087 | abhāve svayam | 2.1088 | sarvatāyāṃ gaṇḍimākoṭya | 2.1089 | dadyurvihāre | 2.1090 | nimantraṇkarebhya: svārthaṃ yācñ[ā]yāmāsanāni | 2.1091 | bhikṡuśceṡāmārakṡāyai sthāpayeyu: | 2.1092 | ekānte’sau tiṡṭhetsvakarma kurva[204]nnavadhānadānañca | 2.1093 | prakrānteṡu praveśanam | 2.1094 | śocanaṃ nāśitānāṃ vakkasenādbhi: | 2.1095 | snehinopasnānena | 2.1096 | aśucinā mrdoṡāṭukena gomayena vā | 2.1097 | chittiraśuddhau vātasya | 2.1098 | grhiṇā niṡādya praveśitasya drṡṭa: praveśyatvam | 2.1099 | jīraścedglāno vopadhivārikasya | 2.1100 | ākhyeyatvaṃ tasya | 2.1101 | glānamavalokayetsarva: | 2.1102 | niṡadya | 2.1103 | na tatrā[205]sanaṃ grhītvā gacchet | 2.1104 | upasthāyako glānasya tatrāsanānyupasthāpayet | 2.1105 | kuśalapakṡāpagacchatyācāryopādhyāye na ca cedanyathā vrddhi: kuśalapakṡasya prṡṭhato gacchet | @093 2.1106 | svayamasmāyāsanaṃ nayet | 2.1107 | nāprṡṭvā gatim | 2.1108 | svayameva caitadānayet | 2.1109 | abhyavakāśadharmaśravaṇe vātavarṡapraveśanaṃ śayanāsanasya | 2.1110 | [211] || svayamaśakto gurutayā vrttānāṃ navakai: saha parivrtti: | 2.1111 | sākena sārdhaṃ [sthā]payeyu: | 2.1112 | dadyurvihārāntare yācyamānaṃ śayanāsanaṃ vastrañca | 2.1113 | na cetvrṡṭirvarṡāśaṃkitā vā | 2.1114 | vātavarṡa n cedantarmārge syādvrkṡasya mūle kuḍyasya vā sthalaṃ kuryu: | 2.1115 | pracchādayeyuśca vastreṇaikena pratyavareṇa | 2.1116 | vihāraṃ nītvā vastrāṇāṃ śoṡaṇam | 2.1117 | dagdhābuḍhau ca sāṃ[212]ghikasyāpi niṡkāsanam | 2.1118 | vrtte svapātracīvaraniskāsane | 2.1119 | niṡkāṡitasya bhikṡumārakṡāyai sthāpayeyurasamarthataram | 2.1120 | nāsāhyatāyāṃ praviśeyu: || śayanāsanaprāyaścittikam || **(2,4,16) saṃstare 2.1121 || krtaṃ saṃstaramantargrhe…cchorayeyuravalokya grhapatiṃ* 2.1122 | araṇe vikopayeyurvā | 2.1123 | krtatvamasya śironte pādānte vā krtatve | 2.1124 | cīvaraśoṡanā[213]yāpi trṇaprajñapteśchoryatā | 2.1125 | dānaṃ mrgayate pratijñātacchoraṇāya | @094 2.1126 | prajñāpayeyuccaṃkrameṡu ghrṡṭotalayostrṇāni | 2.1127 | teṡāmapi choryatām | 2.1128 | utsarge choryasya choraṇamagatasyākaraṇīyatām | 2.1129 | anyadā kālena kālaṃ pratyevekṡaṇaṃ parivartanañca | 2.1130 | snigdhamadhuramrttikenvaham | 2.1131 | anupakṡamanyatra | 2.1132 | avabadhya[214]jvā vrkṡe valalambaya caṃkrame(yu)ṡu kakṡapiṇḍakānāṃ sthāpanam | 2.1133 | karpare gomayaṃ sthāpayet* | 2.1134 | prāggataṃ prākprakramiṡyantyasmāttulyatvaṃ sāhyopabhoge | 2.1135 | tatpatīnāñcāsāṃdhike valokyatvam | 2.1136 | sāṃdhikavihāratvamagaḍavālukālikatādyātmaka:tvaṃ tatra [śūc]ādīnavayogyatvaṃ bhūme svayaṃniyuktakrta(ta)saṃstarasyotakartrṇi || saṃstaraprāyaścittika || **(2,4,17) vihāre 2.1137 || [215]bhikṡutvasāṃghikavihāratayo: kartrtvam | 2.1138 | na cettatsaṃbādhasaṃghasaṃkṡobhajanmānupaśamapraticikirṡaṇ[e]|. 2.1139 | pareṇāpi parānuvrtyā ca | 2.1140 | śikṡamāṇaśrāmaṇeraśr#maṇerikāṇāṃ duṡkrtasya | 2.1141 | āsāṃ ca | 2.1142 | hāsyena ca | 2.1143 | grhiṇāmapuṇyasya bahuna: | 2.1144 | niṡkarṡaṇam || vrta @095 2.1145 || ārūḍhatāyām | 2.1146 | bhikṡuṇā sāṃghikavihārasthānasya | 2.1147 | [211]anupraskandya muktvā glānyabhayavaśatāmārūḍhau | 2.1148 | nidarśanametadviheṭhanachandena bhikṡorviheṭhanānām | 2.1149 | anupraskandyāpāta: || 2.1150 | sāṃghikavihāropariṡṭatalakatvaṃ kartr | 2.1151 | na cetpāriṇāmikatvaṃ phalakatadvidhachada[na]tā vā | 2.1152 | kīlapādakatvaṃ..[ḍa]cākramaṇīyasya | 2.1153 | muktvottānatām | 2.1154 | dattapratipādakatvañca | 2.1155 | ākrāntau || vrtā 2.1156 || [212] āhāryapādakāhoha | 2.1157 || svaparibhogārtha tato nyatra | 2.1158 | saprāṇakopabhoga: || 2.1159 | dvārakoṡadāna saṃpādayet* | 2.1160 | argaḍakānāñca | 2.1161 | vātāyanānāṃ mokṡam | 2.1162 | vihārasya kartrtvam | 2.1163 | catuṡṭayasyeryapathānāṃ [mā]trasya | 2.1164 | na cetsarvatvena śaila: pakvaśailo dārumayo vā | 2.1165 | chādanañcodakatrāṇena | 2.1166 | krtaṃ paśyāmi niṡṭhitaṃ cetyanuktasya [213]dānapatinā | 2.1167 | trayādūrdhamiṡṭakāparyāyadānasaṃpādane | @096 2.1168 | pareṇāpi | 2.1169 | taddine | 2.1170 | anyatrāpi niṡkardamāt* | 2.1171 | amuktatve codakabhramāṇām | 2.1172 | adattatve vā khātamūlapādasya | 2.1173 | aupariṡṭasya vā dvārakośasya | 2.1174 | nirdoṡamādyātpūrvam | vihāraprāyaścittika: || | vrta **(2,4,18) asammatāvavāde | 2.1175 || aparājitaṃ sūtraṃvinayamātrkādharama[214]nunaviṃ*śativarṡaṃ nāgaralapitamupanāmitakāyatve bhikṡuṇyā krtapratikriyāṃ bhikṡuṇyavavādakaṃ saṃmanyeraṅ | 2.1176 | poṡadhe pañcadaśāmantasīmni | 2.1177 | abhāve sūtrādidharasya pravrttaprātimokṡam | 2.1178 | tasyāpi pārājayikasaṃprakāśanam | 2.1179 | gurudharmāṇāṃ bā | 2.1180 | paścimaka: ka[ści]dvo bhaganya: | 2.1181 | samagro bhikṡuṇīsaṃgha: pariśuddhasamaveto navadyo mā[215]va: kaścidasaṃmata<<0:>>saṃghena pudgalo vavadate saṃghādva āgacchati pudgalo vavādako na va: kaścidutsahate bhikṡuravavadituṃ saṃghādvo vavādānuśāsanī apramādena bhaginya: | 2.1182 | sampādayetetyasya | 2.1183 | muktvottaradharmaprabhāvavantam | 2.1184 | ekenāpi vinā tassa<>mmatasya ca bhikṡuṇya[va]vādena pūrvaṃ sammata..syāsammatatvam | 2.1185 | nirdoṡamapūrau saṃghasyārhasya[221] || yācñāyām | @097 2.1186 | tasyāñca || asammatāvavāda: || vrta **(2,4,19) astamitāvavāde | 2.1187 | astamitāyām | 2.1188 | muktvā sarvarātrikaṃ dharmaśravaṇaṃ bhikṡuṇyavavāde | 2.1189 | na cedapāvrtadvārastadā tatbhūtasyāgrato vihārasya varṡaka: | | astamitāvavāda: || **(2,4,20) āmiṡakiñcitkāvavāde | 2.1190 | kuryādvaiśāradyāya dharmapratiprcchāyāṃ bhikṡo bhikṡuṇyāmiṡopasaṃhāram | 2.1191 | aṡkuñcakaparia[222]ṭṭik[a]loṭhakamurūcikānāñca | 2.1192 | grhṇītādo bhikṡu: | 2.1193 | bhikṡoratathābhūtasyāmiṡakiñcitakahetorbhikṡuṇīravavadatīti vivāde || āmiṡakiñcitkāvavāda: || vrta **(2,4,21) cīvarakaraṇam | 2.1194 || ajñātikatāyāṃ bhikṡuṇyā: | 2.1195 | syutau cīvarasya || cīvarakaraṇam || vrta **(2,4,22) cīvarapradāne | 2.1196 || dattau | @098 2.1197 | apaṭakapradāne | 2.1198 | na cet* mūṡitāyai saubhāṡiṇikasyopasaṃpadyamānāyai pari[223]vartakena vā || cīvarapradānam || **(2,4,23) bhikṡuṇīkajalayānoḍhau | 2.1199 | vāhayeyu: pātheyam | 2.1200 | kalpakārakalpakārīśrāmaṇeraśrāmaṇerībhi: | 2.1201 | nyāyyamitaretarapatheyavahanaṃ bhikṡubhikṡuṇīnām | 2.1202 | anyo nyapratigrāhaṇañca | 2.1203 | na glānam | 2.1204 | sabrahmacāriṇamadhvani chorayeyu: | 2.1205 | vaheyurenam | 2.1206 | eva[0]bhikṡuṇya: | 2.1207 | kuryuratra parasparaṃ sāhā[224]yya:0* | 2.1208 | śirontagrahaṇena | 2.1209 | grāmaprāptānāmadoṡaṃ prakramaṇam | 2.1210 | samudānīya glānabhaiṡajyapiṇḍapādañca | 2.1211 | ekaṃ<>sarūpamupasthāyakaṃ sthāpayitvā | 2.1212 | muktvo sabhayatāyāṃ mārgasyaikasārthapālamabhinnaprayāṇatāyāmekabhikṡuṇyāpi mārgātivāhan 2.1213 | pratikroṡam | 2.1214 | pratitadardhaduṡkrtam || 2.1215 | sabhikṡuṇīkādhvorūḍhi || 2.1216 || [225]sāntarāyatāyāmubhayakulasyocchrjyā sambidhau yugapadekanāvā tiryakpārasaṃtaraṇādanyatra | @099 2.1217 | vaṅkavaṭavartaparihrtikarṇayaṡṭidaṇḍavaṃśāvabhaṅgakarṇadhāravaśācca tadarthārūḍhau prasthānāntarāt* || sabhikṡuṇīkajalayānoḍhi || **(2,4,24) ekasthāne | 2.1218 | stryekākitārahastvamapravrttajanapracāratayā pradeśasya | 2.1219 | sādhāraṇatvamantarvyāmatā veti kartrṇi | 2.1220 | [221]niṡadane | 2.1221 | āniṡādapratiṡṭhāpanametat* | 2.1222 | ekaniṡadyā | 2.1223 | bhikṡuṇyāsthāne || ekasthānam || vrti **(2,4,25) pācitopabhoge | 2.1224 | bhikṡuṇīparipācitāyām | 2.1225 | abhūtairguṇai: | 2.1226 | akrtanimantraṇake | 2.1227 | krte cātiriktasya | 2.1228 | abhyavahāryasya | 2.1229 | pratipattisaṃpattyā | 2.1230 | tacchrutena vā | 2.1231 | abhyavahāre kaṇṭhenaitadeśa: | 2.1232 | hrāsakrtvaṃ parārthasya | 2.1233 | [222]dehi cokte: piṇḍāya praviṡṭe || @100 || pācitopabhoga: || **(2,4,26) paraṃparābhojane | 2.1234 | adhivāsayedbhaktopanimantraṇamantargrhe pi | 2.1235 | kālaṃ jñātvā praviśeyu:na sā[t]rakālam | 2.1236 | gaṇḍīṃ* dattvā | 2.1237 | svaparṡadaṃ tatrāvalokayet* | 2.1238 | ākantukaṃ sthavira: | 2.1239 | na sahasā bhaktachedaṃ kuryāt* | 2.1240 | tiṡṭheyuryācamānā: pānakāya | 2.1241 | samaṃ paścād* vānupetacīvara[223]lābhadvitīyanimantraṇakalabdhi: | 2.1242 | bhojanīyena | 2.1243 | antargatena pañcake | 2.1244 | anenaiva cedanyat* | 2.1245 | aglānasyākrtakarmaṇo nūḍhasyādhvani | 2.1246 | adhivāsanāyāṃ duṡkrtasya | 2.1247 | abhyavahāre maulasya | 2.1248 | samasāmantakāt* paryantabhūtaṃ cīvaram | 2.1249 | adhvārdhayojanam | 2.1250 | anyatrāpi | 2.1251 | atra vā naugamane vā 2.1252 [224]saṃmārjanaṃ kiliñja[mā]trasyopalepo gopiṭagamātrasyeti karma | 2.1253 | sāṃghikatā staupikatve cāsya | @101 2.1254 | aśaktirglānyasya parimāṇam | 2.1255 | animantraṇakatvaṃ prajñapt[e]0: | 2.1256 | saṃdarśanasya ca | 2.1257 | asatvaṃ viheṭhanakrtasya | 2.1258 | sāṃdhikasya [cā]tadauddeśikasya nikṡipe cānyatra pañcake | 2.1259 | dharmatvamasya | 2.1260 | grahaṇe pyanyasya svīkaraṇaṃ du:bhikṡo [225]āvatsaṃpattinimantraṇakānām | 2.1261 | bhuktiśca | 2.1262 | dānaṃ bā | 2.1263 | a<>bhirucisaṃbhāvane dāturdvitrigrāsābhyavahārādūrdhaṃ grhapate yaṃ bhikṡu: piṇḍakena vihanyate numodambā<>smai dadāmītyabhirocya || paraṃparabhojanam || **(2,4,27) āvasathaparibhoge | 2.1264 || anedaṃdharmaka: sagrhisvāmiko sarvapāṡāṇḍika āvāsatha: | 2.1265 | aglānasyāpravāritasya dānapatinā || 2.1266 [231] || bhuktivatastadīyamabhyavahāraṃ maulasya | 2.1267 | uṡitavato vāse duṡkrtasya | 2.1268 | asvāmikaśca <<|>> 2.1269 <<|>> tīrthyavattvamatraidaṃ pravrajyasya | 2.1270 | jñāteśca || āvasathaparibhoga: || @102 **(2,4,28) atiriktagrahaṇe | 2.1271 || pravārayata: | 2.1272 | aprarimitam | 2.1273 | akrtayathāsukhasya | 2.1274 | grhiṇa: | 2.1275 | ardhapañcamānāṃ pakvata[ṇḍu]lamāgadhakaprasthāparimāṇānāṃ [232] prasthānāmutsrjya vyañjanamūrdhaṃ sahāpi sahāyapratyaṃśena piṇḍapāta: | 2.1276 | abhyavahrikatāvutkrṡya | 2.1277 | atra duṡkrtasy 2.1278 | parakrte ca | 2.1279 | anyathānāpatti: | 2.1280 | asaṃṡkrtasya ca | 2.1281 | grāhyātprabhūtañcetbhikṡuṃ saṃvibhajeta || dvitrapātrapūrātiriktagrahaṇam || **(2,4,29) niriktakaraṇe | 2.1282 || bhuñjīdyāvadāptam | 2.1283 | nottiṡṭhetviprakrtāmiṡa: | 2.1284 | yāvatostā[233]vato yasya kasyacidālavaṇamabhyavahāryasyādāne tadvidhatvam | 2.1285 | sthānotsarga<<0:>>pravāraṇam | 2.1286 | niṡaṇṇasya | 2.1287 | viprakrtamūlakhādanīyādyāmiṡasya | @103 2.1288 | mūlagaṇḍapatrapuṡpaphalakhādanīyebhyo nyapaiyācca kalpikamasaṃsrṡ[ṭa]makalpikenābhyavahāryamabhisaṃbhavanīyapradeśasthasya pratigrāhayato nivāṇaṃ krtvā | 2.1289 | dehītyasyetat* | 2.1290 | [234]gacchetyapi | 2.1291 | bhuktamiti ca | 2.1292 | na ca tāvatśabdopasandhāne | 2.1293 | paryāptamityapi | 2.1294 | sthānasya kalā[ca]ikayā ūrdhamasaṃpādakatve yavāgvā: peyatvam | 2.1295 | tarpaṇasyāprajñāyamānapaṃcāṅgulasya | 2.1296 | apratigrāhaṇatvaṃ viheṭhanasya | 2.1297 | na bahi:sīmānabhisaṃbhāvanīyapradeśānagratas[th]e niriktakaraṇasyot[th]ānaṃ? | 2.1298 | nāpāṇisthā[0]ka[235]raṇīye | 2.1299 | akaraṇīyatvamakalpikasya saṃsrṡṭasya vā tena | 2.1300 | anutsrṡṭasya sthānasya kartrtvam | 2.1301 | krtavato pi saṃkalpamabhojane | 2.1302 | yācitasya | 2.1303 | gaccha tavaiva bhavatviti vacanaṃ karaṇam* | 2.1304 | yathāsukhaṃ paribhuṃkṡvetyeke | 2.1305 | dvitrānabhyavahrtyālopam | 2.1306 | na nirvrtakriya: paribhuñjīt* | 2.1307 | bhu njitānyasya krtaniriktam* || [231] vrt* @104 **(2,4,30) ekāsanabhonaje | 2.1308 || pravāritatvākrtaniriktatvayo: | 2.1309 | abhyavahrtau | 2.1310 | āmiṡamātrasya | ekāsanabhojanam || vrt* **(2,4,31) pravāritaniyoge | 2.1311 || niyoge syāṃ bhikṡo: || pravāritaniyoga: || vrta **(2,4,32) gaṇabhojane | 2.1312 || pratiniyatabhaktāvāsekebhyo nyairanta:sīmasthairbhikṡubhi: saṃghabhūtairasahabhaktatāyām | 2.1313 | sahitasya | 2.1314 | sahabhoktrtayā | 2.1315 | trayādinā | 2.1316 | bhikṡūṇāṃ yadvidhasyācī[232]varadvitīyabhaktalabdheranūḍhasya ca nāvā | 2.1317 | mahāsamājādanyatra | 2.1318 | anyāsyānidaṃ liṅgapravrajitabhaktāt* | 2.1319 | abhyavahār[e] sthitatatrāgantavyatānā<>nta:sīmāsthānāmapi prcchayāgatatvam | 2.1320 | bhuktirardhātikrama: | 2.1321 | saṃcāraṇe stokasyāpi | 2.1322 | yasya kasyacidekabhaktatvam | @105 2.1323 | na gamikāgantukaglānatadupasthāyakopadhivārikādanyo ya[233]vanopanvāhārādabhuktatāyāṃ ma ? sarvairutkrṡṭya bhuñjīt* | | gaṇabhojanam || **(2,4,33) akālabhojane | 2.1324 | svamadhyāhnāhnaparyantāruṇotgatyantaramakāla: | 2.1325 | tatve vrt* | 2.1326 | khādanīyabhojanīyābhyavahāre || akālabhojanam || **(2,4,34) sannihitavarjane | 2.1327 | pūrvabhakte pratigrāhitaṃ paścātbhakte tatra yāmātikrāntamiti sannihitam | 2.1328 | nodgrhītaṃ* gilet* | 2.1329 | na pakvamuṡitaṃ bānta:sīmni | 2.1330 | bhikṡupakvañca | 2.1331 | so tra pāko ya āmasya | 2.1332 | tatvamamrdūnāṃ prāktribhāgotsvinnatvāt* | 2.1333 | varṇaparivrttermrdūnām | 2.1334 | dravāṇāṃ dvitīyamutthitatvāt* | 2.1335 | n[ā].inā kalpakaraṇaṃ na pāka: | 2.1336 | na janmā[ya]ttanirmitatvaṃ vāsasyānuṡitatvam | 2.1337 | pradeśasthatayāpi pātrasya tatbhūmipakvatā | 2.1338 | na paktusta[235]tgatatvenam | @106 2.1339 | nāgnerapātratvam | 2.1340 | na tato niṡkrṡṭanirgatayostattvam | 2.1341 | vāsatvamupavicā[r]asya | 2.1342 | vyāmam | 2.1343 | ūrdhañca viyatassaṃbhāvyasya | 2.1344 | abhyantarasya ca | 2.1345 | tatvaṃ purāntarasyopariṡṭasya | 2.1346 | nānyādhiṡṭhitatve nyavāsatvam | 2.1347 | na yāvajjīvikānāmutgrhītānta:pakvabhikṡupakveṡu tatpratiśedhe saṃśitatvaṃ kā[241]laṃ prati | 2.1350 | ardhāmiṡatvaṃ pariśuddhe | 2.1351 | pānādayo malasyāsye | 2.1352 | bahirasya gomayena mrdā vā parighrṡṭodakena sammārgo nirmādanam | 2.1353 | antadvitrodakagaṇḍūṡachoraṇam | 2.1354 | nirmāditatvamāśayato dvitravadhikaṃ dāne visvanato pi pātrasya | 2.1355 | nirdoṡaṃ viralane | 2.1356 | niṡparigodhe ca saṃsparśe | 2.1357 | prakṡālitasya ca triruṡagomayamrttikā[242]nyatareṇāsnigdhatāyām | 2.1358 | apaneyatvamutthitasya | 2.1359 | tasyaiva pradeśaparigodhe prakṡālyatvam* | 2.1360 | ni:snehatāyai snigdhasya ca ghaṭādergambhīra udake hrde nidhānam | 2.1361 | āmatsyakacchapamaṇḍūkaśiśumāravullakairnirlehādhāraṇam | 2.1362 | dāruto pi ni:snehatāpatti: | 2.1363 | nirmādane ni:snehitasyoṡāṭukena gomayena vā śuddhatvam | @107 2.1364 | ardhatvam* [243] lavaṇakṡārakaluṡodakabhūtasya lavaṇāde: | 2.1365 | kalpamānatā ca sarvasyākāle | 2.1366 | asattvamakaraṇe lavaṇakṡārayo: svakāryasya | 2.1367 | utpattau pratibimbasyottarasya | 2.1368 | kaṭakaphalenāmbhasa: svācchayopagamanaṃ | 2.1369 | kṡāreṇa saktupiṇḍyā | 2.1370 | snehanamaviśaraṇāyāsyā: | 2.1371 | nāprajñāyamānasya satsaṃkhya[244]tvamākareṡvanupraviṡṭasya | 2.1372 | pradeśavyavakare tasyaivāpaneyatvam | 2.1373 | cañcunā kākena sprṡṭatāyāṃ sāmantakasya | 2.1374 | na tatsaṃyuktadhārā sprṡṭau na tasya sprṡṭatā | 2.1375 | na bhrāntyā smrtipramoṡeṇa vā | 2.1376 | nābhyāṃ cyāvitasya sthāpane | 2.1377 | svalpataramantaraṃ sthānamupanayet* | 2.1378 | na vaitarike nodgrhītatvaṃ pratigrāhita vā | 2.1379 | nānayetpratigrā[245]haṇārhasambandhasya grahaṇam | 2.1380 | sambaddhatvaṃ tenāntaravādisaṃbaddhatāyām | 2.1381 | ekatvaṃ sannihitapratigrhītotgrhīteṡu tulyayo saṃvareṇābhinnadrṡṭyo: | 2.1382 | pareṇa cāvarasya | 2.1383 | grhivatstrīpuṃsayo: parasparam* | 2.1384 | śrāmaṇeriya sprṡṭavā gopanāttadvaddoṡakārī | 2.1385 | na sāpekṡeṇa dattasyotsrṡṭatvam | 2.1386 | ardhatvaṃ nirapekṡotsrṡṭasya sāpe[241]kṡatāyāṃ tasmānnetadyāceta | @108 2.1387 | na grhṇīta jānaṅ | 2.1388 | nākalpikatvaṃ bhāganayane sprṡṭau nītasya praveśane tadrūpeṡu pratyayeṡu | 2.1389 | vāhāsanaṃ śakaṭe varjyatvam | 2.1390 | pūraṇe pi | 2.1391 | glānādhirohe ca | 2.1392 | karṇasya nāvi | 2.1393 | āsanasya ca taddhāraṇārthasya | 2.1394 | sāṃdhikauṡadhayoścodvalatorghaṭṭanāpanayanenāgninirvāpaṇena cīvarakarṇakādi[242]bhirvā tadānenetyādau prayatanam | 2.1395 | kalpikamasampattau vidhernadīsaṃtāraṇārthaṃ netari ca saṃprāpaṇārthamudgrhītamabhāve nyasya pathyadanam | 2.1396 | utsāhanamabhāve vāḍhurasya dānapate: | 2.1397 | vahanamasampattau svayaṃ 2.1398 | saṃpādanañca tata eva dānaparivartagrāhyasya | 2.1399 | bhojyatvamasyāpyasaṃpattāvanyasya | 2.1400 | apratigrāhitasya ca pratigrāhakābhāve’sya cānyasya vā[243]krtabhaktacchedasya | 2.1401 | prathame hne vyāghramuṡṭe: | 2.1402 | dvayo: dvitīye | 2.1403 | trtīye yāvadāptam* | 2.1404 | bhojyatvaṃ phalānāmakāle pyakrtakalpānāmapyapratigrāhitānāṃ ca | 2.1405 | nirbhaktasya | 2.1406 | taivrye kṡuda: | 2.1407 | mūlānāñca | 2.1408 | svayaṃ ca pātanotpādyate sāhyatvaṃ ca | @109 2.1409 | uttarakauvaraprasiddhe: sarvatrāpratigrāhītopa[244]bhogādau prāripsāyāmabhidhyānaṃ | 2.1410 | na karake pānīyaṃ pibetsaṃbhave hastanirmādanapatrayo: | 2.1411 | asambhave cāpratigrastam* | 2.1412 | nāsya sajalatāyāmapi tattvaṃ* bhajet* | 2.1413 | traividhyamasya pidhānake | 2.1414 | kāṡṭhamayaṃ śailamayaṃ mrnmayamiti | 2.1415 | dhārayetkarakasthālakam | 2.1416 | kāṡṭhamayaṃ śailamayaṃ vā | 2.1417 | nirdoṡaṃ bhā[245]janatvopayoge patrāṇāmapratigrāhitatvam | 2.1418 | aviśeṡo tra muktāmuktayo: | 2.1419 | upayojanamasambhave nyasyāmuktānām* || [iti] sannihitavarjanam ||34|| **(2,4,35) pratigrāhitabhuktau | 2.1420 | bhuñjīta tyaktamāśayato dātrānyapratigrāhakābhāve svayaṃ pratigrhya | 2.1421 | sammukhānta:sīmnyatisaṃbhavanīye pradeśe vasthite nottānapāṇinā kāye tatsaṃbaddhe codgrahaṇasamarthato’nupasaṃ[251]pannādamanuṡyādapi dit*śeyāṅgena tatsaṃ*baṃdhena cotsrṡṭasya pratīṡṭi: pratigraha: | 2.1422 | jaigupsyatāyāṃ janapadasyopanikṡipetyupadarśite maṇḍalake’pi | 2.1423 | ekyaṃ pātratadadhiṡṭhānayo: | 2.1424 | gocara: śākhāmarkaṭānāṃ na tatastān pratyanabhisaṃbhavanīyatvaṃ bhūme: | 2.1425 | na phalānāṃ pañcapīṭhikotsaṃgapātrādhiṡṭhānai: pratigrahapratīṡṭeranyāyyatvam* | 2.1426 | [252] ni:śritaireṡāṃ pratyavekṡaṇaṃ tūṡṇīṃbhāvena | 2.1427 | samapravrttiṃ cārakaṃ* rocayeyu: | @110 2.1428 | nyāhyaṃ bhikṡoścārakatvaṃ pratigrāhitvasya | 2.1429 | ghrtatailamadhuphāṇitaghaṭāṃścārayaṃstrṇapatraprabhrtiścīvarāṇi vyavadadhyāt* | 2.1430 | prthakcārye jyeṡṭhamadhyamakanīyasāṃ karaṇam* | 2.1431 | prthakkrtya mrṡṭāmrāṇāṃ cāraṇaṃ*| 2.1432 | cārakasyācārya upādhyāyo vā prati[253]grhṇīyāt* | 2.1433 | aprāpyaprāptāvanantarasthāna: | 2.1434 | anekatve yāvatāmāsanamuktvā pratigrahītuṃ śakti: | 2.1435 | luṭhitasya śakyatāyāṃ svayamamuktvā sthānaṃ grahītumadhvaṃsa: pratigrāhasya | 2.1436 | sprṡṭasya ca makṡikākīṭikādibhi: | 2.1437 | anyenāsya muktasya bhikṡuṇā | 2.1438 | dhvaṃśakrnmūṡika: | 2.1439 | na pratigrāhi[254]ka:tapratigrahaṇamanyāyyam | || pratigrāhitabhukti:] || vrta ||35|| **(2,4,36) apratigrāhitabhuktau | 2.1440 | apratigrāhitāyām | 2.1441 | utsrjyodakadantakāṡṭhamāhāryasya | 2.1442 | mukhenābhyavahāre | 2.1443 | anuttarakurau | 2.1444 | pratīṡṭyadglāno nupasampannena bhojanamabhāva upasaṃpannasya | 2.1445 | bhojayedanupasaṃpannam* | || [iti] apratigrāhitabhukti: ||36|| @111 **(2,4,37) praṇītavijñāpane | 2.1446 | kṡīraṃ dadhi navanītaṃ matsyaṃ māṃsam* vallūrā [255] iti praṇītabhojanam | 2.1447 | etatkartrtvamajñātigrhītā ca dātu: | 2.1448 | svavijñaptyābhyavahrtau vijñaptau kāritatve cāsyā duṡkrtasya | 2.1449 | aglānasyākrtayathāsukhapravāraṇasya | 2.1450 | tasmāllabhamānasyāpi cedanyallūhaṃ praṇītaṃ vā samaṃ prakrṡṭaṃ vā vijñapti: | 2.1451 | ardhatāsmiṅ lūhasya | 2.1452 | yathāsukhapravāraṇatvaṃ bhikṡayādāya nirgatena [251] tūṡṇīm* tiṡṭhata: pratikṡipto vā tatkiṃ* yācasa iti | prasnasya || [iti] praṇītavijñaptanam ||37|| **(2,4,38) saprāṇakopabhoge | (ka) vibhaṅgagatam | 2.1453 | svopabhogārthatve pravrttipravarttaṇayo: | vrta | 2.1454 | saprāṇitāyām | 2.1455 | udakaṃ sarppistailamadhuphāṇitakṡīradadhinavanītaśuktaśulukadadhimaṇḍakāṃcikaphalakhādyakāderupayojyasya | 2.1456 | drśyai: | 2.1457 | mrtau | 2.1458 | pratiprāṇi upabhoga: śarīra upayoga: | 2.1459 | tadyathā [252] snānaṃ* pānaṃ* dantakāṡṭhavisarjanaṃ* hastapādaprakṡālanaṃ* | 2.1460 | upakārye sa upayogo ya upakaraṇeṡu | 2.1461 | abhyavahāryapātracīvarasthānadantadhāvanāgniprabhrtīni śarīropakaraṇāni <<| 2.1462 |>>teṡāṃ mrdgomayaraṅgatrṇakāṡṭhaprabhrti | @112 2.1463 | teṡu upayogastadyathā nirmādanaṃ bhāvanaṃ* rañjanaṃ* seka: sam*mārga upalepa: | 2.1464 | yūṡamaṇḍayavāgū[253]nāṃ kāraṇam | 2.1465 | bandhamokṡayorudakamārgasya | 2.1466 | kāṡṭhaplavayo: kṡepākarṡaṇotpāṭanānām | 2.1467 | akapalasakādanyena romavidhādinā snānaṃ* | 2.1468 | tenāsya hi riktaprāṇakadhātāvudaka ityapi prayogā: || saprāṇakopabhoga:, vibhaṅgagata: || (kha) kṡudrakādigatam | 2.1469 | dhārayeddaṇḍapoṇa* | 2.1470 | dattapratyeṡṭyabhāṇḍottmākāśāvasthāpyākīryamāṇapavyajalapra-[254]tyeṡṭyapavitya asam*<>yamārthaya lahakaṇṭakarastridaṇḍastadākhya: | 2.1471 | sthānārthaṃ jalasyāstrte: pariśrāvaṇe dānam | 2.1472 | vālukayā gomayena vā | 2.1473 | dhāraṇapātrasya vā | 2.1474 | mrttāmramayoranyatarasya | 2.1475 | tridaṇḍayaṡṭyāmasya bandhanam* | 2.1476 | sam*grhya randhre sūtrakeṇa pūrvasya | 2.1477 | uttarasya ślakṡṇasrṅkhalikayā | 2.1478 | dhāraṇamasya | 2.1479 | kampika[255]yā muhurmuhuratānestrapariśrāvaṇasya parāghāta: | 2.1480 | alpaprayatnena ra<>ṇaṃ* | 2.1481 | dhāraṇamasya | @113 2.1482 | mrdastāmrasya vā | 2.1483 | kumbhakrtyetadadhonāḍiṡu puskaravadantaravivaraṃ* | 2.1484 | nadukasyaiṡu śodhakatvam | 2.1485 | pariśrāvaṇamupasthāpayet* | 2.1486 | khallagaṃ dharmakaraṃkaṃ mocanapaṭṭakaṃ vā | 2.1487 | ātyuhāyāṃ kalpikajalasya sam*[261]bhāvadāyāñca karakakuṇḍikābhyāmetattadvattvam | nānena vinājanapadacārikañcaret | 2.1488 | na sāntareṇa sārddham* | 2.1489 | tadrūpaścetpratyaya: kṡamayitvā kāryakaraṇe stitvamāstitvam | 2.1490 | tasmāttadvattvamatra dāne pratijñāte nyena | 2.1491 | naitajjanapadacārikāyāṃ viyuktau dānāpratijñāne saṃśrayet* | 2.1492 | nāvighātakrdantarasaṃcā[262]raścārikā | 2.1493 | krośapañcakasyaitattvam | 2.1494 | na pramīlya gatasya sthāne tadvattvābhāve kāmaja: | 2.1495 | naikenānekasya tadvattvāsaṃpattirāsaṃghāt* | 2.1496 | nāvighātakrttvaṃ śīghrasrotasa: | 2.1497 | krośamanu gacchato’syāmanusroto’nusaṃhitaṃ* pratyavekṡaṇāttena pravrtti: | 2.1498 | sambhedaścedatrodakāntareṇa prāktata: | 2.1499 | vyāmasya parita: pratyavekṡitatvam | 2.1500 | cakṡuṡā [263] śuddhatvamudakasya śuddhi: | 2.1501 | prākrtena | 2.1502 | niṡkampatve pratyavekṡaṇamarajasa: | 2.1503 | pūrṇatve ghaṭasya | @114 2.1504 | nātikryāsaṃkhyāmatra ciratāṃ kuryāta | 2.1505 | tūlikayā sukaraṃ prāṇakānāṃ darśayanaṃ* ślakṡṇayā | 2.1506 | naināṃ klamake dhvanyā kiret* | 2.1507 | nānyām* | 2.1508 | prāṇakapatanam | 2.1509 | cetpradīpe tatkaraṇenāsya pracchādanam* | 2.1510 | pañjaraṃ vaṃśavi[264]dalikānāṃ śuklavastrasya veṡṭimabhrapaṭalena vā tadākhyam | 2.1511 | śatākṡaśca | 2.1512 | ādyakrtitvā karparaṃ vā ghaṭādeśchidritam | 2.1513 | na vālapāśena sarpaṃ badhnīyāt* | 2.1514 | achaṭāśabdaṃ krtvā bhadramukhādarśanapathe tiṡṭheti vadet* | 2.1515 | asthitāvajapadakena daṇḍena śanaiṡkumbhe kuṇḍake vā prakṡipya chidrāṇi krtvā mukhaṃ pidhāya niṡkāsanam | 2.1516 | [265] asaṃmattau paṭṭikayā loṭhikayā murucikayā vā rajupāśena vā natuke veṡṭitena grīvāyāṃ baddhvā | 2.1517 | prakṡepe’pyeṡāṃ vinayoga: | 2.1518 | na dave cchorayet* | 2.1519 | āśayapraveśa tiṡṭet* | 2.1520 | naduke yūkānāṃ sthāpanam* | 2.1521 | śusire tasya | 2.1522 | śādvale matkuṇānām | 2.1523 | śītale vā | 2.1524 | mocanaghaṭikāyā: pūrvāvatāra[261]ṇārthaṃ* vāraṇam | 2.1525 | tenaiva vā pariśrāvaṇenāvatāraṇam* | 2.1526 | mocanaṃ pariśrāvaṇasya lagnaprāṇakāpanītāvupāya: | @115 2.1527 | bhāvanaṃ malasya | 2.1528 | śoṡyaṇaṃ yau?nyānupagate: | 2.1529 | niṡpīḍanasya dvaye’pyasminnupakaratvam | 2.1530 | nirāvadyālaṃbhapratyayasaṃghapudgalapariśrāvaṇaprasravaṇapratyayena pravrtti: | 2.1531 | āsūryodayāta[262]grhṇīto dapānayo: pratyavekṡitānuvrtti: | 2.1532 | pādadhāvanikāṃ riktāmullocya pūrayet* | 2.1533 | upasthāpayed<>nyabhāṇḍam* | 2.1534 | bhāṇḍagopakasya tadgata: sāṃdhike vyāpāra: | 2.1535 | nātra dānagrahaṇayo: nāntarbhāva: | 2.1536 | dānaṃ grhiṇe yācitakatvena | 2.1537 | paribhuktasya tatsatve | 2.1538 | nānena dānapatīnāṃ vihāre deyatvasya noktatā [263] navasya bhikṡave niddeyatvena | 2.1539 | bhāṇḍārthe layanasaniyojanam | 2.1540 | prthaktvena mrttāmrabhāṇḍikayornikṡepa: | 2.1541 | upasthāpanaṃ pānīyasya | 2.1542 | na yatra kvacana sthāpanam* | 2.1543 | maṇḍapasya tadarthaṃ karaṇam | 2.1544 | dakṡiṇapaścime vihārasya pārśve bhyantarata: | 2.1545 | vātāyanamokṡeṡṭakāstaradānodakabhra[264]mamokṡadvārakaraṇakavāṭakaṭakadānaṃ* | 2.1546 | vaṃśrasya ca pariśrāvaṇasthāpanārtham | 2.1547 | kāṡṭha(m)mañjikāsu sthāpanam | 2.1548 | iṡṭakapiṇḍikāyāṃ vā | 2.1549 | ādhārakeṡu | @116 2.1550 | caukyaṃ pānīyabhāṇḍamāpāribhogokārthātkuryāt* | 2.1551 | śuci | 2.1552 | pānīyañca peyam* | 2.1553 | nākalpikairenadhastacīvaraiścārayet* | 2.1554 | [265] kālena kālamudakabhāṇḍānāmanta:śocanam* | 2.1555 | gambhīrāṇāmuśīrakurvakena patravaibhaṅgukairnatrakena vā yaṡṭyāmupanibaddhena | 2.1556 | nāto ramvrtvamāmiṡopadehasya | 2.1557 | śoṡaṇañca | 2.1558 | tadā vighātārthamapahatatvena | 2.1559 | niśrayakaraṇīyānāmudakagato vyāpāra: | || saprāṇakajalasaṃbaddhakṡudrakādigata: ||38|| [271] | vrta **(2,4,39) niṡadane | 2.1560 | pravrttāvaunmukhe vā | 2.1561 | sannipāte | 2.1562 | strīpunsayo: | 2.1563 | grhitve | 2.1564 | anyasthānatāyām | 2.1565 | yogyatve ca | 2.1566 | nirasyatve saṃprayukte: | 2.1567 | pratyakṡakalpena niṡadane | | sabhojane niṡadanam || @117 **(2,4,40) sthāne | 2.1568 || sthāne raha:kalpena | 2.1569 | sāvaraṇasya | 2.1570 | na cetbhayavaśāta 2.1571 | duṡkrtasyāsamvedyasamvetrtve | 2.1572 | avadhāne [272]ca sthānāntare | 2.1573 | gocarāntāt* drṡte: sthānānta: | 2.1574 | antargatatvaṃ gaṅjasya | 2.1575 | bhinnatvam* grhāntarasya | | sabhojanasthānam* || **(2,4,41) aceladāne | 2.1576 || striyā: puruṡasya vā | 2.1577 | utsrjya jñātiṃ* pravrajāpekṡaṃ* glānañca | 2.1578 | anidaṃliṅgapravrajitasyācelakasya kāye kāyasambaddhe vā | 2.1579 | khādanīyabhojanīyayo: [|] 2.1580 | svasya [273]tasya ca | 2.1581 | utsrjya pāpagadrṡṭigatādvivecanārthatām | 2.1582 | svayaṃ dāne | 2.1583 | akalpikayo: duṡkrtam | 2.1584 | dāpane | 2.1585 | samvibhāge ca | @118 | aceladānam || **(2,4,42) senādarśane | 2.1586 | yuddhābhinandisenadarśanārthatayā | 2.1587 | utsrjya rājadevīkumārāmatyabhaṭavalāgranaigamajānapadoktim* | 2.1588 | antarāyopapātavaśatāñca | 2.1589 | [274]prasthāpitasya | 2.1590 | upavicārāntātikrame drṡṭau | | senādarśanam* || **(2,4,43) senāvāse | 2.1591 | vinaite tatra rātrindivadvayaparipūrerūrdhaṃ vāse | 2.1592 | animittañca pūrvatrāpi | |senāvāsa: || **(2,4,44) yuddhāṅgapratyanubhave | 2.1593 | yuddhāṅgānāṃ kartrtvam | 2.1594 | anāntarāyavaśagatasya | 2.1595 | samastavyastānām | 2.1596 | sajjīkrtānām | 2.1597 | maule molasya | 2.1598 | duṡkrtasya prayuktau | 2.1599 | [275]asajjīkrtānām | @119 2.1600 | ubhayatrāpi duṡkrtasyaiva | 2.1601 | sprṡṭirudyūthanaṃ prasthāya darśanārthamupavicārāntātikrame drṡṭiriti mūlāni | 2.1602 | nyūnatvamanudyatatve | 2.1603 | na hastyaśvakukkuṭalāvakavartakastrīpuruṡayuddhādi kuryātkārayennirīkṡeta vā | | yudhāṅgapratyanubhava: || **(2,4,45) praharaṇe | 2.1604 | kaluṡacittatayā | 2.1605 | kāyatanni:srṡṭasambaddhairyena [271]kenacidantata: pādāṅguṡṭhasarṡapatūlikabhi: prahrtau | 2.1606 | bhikṡo | 2.1607 | parasya | 2.1608 | uttareṡu triṡu | 2.1609 | sprṡṭo | 2.1610 | pratinipātyam* | 2.1611 | anipāte duṡkrtam* | 2.1612 | nānyatra prahartavye nyatra praharet | 2.1613 | na stambhe prahāraṃ dadyāt* | 2.1614 | na bhittau bhūmyāṃ vrkṡe nyatra vā | | praharaṇam* || **(2,4,46) avaguraṇe | 2.1615 | prahārāvaguraṇe | 2.1616 | pratidravyam | @120 | avagūraṇam | **(2,4,47) avadyapraticchādane | 2.1617 | [272]pārājayikasaṃghāvaśeṡayorutsrjyāsparśaśrāmaṇyabrahmacaryāntarāyasaṃghasaṃkṡobhāśaṃkavaśatām* | 2.1618 | pratichādane | 2.1619 | ante horātrasya | 2.1620 | prāgduṡkrtam* | 2.1621 | anya<>śvāpatte: | | avadyapratichādanam* || **(2,4,48) bhaktacchedakāraṇe | 2.1622 || saṃ*cintya muktvā rogapratikryārtha tāṃ grhī dātrbhaktachedasya kāraṇe | | bhaktachedakāraṇam* || **(2,4,49) agnivrtte | 2.1623 || [273]na siṃ*haṃ*sprśet* | 2.1624 | śāstrdharmasaṃghasabrahmacāriṇāṃ dharmyakaraṇīyārthatāpekṡā pātraraṃgakarmaṇośca samayādhiṡṭhānam* | 2.1625 | adhitiṡṭhet* dīrgham* | 2.1626 | krīḍāyāṃ caraparayā candrasūryālātacakrādikaraṇataśca | 2.1627 | agninā | 2.1628 | anadhiṡṭ:0tisamayasya aglānyavaśatāsthasya sprṡṭau | 2.1629 | svayanniyoga[274]to vā | 2.1630 | prajvālanirvāpaṇasprṡṭāsprṡṭendhanasamvavadhānayuktaniṡkarṡaṇāṅgārasamāvartananiṡkarṡaṇeṡu | @121 2.1631 | ardhāstamitvaṃ kukūlasya | 2.1632 | jvālānāñca | 2.1633 | samavadhānaniṡkarṡaṇe tatrendhanasyāgnyantaravrttam* | 2.1634 | keśaromāsthinakhakheṭasiṃ*ghāṇakavāntaviriktamutgamāṡatilatailamadhu-sarpiṡāmardhendhanatvam | 2.1635 | anyasya [275]karaṇīye nyasyaityadhiṡṭhānamardhādhiṡṭhānam* || || agnivrttam* || **(2,4,50) chandapratyuddhāre | 2.1636 || bhikṡvarthārthe karmaṇi | 2.1637 vrt[ta]sya matadānasya pratyuddhārārthāyāṃ vāpi || || chandapratyuddhāra: || **(2,4,51) [śayane] 2.1638 || nācandrasūryālokavatyavavarakadeśe śayīta | 2.1639 | muktvā glānyaglānopasthānavaśatām* | 2.1640 | prāyaścittikamatretyeke | 2.1641 | ardhatvama[281] || nipatte: prthaktvañcāhna: | 2.1642 | yatbhūya: parivāritamagāraparyanta: | 2.1643 | tatgatatvaṃ saṃbaddhasya tat*dvārapārśvopacārasyāgārabhūtasya | 2.1644 | purāntarasya ca tatgatadvārasyānantarasya ca | 2.1645 | na sopacārātparasya layanamātrātprthagbhūtādhyāsitasya | 2.1646 | ardhatvaṃ vrkṡamūlakuḍyaśuśira….vūrtamūlānām | [iti śayanaprāyaścittikam |] @122 **(2,4,52) strīsahasvapne | 2.1647 | sagahanānāṃ strī[282]sahasvapne | 2.1648 | adhvano tra kukkuṭasyotpātya nilayane ntaramabhūtatvam | 2.1649 | sarvasya sāntarasaṃcārasya niranagārāntaratve chadanasyaikatvam | 2.1650 | prthaktvam* svabhāgagatabandhanabaddhatve dvārasyopacārasyāpi | 2.1651 | tadvadrakṡitatvaṃ bhikṡuṇāpatte: | 2.1652 | guptatvañca svāminā mātrgrāmasya | 2.1653 | uddhrtatvañca ni:śrayaṇe: purāntare | 2.1654 | hāso nagāratve nyabhūtāt* | [iti strīsahasvapnam] **(2,4,53) anupasaṃpannasahasvapne | 2.1655 | [283]anupasaṃpannena sārdhamagāre tritīyasyāṃ rātro svapne | 2.1656 | ante | 2.1657 | prākduṡgrtaṃ nirdoṡamadhvapariśrāntasya klāntau | 2.1658 | yathāsyānte pi | 2.1659 | akalpini ca bhikṡorkaraṇīye tatsaṃpādakena sārdhaṃ* glānasya tadupasthāyinaśca | 2.1660 | śrāmaṇereṇa ca tadvata: sannihitatāyāṃ tatrāvāse pāpabhikṡo: krtakurvattannivāsaprayatnasya | 2.1661 | upagato [284]paścimakālayordvayorādyayormāsayorvartamānasya | 2.1662 | nordhamasya vasta[v]yatvam* | 2.1663 | akāryatvaṃ pūrvopagate: | 2.1664 | arakṡatvaṃ prāg* | @123 2.1665 | naiṡo nupasthāpitam* śrāmaṇeramupasthāpayet* | 2.1666 | middhopapātenādhvani śrāmaṇeramabhipluptaṃ* purata: krtvā gacchet* | 2.1667 | bubhukṡitaścetsānukālaṃ dadyādasmai tadāhāram* | 2.1668 | punaścedvelāyāṃ tadā[285]pi | | anupasampanna: sahasvapna: || **(2,4,54) drṡṭigatānutsarge | 2.1669 || tathāhaṃ bhagavato dharmadeśitamājānāmi yathā<>āntareyikadharmā uktā bhagavato pratiṡevyamāne<>lamantarāyāyetyādi pravrttavacanatāvasarge jaigupsyamata enaṃ kuryu jñāpanena | | drṡtigatānutsarga: || vrta | **(2,4,55) utkṡiptānupravrttau | 2.1670 | tathā viditaprakṡiptasyāpratikr<>tāyāṃ bhikṡo: | 2.1671 | udde[281]śadāne | 2.1672 | paripracchannikāyāyā: | 2.1673 | sani:śrayasya | 2.1674 | anuśāsanyā: | 2.1675 | avavādasya | 2.1676 | āviṡkaraṇe drṡṭe: | 2.1677 | āmiṡasaṃbhoge | 2.1678 | upasthāpanasvīkrto | 2.1679 | agāre ca sahasvapne | 2.1680 | ante rātre: | @124 2.1681 | anyathā vāsaṃ syandane<<|>> 2.1682 <<|>> muktvā glānyadrgvivecanagatenārthena | | utkṡiptānupravrtti: || **(2,4,56) nāśitasaṃgrahe | 2.1683 || [282] pravrttatadvacanānutsarge srāmaṇeraṃ nāśayeyu: | 2.1684 | jñapte caturthasya te karmaṇa iti pūrvatrottaratranāśanīyasya te ityupakramaṃ jñapti<<0:>> krtā ni<<0:>>srjedamevaṃrūpaṃ pāpakaṃ drṡṭigataṃ prathamā karmavācanā krtā dvitīyeti pratyetadantamasmai bhikṡuṇā śrāvayeyu: | 2.1685 | <>nāratāvuttaraṃ kuryu: | 2.1686 | nāśitatāyāṃ śramaṇoddeśasya | | nāśitasaṃgraha: | **(2,4,57) araktavastropabhoge | 2.1687 |[283]nīlyā gairikena valkalenetyanuparaktasya svavāsasa: | 2.1688 | antata: pātravasyakasthāvikāpādacoḍakāyabandhanānāṃ prāvaraṇādau paribhoge | 2.1689 | na nikāyāntarīyasya puna: kalpanīyatvam | 2.1690 | nāchinnasya grhiṇā | 2.1691 | na mahāraṅgaraktaṃ prāvrttiṃ bhajet | 2.1692 | nāgārikasya | 2.1693 | bhajedvihārābhyantare pratichātitasya kā[284]ṡāyeṇa | 2.1694 | sādhāraṇatvamadhvani yācitaprāvaraṇasya | 2.1695 | sāhāyakai: bhikṡuśrāmaṇairai: | 2.1696 | ekatve vrddhāntādārabhya yāvatsaṃbhāvanāmuparidānam | @125 2.1697 | nānavacchinnamaparata: prāvrtyaṃ caṃkramyeta | 2.1698 | anvākrāmedupanimantrita: puṇyakāmena navamāchinnadaśātparāhatyānityatāmanasikāreṇa | | araktavastropabhoga[0:] | **(2,4,58) uddharṡavastugate | 2.1699 <<|>>[285]sprṡṭosparśanayo: kartrratnamasvam | 2.1700 | tatsammatañca | 2.1701 | śastrametatsaṃgrāmāvacaraṃ bhāṇḍañca gandharvāvacaram | 2.1702 | prāptaṃ yogyatvamupayogāya mūlasya | 2.1703 | duṡkrtasyāprāptam | 2.1704 | muktvā svīkārānā anugata<> dravyāvināśacittasya vihāratadupacāragatam | 2.1705 | na tadupekṡeta | 2.1706 | saptāṡṭān divasanetadupavicāre prakra[291] || ṡyan pāṃsunā vaibhaṅgukairvā chādayeta | 2.1707 | nāsamuditacinnāya svāmyahamiti bruvate dadyāt* | 2.1708 | anāgame syodhaṃ sāṃdhikai gañjopanikṡipet* | 2.1709 | āṡaṡṭhamāsaparyantā dhārayet* | 2.1710 | ūrdhamanāgatau yatbhūmau buddhasāṃdhikayorlabdhiṃ* tatropayukti: | 2.1711 | ayogyatve krayanaṃ yogyasya tena sthāvarasya | 2.1712 | tadā cetsvāmyāgacchedanujñānamāyā..ya[292]nichate dadyu: | 2.1713 | vrddhiñcetmrgayedetadeva na bahu manyase yadasmābhi: paripālitamiti brūyu: | 2.1714 | ghaṭitaviddhatāyāṃ maṇyāderyogyatvam | 2.1715 | harṡakaṭakakejūrahārārdhāhāratvaviniveśe ca | 2.1716 | vīṇāveṇuvallarimahatimutghoṡakānāṃ satantrīkatve | @126 2.1717 | vadattāyāṃ śaṅkhabherīpaṭahamuravāṇām | 2.1718 | dhanuṡa: saguṇatve | 2.1719 | tatve śīlyekato dhārakakuntaḍā[293]bhāṇe rdhānām | 2.1720 | śaranārācārdhanārācānāṃ saphalatve(0:) | 2.1721 | sadhātukatve pratimāyā: | 2.1722 | nighoṡamasyā: śāstrsaṃjñāmupasthāpya | 2.1723 | kācamaṇipalālamālakāṇḍavīnikatalamaḍukapiñjanakatulikākāṇḍānāmardhatvam | 2.1724 | ayogyatvaṃ suvarṇapiṇḍasya | 2.1725 | gopayitvotrāse grhītvā vānuparodhe svasya sāṃdhikam* [294]staupikañca hiraṇyasuvarṇamapakramaṇam | 2.1726 | srāddhena śrāmaṇereṇa vā | 2.1727 | abhāve svayam* | 2.1728 | khananamatra | 2.1729 | apagate dānam* | 2.1730 | utpāṭya tadvat* | 2.1731 | nirdoṡamamānuṡabhavane puṇyanirjātaṃ cedeṡāṃ ratnamayaṃ bhūmisopādānādi | 2.1732 | bhojane ca bhājanamasambhave nyasya | 2.1733 | śayanāsanam* ca niṡāde | 2.1734 | gacchedyānena | 2.1735 | dharmārtha[295]vaśatayā | 2.1736 | nāṭopavatā | 2.1737 | na jīrṇaglānābhyāmanya: | 2.1738 | niṡīdeddharmaśravaṇārthaṃ ratnamaye siṃ*hāsane parāhatyānityānityatāmanasikāreṇa | 2.1739 | niveśane cāgārikīyāṇīti saṃprekṡya tatprajñaptau | @127 2.1740 | suvarṇakhacitakāṃkaṇikāvrteṡu vastreṡu | 2.1741 | atra ca maṇipratyupteṡu suvarṇarūpyakhaciteṡu | praveśayeyuretāni | 2.1742 [291]nākalpikatvamupasthāpitaśāstrsaṃjñānāmāgārikaśrāmaṇerābhāve buddhapra<>krterdharmyārthavaśatayā sprṡṭau | 2.1743 | ta dravyasya ca | 2.1744 | nābharaṇaprāvrttiṃ bhajet* | 2.1745 | dhārayet* mudrāṃ* | 2.1746 | aprāvaraṇikīm* | 2.1747 | traputāmraritīkaṃ sajatukāṡṭhaśailamrddantaśrṅgebhya: | 2.1748 | cihnaṃ sāṃdhikāyāṃ madhye cakraṃ pārśvayormrgāvadhastādvihārasvā[292]mino nāma(0:) | 2.1749 | paiṅgalikāyāmasthisaṃkalāśirakapālaṃ vā | 2.1750 | na phaṇikayā śira prasādhayet* | 2.1751 | nidarśanameṡā | 2.1752 | nādarśena mukhaṃ paśyet* | 2.1753 | udakāt* | 2.1754 | anāpattirudakapratyavekṡaṇārthatāyāṃ vraṇavalīpalīpalitadarśane pūrvottaranimattodgrahaṇai <<|>> 2.1755 <<|>>na tryārṡaṃ bhajet* | 2.1756 | na rocanāmrakṡaṇam* | 2.1757 | na gandhai: | 2.1758 | bhajeta pādayorgandhā[293]ṅgadadānaṃ puṇyārthinām* | 2.1759 | na tasya puratopanayet* | 2.1760 | naibhi:rakta: saṃghe sannipadet* | 2.1761 | na grhībhyo dharmaṃ deśayeta | @128 2.1762 | na kulānyupasaṃkrāmeta | 2.1763 | snānamante bhājeta | 2.1764 | pratigrhninataināma | 2.1765 | puṡpamālāñca | 2.1766 | caityai viniyoga: | 2.1767 | śrāvakasyāpi | 2.1768 | anabhimato dātu: śironte pādānte vā | 2.1769 | a[294]sammukhe dvārasya | 2.1770 | bhittau | 2.1771 | lambanaṃ mālādyāśūcyāmatrāvatūsitāyāṃ kaṇṭake vā | 2.1772 | cakṡuṡyaṃ sugandhīti kālānukālaṃ ghrāṇam* | 2.1773 | na brahmasūtraprāvrttiṃ* bhajet* | 2.1774 | na sūtrakasya | 2.1775 | mūlavāhau cikitsārthasya bhajeta vāme | 2.1776 | na yatra kvacana chorayeta | 2.1777 | saśeṡaṃ cet* cīvarakarṇake (ṡ)kuñcake vā bandhanam | 2.1778 | na cet* stambhasya[295]śuṡire kuḍyasya vā nikṡepa: | 2.1779 | na nr(i)rtagītavāditamācaret* | 2.1780 | na śikṡayet* | 2.1781 | nopasaṃhareta | 2.1782 | na darśanāyopasaṃkrāmet* | 2.1783 | na bhikṡuṇyā nrrtiṃ kārayet* | 2.1784 | guryātśāstrguṇasaṃkīrtane tridaṇḍakadāne ca svaraguptiṃ* | @129 2.1785 | śikṡetaināṃ pratiguptipradeśe | 2.1786 | na saṃcagghanasaṃkrīḍanasaṃkilikilāyanauddhatyadravakāyatāḍyāni kuryāt* [301] | 2.1787 | nauddhatyābhiprāya: kāyavāco vikurvīta | 2.1788 | bhāgaśo vyavakare saṃsarga: | 2.1789 | nab hājanasaṃcārakenābhyavahrtiṃ* kuryāt* | 2.1790 | nāa vataṃsakaṃ gra[thn]īyāta | 2.1791 | nāmuñceta | 2.1792 | na lālāṭikamanuprayaccheta | 2.1793 | na samāvasthāyāṃ vācet* | 2.1794 | na javanaplavane kuryāt* | 2.1795 | noruvāhumatsyaparivartakaṃ parivartet* | 2.1796 | na jalaśikyi[302]kāṃ vidhyeta | 2.1797 | na jalamaṇḍukabherike vādayet* | 2.1798 | na dakapicchilikāṃ picchilet* | 2.1799 | na hastikruñcitāśvaheṡitarṡabhagarjitamayūrakokilarutāni kuryāt* | 2.1800 | na mukhaśaṃkhaḍuḍḍukabherīvādanam* | | uddharṡavastugatam* || **(2,4,59) snāne | 2.1801 | śiṡṭādadhyardhato grīsmasya pūrvataśca varṡāṇāṃ māsāt* | 2.1802 | acīvara<>dvitīya<>labdho yadvidhasya | 2.1803 | anuddhūtasya [303]vātena | 2.1804 | cīvarakarṇakeraṇam* || tatparyanta: | @130 2.1805 | anavavrṡṭasya | 2.1806 | asya bindudvayanipāta kāye | 2.1807 | anyadā pañcadaśādasnānadivasādarvāk[s]nāne | 2.1808 | abhiṡekeṇa vāvagāhanena vā | 2.1809 | nābhiprāptau | 2.1810 | purastādduṡkrtam* | 2.1811 | sarvatra samayeṡvanadhiṡṭhāne | 2.1812 | nārthāntaraparo jālānubhava: snānam* | 2.1813 | tasmādutta[304]raṇaṃ saṃcetitayā mūrchitasekeṡvanāpatti: | 2.1814 | manyetāṡmaparāntakeṡvasyābhāvam | 2.1815 | na saṃbhave parasyotsvāsakalpaṃ saṃśrayetsnātaprāyaścittikam || **(2,4,60) tiryag*vadhe | 2.1816 | vadhakacittena tiraśca: prahrtau <<|>> 2.1817 <<|>> tadānyadā vā tannidānaṃ mrtau duṡkrta(kr)tvaṃ satvāvigrabhasya | | tiryagvadha: || **(2,4,61) kaukrtyopasaṃhāre | 2.1818 || na tvamupasaṃpanna: parājayikamasyāpanna ityādyartha bhikṡvarthena kaukrtyopasaṃhrtau [305]bhikṡo: | 2.1819 | asparśotpādanacittena | 2.1820 | hāsyenāpi | 2.1821 | anutpattāvapi | 2.1822 | kaukrtyasya | @131 2.1823 | anyena duṡkrtam | | kaukrtyopasaṃhāra: || **(2,4,62) pratodane | 2.1824 || bhikṡo: | 2.1825 | aṅgulimuṡṭyaratniskandhaśīrṡapārśvaprṡṭhakaṭyūrujaṃghājānupādāṅguṡṭhādibhi: pratodanata: sprṡṭau vikiraṇacittena <<|>> 2.1826 <<|>> tasmādvraṇamaśapilpatilakaromāvartādi darśanenāpatti: | 2.1827 | eke vāneka[301]tve nipātyasya | | pratodanaprāyaścittikam* || **(2,4,64) dravaharṡaṇe | 2.1828 || jalaviṡayakriyānuṡṭhāne | 2.1829 | avatīrṇasya nimajjanonmajjanatīrāntarasaṃcārānupratisrotovyāyāmajalabherikāmāaṇḍukavādanaśikyikāvedhacakravāḍavajrakakūpa kāvartakaraṇalekhā arṡaṇākānāṃ maulam | 2.1830 | rṭipyakādānasya duṡkrtam | 2.1831 | golaghaṭavardhanī śarāve | 2.1832 | kṡolasūpayū[302]ṡamaṇḍe ca satyamapi taptatāyām | 2.1833 | ajalaharṡaṇe ca | 2.1834 | tadvattatbhūtakāraṇam | 2.1835 | auddhatyaratapratyanubhavachandena | 2.1836 | tasmātprahlādanachandenāvatārā<>dāvanāpatti: | 2.1837 | taraṇaśikṡāyāṃ tiryagāyataṃ vā vyāyāme | @132 2.1838 | jihlādayiṡayā tapteṡu lekhakarṡaṇe | | dravaharṡaṇam* || **(2,4,65) strīsahaśayyāyām* | 2.1839 || mātrgrāmeṇa sārdhamekasmināgāre middhāvakrāntau [303]niśayām | 2.1840 | ante: | 2.1841 | prāgduṡkrtam | 2.1842 | kukkuṭipramāṇametatkrtve nta: | | strīsahaśayyā || **(2,4,66) bhīṡaṇe | 2.1843 | hāsaprekṡayāpi bhiṡaṇachandena bhayanimittopasaṃhārapūrvakaṃ vijñapane | 2.1844 | bhayaṃkarasyāmuko yamiti bhikṡo: pareṇāpyanutpattāvapi bhayasya | 2.1845 | maulamamana āpasya | 2.1846 | tadyathā pretapiśācakumbhāṇḍakaṭapūtanatvā[304]khyāpinām* kīṭanaṃ kīṭakīṭānāmaṅgārikā<>nāṃ dagdhasthūṇānibhānāṃ rūpāṇām | 2.1847 | siṃ*havyāghradvīpikokapaṭararubhraṡṭorokāśabdānām | 2.1848 | uccāraprasrāvasthavatakaṭagandhānām | 2.1849 | kiṭakakiṃ*laṃ*jakutapasparśānāṃ | 2.1850 | mana āpasya duṡkrtam | 2.1851 | tadyathā devanāgagandharvayakṡakinnaramahoragatvakhyāpinām | 2.1852 | dhaniśreṡṭhi[305]sārthavāhādirūpānām | 2.1853 | vīnādiśabdānām | @133 2.1854 | agurucandanakuṃkumatamālapatragandhānām | 2.1855 | paṭṭapaṭaprāvarāṃśukadukūlakoṭṭamvakasparśānām* | 2.1856 | utsrṡṭasaṃvegā<>rthatām | 2.1857 | tasmātsaṃvejanārthaṃ narakatiryakpretamanuṡyakathādāvanapatti: <<|>> <<|>> bhīṡaṇam* || **(2,4,67) gopane | 2.1858 | idaṃ pravrajasaṃtakapātracīvarapoṇikākaṃsikā[311] | kāyabandhanādiśrāmaṇakajīvitapariskāranidhāne | 2.1859 | nidhāpane ca | 2.1860 | utsrṡṭahitakāmatayā | | gopanam || **(2,4,68) dattopajīvane | 2.1861 || dattasya bhikṡornirdeyaṃ cīvarasya vinā tadanujñānaṃ paribhoge | 2.1862 | na cedasya tannidānaṃ prītessambhāvanā | | dattopajīvanam || **(2,4,69) asvākhyāne | 2.1863 || dhvansanachandena bikṡorvinidhāyasaṃjñā saṃghāvaśeṡāpatanasya vijñaptau | 2.1864 | leśanā[312]pi | | asvākhyānaprāyaścittikam | @134 **(2,4,70) strīsahagamane | 2.1865 | kāmato dhvanyūḍhau | 2.1866 | pratikroṡam | 2.1867 | pratitadardhaṃ duṡkrtasya | 2.1868 | utsrjyātiyātrayantīṃ* | 2.1869 | naṡṭañcenamadhvano dhvanyavatārayantīṃ* | 2.1870 | aśaktasya vā nirvoḍhum* | | strīsahagamanam || **(2,4,71) steyasahagamane | 2.1871 || grāmaghātakaiścorai: śulkabhañjakairvā vaṇigbhi: | 2.1872 | kāpaṭikai: steyapravrajitai: duṡkrtam | | steya[313]sahagamanam || vrta | **(2,4,72) ūnopasaṃpādane | 2.1873 | ūnaviṃ*śativarṡatāyāmupasaṃpādyasya | 2.1874 | upādhyāyatvenopasaṃpādane | 2.1875 | nāsāvenaṃ pūrṇatāṃ na prcchet* | 2.1876 | nānye | 2.1877 | nānirjñāyaināmupasaṃpādayeyu: | 2.1878 | sarvathā paripūrvaṇaviṃ*śaterupasaṃpādo rūḍhi: | 2.1879 | itarasya paripūrṇasaṃjñatāyām | 2.1880 | amatyasmitivimatiṡu ca | @135 2.1881 | jñāne ca [314]dhvansa: | 2.1882 | na cedada: prāptapūre: | 2.1883 | api garbhādhikamāsakai sā(va)rdhaṃ* | | ūnopasaṃpādanam || **(2,4,73) bhūmyud*ghāte | 2.1884 || khananakhānanayo: | 2.1885 | mrtbhuva: | 2.1886 | muktvā caturaṅgulamātrakīlakanikhananaṃ navakarmikasya na[kṡa]traprayogenāsannihitakalpakārasya | 2.1887 | jātika? cetmaulam | 2.1888 | na cet* duṡkrtam | 2.1889 | trīnmāsāṃ paryuṡitāsaṃhati: pūrvā | 2.1890 | [315]vrṡṭikāntāraṃ cet* | 2.1891 | ṡaḍanyadā | 2.1892 | nābhūtvaṃ? kanthāyāṃ manyet* | 2.1893 | prabhūtyena samudāyeṡu<>kṡaṇāṃ<> prabhāvakatvam | 2.1894 | tasmātkātsnryameva sa nyūnānyatra vrtāyām | 2.1895 | naṡṭatādagdhatve | 2.1896 | ardhatvaṃ naṡṭasya | 2.1897 | caṭitakānāṃ ca prthivīparpaṭakakūlakanthātallepānām | 2.1898 | gaḍakavālukādyadhikye va | 2.1899 | kriyāṇāñca | @136 2.1900 | kī[31 1]lotpāṭanalekhakarṡaṇamrtkaṇākarṡigomayotpāṭanapaṃkākampanatallagnagolādyutpāṭanaloṇikāśātanātmikānām | 2.1901 | vigopanamateratraitat* | 2.1902 | tasmātgaṇananyasanādyabhiprāyasyānāpatti: | | bhūmyutghāta: | **(2,4,74) pravāritārthātisevāyām* | 2.1903 || nātiyācet* | 2.1904 | yuktamanārocitakālasya tadasaṃbhāvanāyāṃ pratīṡṭabhojanagrhopasaṃkramaṇaṃ* | 2.1905 | udyoja[312]nañca pariveṡaṇe tipattau kālasya | 2.1906 | na tatvaṃ vyajanasyādriyet* | 2.1907 | svīkuryātpratyekapravāraṇām | 2.1908 | sapravāraṇe pi saṃghe | 2.1909 | sarvakālāṃ ca | 2.1910 | vinā maryādāvyavasthāpanena pravāritavato nyathā pauna:puṇyenātyarthatayā cordhamakrtapravāraṇāca<> caturthamāsaparisamāpterūrdhaṃ prajñaptābhyavahrtau | 2.1911 | vijñaptau duṡkrtam | 2.1912 | [313]anāpatte glānye | 2.1913 | jñāto? ca | 2.1914 | prthaktvaṃ pūrvasya vibhramāt* | 2.1915 | apravāritadoṡakāritvaṃ tasya | 2.1916 | purastādapi yena na pravārita: | | pravāritārthātisevā || vrt* | @137 **(2,4,75) śikṡopasaṃhārapratikṡepe | 2.1917 | abhijñātāyām | 2.1918 | ākhyātu: | 2.1919 | śikṡāyām | 2.1920 | asyānte śikṡitasya mityākhyā dayamānāyāmuddeśena vā bhikṡuṇā na śi[31 4]kṡiṡyāmītyetatkāraṇabhāvena nivedayiturajñatāmutbhāvayato vacanasyodāhrtau | 2.1921 | sautryāṃ duṡkrtasya | | śikṡopasaṃhārapratikṡepa: || **(2,4,76) upaśravagate | 2.1922 | bhikṡoradhikaraṇasaṃpradhāraṇasya bhikṡubhirupaśrutyarthamutsrjyopaśamanachandenāvadhāne | 2.1923 | pratisaṃvedanāyāṃ śabdasya duṡkrtam | 2.1924 | arthasya maulam | 2.1925 | kṡopakaraṇaprāhvyeṇa cet* | 2.1926 | arthāntara[315]vaśāyāmupaśliṡṭau cetanādūrdhaṃ padacchaṭotkāśanaśabdādibhi:racetayato na cetmugdha: śamārthī vā niyatamātrtāyāṃ pāta: | 2.1927 | na kalimupod[v]alayet* | 2.1928 | nopaśrṇuyāta nainaṃ kurvantamanuparivātya tiṡṭhet* | 2.1929 | nopaśāntyai na prayatet* | | upaśravagatam* || **(2,4,77) sāmagrībhaṅge | 2.1930 || jñaptyādikarma<<ṇi>> saṃnipatitasyānavalokya bhikṡuṃ prakrāntau [321] || śravaṇopavicārātikrame mūlam | @138 2.1931 | purastāt* duṡkrtam | 2.1932 | vinārthena yuktenāpakrāntau | 2.1933 | krtatve jñapte: | 2.1934 | adharmya <> ca karmaṇa: | 2.1935 | śravaṇadeśānatikramecchāyāmanāpatti: | | samagrībhaṅga: || **(2,4,78) anādaravrtte | 2.1936 | sthānagamanaśayanāsanavihāragrahaṇabhāṡatadviparyayāderupanītasyārthāsyānādarādvinā dharmyasaṃjñaptidāne vyati[322]krāntau | 2.1937 | bhikṡusaṃghena maulam | 2.1938 | ācāryopādhyāyai: duṡkrtam | 2.1939 | adharmyatve jñapte: tatvaṃ kathāvapātanasya | 2.1940 | sukhaṃ saṃghasya tadvyavahāraka: | 2.1941 | saṃghavadabuddha: | 2.1942 | na rājārhaṅsaṃghasthavirāṇāmājñāṃ kopayet* | | anādaravrttam* || **(2,4,79) madyapāne | 2.1943 || pāne madanīyasya <<|>> 2.1944 <<|>> cyutirasya tattvātkvāthe <<|>> 2.1945 <<|>> vidyate kholavakkasabhakṡaṇe[323]tatpraveśa: | 2.1946 | ardhatvaṃ kiṇvapiṇḍikāyām | @139 2.1947 | madanīyānāṃ mūlagaṇḍapatra(pa)puṡpaphalānāṃ madyagandharasānāṃ vā madayitrṇāṃ peyānām | 2.1948 | nirdoṡo varṇamātreṇa madyasya sadrśam* | 2.1949 | prayogavatgaṇḍūṡadhāraṇagātramrakṡaṇe | 2.1950 | glānyenāpatti: | | madyapānam || vrta | **(2,4,80) akālacaryāyām* | 2.1951 | akālatāyāma | 2.1952 [324] anavalokitasatbhikṡo: | 2.1953 | grāmapraveśe | 2.1954 | na cedatyātyayikakāryasannipāta: | 2.1955 | anyatra sañcāre tra duṡkrtam | 2.1956 | abhāve tra bhikṡostadvatbhikṡuṇī | 2.1957 | asyā: śrāmaṇera: | 2.1958 | asya śikṡamāṇā | 2.1959 | tasyā: śrāmaṇerī | 2.1960 | asatvamaboddhu: | 2.1961 | sīmāntarasthotkṡiptānyapakṡāṇāñca | 2.1962 | riddhyā tvanāpatti: | | [325] akālacaryā || **(2,4,81) kulacaryāyām* | 2.1963 || caturthādāvakāle kula upasaṃkramaṇe | @140 2.1964 | tanmukhikayā ca saṃghopanimantraṇenāsmadānāgamanavaśātpariveṡo’tipātya ityapariprāpya dātari trtīyaprabhrtau | | kulacaryā || vrta | **(2,4,82) rājakularātricaryāyām* | 2.1965 | aprabhātatve | 2.1966 | antyāruṇasyaitadatrānutgatatvam | 2.1967 | anta:puranivāsasthānasambaddhatāyām* | 2.1968 | [321]atadā prastutāvapi | 2.1969 | pratirātri | 2.1970 | tatkīlopavicārānto tadādi: <<|>> 2.1971 <<|>> evaṃ rājakulanagarayo: | 2.1972 | rājakulasthānena ca | 2.1973 | nāgareṇa duṡkrtam | 2.1974 | tadarthatā cet* | 2.1975 | dvitīyañcedatrāvadyam | 2.1976 | na cedrājadevikumārāmatyāntarāyavinayanavaśena | 2.1977 | nā(na)nuśrāvya rājakulaṃ praviśet* | | rājakularātricaryā | **(2,4,83) śikṡāpadadravyatādhyācāre | 2.1978 | [322]vartamāne prātimokṡoddeśe nubhūtavatadvayasyāsaṃvignena manasā saṃprati mayā jñātamayamapyatra dharmo vidyata ityasyoktau | 2.1979 | anyavyañjanenoddeśe sādhāraṇiṃ* prati duṡkrtam | @141 2.1980 | sautryāñca<> bhāṡamāṇāyām | 2.1981 | anāpattirasādhāraṇīṃ* | 2.1982 | asatkrtya prātimokṡoddeśaśrutimupanayantaṃ saṃvejayeyu: | | śikṡāpadadravyatādhyācāra: | **(2,4,84) sūcīgrhakasaṃpādane | 2.1983 | [323]dantāsthiviṡāṇamayasūcīgrhakakaraṇakāraṇe | 2.1984 | krtalābhaparibhogayoranāpatti: | 2.1985 | nāprṡṭvābhinnatāṃ deśanāṃ pratigrhṇīyāt* | 2.1986 | adeśitatvamabhitvā cet* | 2.1987 | uttareṡvapyetatpañcaprachedopasaṃhitam | 2.1988 | uddālena dvitīye | | sūcīgrhakasaṃpādanam* || **(2,4,85)pādakasaṃpādane | 2.1989 || na nikaṭapādikāyāṃ khaṭvāyāṃ śayīt* | 2.1990 | na [324]śayyāsthānagatamañcānusahite pradeśe pādau prakṡālayet* <<|>> 2.1991 <<|>> sannihitapadatrāṇa: | 2.1992 | anyaśca muktvā śira: pādāntau | 2.1993 | noccaśayanamahāśayane niṡīdennipadyet* | 2.1994 | kurvītāsambhave nyasya pūrvamantargrhe | 2.1995 | kalpet* sapratipādake śayyāṃ <<|>> 2.1996 | na pīṭhātipīṭhe niṡīdet* | @142 2.1997 | pramāṇādūrdhaṃ karaṇakāraṇe | 2.1998 | pareṡu ca dvitī[325]yāttriṡu | 2.1999 | māñcapīṭhayo: sāṃdhikayo: | 2.2000 | uttare ca | 2.2001 | pādakānām | 2.2002 | ahasta eṡa māṭanikāpradeśavarjyānāṃ pramāṇam | 2.2003 | saugatatrtīye | 2.2004 | uttareṡu ca | | pādakasaṃpādanam* || **(2,4,86) avanāhe | 2.2005 || tūlenopanāhe | 2.2005 | svayanniyuktena vā | 2.2006 | pañca tūlāni śālmalamārkaṃ kāśamayaṃ vaukamaira[331]kañca | || avanāha: ||86|| **(2,4,87) niṡadanagate | 2.2007 | niṡadanasya pramāṇamasya dairdhyasya hastatrayaṃ | 2.2008 | ādhyardhāccordhamakārayata: | 2.2009 | vistārasya hastadvayaṃ ṡaḍvāṅgulaya: | 2.2010 | duṡkrtamasya nyūnasyādhiṡṭhānam* | 2.2011 | uttarasya ca dvayasya | || niṡadanagatam ||87|| @143 **(2,4,88) kaṇḍūpraticchādane | 2.2012 | kaṇḍūpratichādanasya | 2.2013 | ṡaḍakaṃ hastānāṃ traya: | || kaṇḍūpratichādanagataṃ* ||88|| **(2,4,89) varṡāśāṭyām | 2.2014 | [332] varṡāṡāṭyā: | 2.2015 | navakaṃ trayamaṡṭāḍaśāṅgulaya: | || varṡāṡāṭīgatam ||89|| **(2,4,90) sugatacīvare | 2.2016 | pañcatrikaṃ śāstu: svahastena cīvaram | 2.2017 | tatpramāṇasyātattanordhvaṃ vā cīvarasya karaṇakāraṇe | 2.2018 | naitadvārayeta | || sugatacīvaragatam* ||90|| || śuddhaprāyaścittakāni samāptāni || 2,5 prātideśanīyam | || vrta || 2.2019 | ajñātikatāyām | 2.2020 | bhikṡuṇyā: | 2.2021 | svapratipādi[333]tasyāpariveṡeṇa svayaṃ grāmasthena pratigrhya khādanīyabhojanīyasyābhyavahāre | @144 2.2022 | na varṡakasya grāmatvam | 2.2023 | na bhikṡvāvāsasya | 2.2024 | ardhatvamākāśasya | 2.2025 | nāsannidhau nikṡepturādānaṃ nikṡiptasya tasmā(mmā)t* | || bhikṡuṇīpiṇḍagrahaṇaṃ nāma prathamaṃ pratideśanīyam ||2,5,1|| 2.2026 | khādyakamiha dehi pānakaṃ bho[334]janaṃ bhūyo cetyādi tasmiṅ bhikṡvantare vā vyapadeśapravrttabhikṡuṇyavasthānakartr | 2.2027 | na cettanmukhikayā tatjñātinā vā nimantraṇakam | 2.2028 | utsrjya gantrivyapadeśamadattadāpanañca | 2.2029 | āgamayasva tāvadbhagini yāvadbhikṡavo bhuñjata ityanājñaptāyāṃ tasyāṃ bhikṡuṇā yena kena cidasahabhujā pitrprabhrtibhikṡunimantraṇaka[335]bhuktau | 2.2030 | kule | 2.2031 | upacāraprāpta cet* sāvacanasya maulyā: | 2.2032 | na cet* duṡkrtasya | 2.2033 | tyatātrājñaptatāyāṃ vyavasthāpanam | 2.2034 | tasmātpraśnāyautsukyamāpadyet | 2.2035 | vrddhāpravrttāvatra navaka: pravarteta | || paṃkativaiṡamyavādānavāritatve bhuktidvitīyaṃ prātideśanīyam ||2,5,2|| 2.2036 | śrāddhasya vighātaśceddasya dāne kula[331]śikṡāsamvrtiṃ dadyu: | 2.2037 | prajñaptyā pratipraśrambhaṇaṃ ca | 2.2038 | dattaitadaścittaṃ buddhvā niveśanagamanāsanaparibhogadharmadeśanāni kuryāt* | 2.2039 | na riktapātra: praviśet* | @145 2.2040 | dadyādasya yācamānebhyo bālebhya: piṇḍapātrātpūpikāmasakalām | 2.2041 | arthini pratipraśrambhaṇam* | 2.2042 | dattāśikṡāsamvrte: kulātprāktaddānādanimantritaśca pratigrhya khādanī[33 2]yabhojanīyayorutsrjyakakaṭikāmūlakaharitakamavighātyabhyavahrtau | || kulaśikṡābhaṅgapravrtti: trtīyaṃ pratideśanīyam* ||2,5,3|| 2.2043 | sammanyeran vanapratisamvedakāṃ bhikṡuṃ* | 2.2044 | ardhayojanamasau samantata: pratyavekṡet | 2.2045 | sabhayatāyāṃ dhūmaṃ kuryāt* | 2.2046 | patāka utsrayeta | 2.2047 | patravaibhaṅgukāni mārge sthāpayeta | 2.2048 | dadyurasmai [333] satyārthikatve purobhaktikām | 2.2049 | sahāyakañca | vrta | 2.2050 | apratisamviditatāyāṃ vanasya | 2.2051 | araṇye bahirārāmasya pratigrhya khādanīyaṃ bhojanīyaṃ cābhyavaharet* | 2.2052 | ardhakrttvaṃ dakṡāsamvāde | 2.2053 | anyatra<>bhayasthānādvartamānatāyām | || vanaviṡayagataṃ caturthaṃ pratideśanīyam ||2,5,4|| || samāptāni ca prātideśanīyāni || 2,6 kṡudraśikṡāpadāni | 2.2054 | [334] tathā nivasanaṃ nivasīta yathā parimaṇḍalaṃ saṃsthitaṃ syāt* | 2.2055 | na cātyutkrṡṭannātyapakrṡṭam | @146 2.2056 | nāṃśena śuṇḍāvalambitam | 2.2057 | nodgatam | 2.2058 | na phaṇavatpratyāgatam | 2.2059 | na samvartikayā sthitam | 2.2060 | tathā cīvaraṃ prāvrṇvīta yathā syādyaṃ trayaṃ syāt* | 2.2061 | susaṃvrto ntargrhaṃ gaccheta | 2.2062 | supraticchanno lpaśabdo nutkṡiptacakṡu: yugamātradarśīṃ* | 2.2063 | notguṇṭhika[335]yākrtikayā notkrṡṭikayā | 2.2064 | na vitastikayā | 2.2065 | na paryastikayā | 2.2066 | notṭaṅkikayā | 2.2067 | nojjaṅghikayā | 2.2068 | nollaṅghikayā | 2.2069 | notkuṭukikayā | 2.2070 | na stambhākrtā | 2.2071 | na kāyapracālakam | 2.2072 | na bāhupracālakam | 2.2073 | na śīrśapracālakam | 2.2074 | nāṃse ḍhaukikayā | 2.2075 | na hastasaṃkhagnikayā | 2.2076 | nātrānanujñātāsane niṡīdeta | 2.2077 | [341] nāpratyavekṡya | 2.2078 | na sarvakāyaṃ samavadhāya | <> @147 2.2079 | na sakthini sakthi | 2.2080 | na gulphe gulpham | 2.2081 | na saṃkṡipya pādau | 2.2082 | na vikṡipya | 2.2083 | na viḍaṅgikayā | 2.2084 | na kare kapolaṃ dattvā | 2.2085 | na pratipuṭakamāsanamutsarpayet | 2.2086 | sarva satkrtya piṇḍapādaṃ pratigrhṇīyāta | 2.2087 | na samatittikam | 2.2088 | samasūpikam | 2.2089 | sāvadānam* | 2.2090 | nānāgate khādanīye bhojanīye pā[342]tramupanāmayet* | 2.2091 | noparyasya dhārayet* | 2.2092 | satkrtya piṇḍapātaṃ pratibhuñjīt* | 2.2093 | nātikhuddakairālopai: | 2.2094 | nātimahadbhi: | 2.2095 | nānāgata ālope mukhadvāraṃ vrṇvīt* | 2.2096 | na bhūyaskāmatayaudanena sūpikaṃ sūpikena caudanaṃ pratichādayeta | 2.2097 | nacuccukāram | 2.2098 | na thutthukāram | 2.2099 | na sussukāram | 2.2100 | na sālopena mukhena vācaṃ [343] niścārayet* | 2.2101 | na sitthaprthakkāram | @148 2.2102 | nāvarṇakāram | 2.2103 | nagallāpahāram | 2.2104 | na kavaḍachedam | 2.2105 | na jihvāsphoṭaniścāram | 2.2106 | na stūpākrtyavamardam* | 2.2107 | na hastapātrāvalehasaṅdhūnasaṃtolam* | 2.2108 | pātrasaṃjñī | 2.2109 | nāvadhyānaprekṡyantarikasya bhikṡo: pātramavalokayet* | 2.2110 | na sāmiṡeṇa pāṇinodakasthālakaṃ pratigrhṇīyāt* | 2.2111 | [344] na sāmiṡeṇodakenāntarikaṃ bhikṡuṃ siñcet* | 2.2112 | naitadantargrhe chorayedanavalokya grhapatim | 2.2113 | na pātreṇa vighasaṃ chorayet* | 2.2114 | tri: prakṡālya pātramārṡabhirgāthābhirabhimantrapātrodakaṃ dadyāt* | 2.2115 | nānāstīrṇe prthivīpradeśe pātraṃ sthāpayeta | 2.2116 | notthito nirmādayeta | 2.2117 | nāsyaitadubhayamataṭo kuryāt* | 2.2118 | na prapātena prāgbhāreṇa na catuspathe | 2.2119 | [345] nānuśrotonena nadyāhāryahāriṇyā: pānīyaṃ grhṇīyāt* | 2.2120 | prāguccāraprasrāvādaglānāya | 2.2121 | tatrāglāna: | 2.2122 | notthito niṡaṇṇāya dharmaṃ deśayet* | 2.2123 | n aniṡaṇṇo nipannāya | 2.2124 | na nīcatarāsane niṡaṇṇa uccatarake niṡaṇṇāya | @149 2.2125 | hīnapraṇītato pyete | 2.2126 | na prṡṭato gacchaṅ purato gacchane | 2.2127 | notpathena patham | 2.2128 | nodguṇṭhikādikrtāya | 2.2129 | [341]na hastyaśvayānasibikāmañjapādukārūḍhāya | 2.2130 | na kholāmaulyuṡṇīṡaveṡṭitamālāśirase | 2.2131 | na chatradaṇḍaśastrakhatgāyudhapāṇaye | 2.2132 | na sannaddhāya | 2.2133 | notthita<>prasrāvaṃ kuryāt* | 2.2134 | na harite prthivīpradeśe | 2.2135 | na chorayeta | 2.2136 | kheṭasiṃ*ghānakavāntaṃ riktañca | 2.2137 | nodake | 2.2138 | na puruṡadaghnādūrdhaṃ vrkṡasyādhirohedanyatrāpada: | <<śaikśāsamāpta | samāptaśca vibhaṅga: >>atha bhikṡuṇīvibhaṅga: | parājayikam | 2.2139 | prāgāpattiyoge vaca[342]nātbhiikṡuṇyām* | 2.2140 | catuṡṭayaṃ svīkāre | 2.2141 | cakṡurjānvantarālena | 2.2142 | sparśasya | 2.2143 | puṃsa: | 2.2144 | methunarāgena | 2.2145 | aṅgāntareṇa | 2.2146 | sthūlam* | @150 2.2147 | hrāso nyena cetasā | 2.2148 | paṃsaścettadānīm* tatra vijñāyamānan tayaitat(a) | 2.2149 | na cittato pi | 2.2150 | anāpattirastvīkrtau | 2.2151 | aduṡṭaṃ putrasparśanam | 2.2152 | na bālamapyanyanna sprśet* | 2.2153 | pratibalatve sevāyāṃ puṃsa kāmopasaṃhi[343]te 2.2154 | tadgatārthaparijñāne vāci paripūrṇakāritvam | || sparśapārājayikam ||2,6,1|| 2.2155 | pañjaropanikṡepe | 2.2156 | raktayā | 2.2157 | pratyupasthitaṃ sevāyāṃ raktan tasyāṃ pumāṃsaṃ tatprāpyatāyām | 2.2158 | auddhatyasya raktena sārddhaṃ raktayā karaṇe sthūlam | 2.2159 | dravyasya kādaryasya | 2.2160 | uddeśasya | 2.2161 | atra pratīṡṭau ca | 2.2162 | saṃketasya | 2.2163 | nimittasya | 2.2164 | āgamanagamanapravrttasya cāsya | 2.2165 | svī[344]kāre | || pañjaropanikṡepapārājayikam ||2,6,2|| @151 2.2166 | pārājayikasya bhikṡuṇyā: pratichādane | || [iti] pratichādanapārājayikam ||2,6,3|| 2.2167 | niścitasyāvasāraṇayācñāyāmutkṡiptasya | 2.2168 | bhikṡo: krtāvandanārhasamvrtajñātvā to nivārakatvasyāpratini:saṅge | 2.2169 | parākrantatvasyeva bhedena | || nivāraṇapārājayikam ||2,6,4|| samāptāni ca bhikṡuṇīpārājayikāni || saṃghāvaśeṡā: | 2.2170 | sāṃcāritram | 2.2171 | āgā[345]rikatve bhikṡuṇyā: pralobhane sthūlam | 2.2172 | veśasya cānyayā vāhane | 2.2173 | nāta: paṇyena dāsyā: preṡaṇasya bahirbhāva: | || bhikṡuṇīsāṃcāritrasaṃghāvaśeṡā ||2,7,1|| 2.2174 | amūlakaleśike | 2.2175 | puṃstve stitvamatra puṃstvam* | 2.2176 | kiñcitkasvīkāre | 2.2177 | raktayā | 2.2178 | puruṡāt* | 2.2179 | raktādaraktācca | 2.2180 | araktayā sthūlam | @152 2.2181 | duṡkrtamaraktātkiñcitkagraha: | 2.2182 | na raktādaraktāyā: [351] kiñcitkasvīkāre doṡa iti bhikṡuṇībodhane | || kiñcitkagrahasamādāpanam* ||2,7,2|| 2.2183 | caturṡu uttareṡu vinā bhikṡuṇyā: | 2.2184 | vitrtīyatvaṃ śikṡamāṇatvaṃ trtīyo'ṅga: śrāmaṇerī | 2.2185 | nirdoṡo kāmaviprayoga: | 2.2186 | antarāyāpātavaśatayā ca | 2.2187 | prayogatvaṃ prācyantata: kāle gatasya | 2.2188 | astaṅgamānto divasānta: | 2.2189 | rātro vahirvarṡakātbhāve | || rātrivipravāsa: ||2,7,3|| 2.2190 | [352] divā | 2.2191 | cīvaredekākinī jñātigrhabhuktinimittaṃ durbhikṡe labdhāyāṃ jñātibhir sārddhaṃ sambandhopavicārasamvrtau | 2.2192 | dadyurenām | || divāvipravāsa: ||2,7,4|| 2.2193 | adhvrapratipattau | 2.2194 | adhvāvatāra: | 2.2195 | nadīpārasantaraṇe | 2.2196 | pāraprāptau bāhubhyām* | @153 2.2197 | sthūlamarvāk(a) | 2.2198 | duṡkrtaṃ kulyāpārasya | || nadīlaṃghanam ||2,7,5|| 2.2199 | pravrājane | 2.2200 | gaṇasaṃmatasvāmī parityaktarājā svānujñā[353]tāyā: | 2.2201 | māraṇa prati | 2.2202 | upādhyāyikatvena | 2.2203 | jānantyetat* | || pravrājanam ||2,7,6|| 2.2204 | mrtadhanodgrahaṇe | 2.2205 | anāpatti sāṃghikasya | 2.2206 | alpāyāsena cet* | || udgrahaṇam* ||2,7,7|| 2.2207 | bahi:sīmnyavasāraṇe | || avasāraṇam ||2,7,8|| 2.2208 | ratnapratyākhyānamidaṃ tulyatvamanyaśramaṇānāṃ tatra brahmacaryacariṡyatvaṃ(0)mityasyāvacanapravrtteraviratau | 2.2209 | saṃghabhedapravrtteriva | 2.2210 | utta[354]rādyaśca | || pratyākhyānam* ||2,7,9|| @154 2.2211 | chandādigāmitānuyukte(r) bhikṡuṇīnām | 2.2212 | kalahabhaṇḍanavigrahavivādātbhikṡuṇībhi: sārddhaṃ vicāraṇe | || kalahavrttam* ||2,7,10|| 2.2213 | saṃ*srṡṭavihrte bhikṡuṇyā: | 2.2214 | auddhatyadravakātaryahetubhūtayo: | || strīsansargagatam* ||2,7,11|| 2.2215 | tatsansargasamādāpane | || samādāpanam* ||2,7,12|| 2.2216 | saṃghabhedādeścatuṡṭayā bhikṡu(ṇī)gatāt* | || [iti] saṃghabhedādicatuṡṭayam ||2,7,13-16|| || [355] saṃghāvaśeṡasamāpta: || naissargikā: | || daśakam(a) || 2.2217 | jātarūparajatarūpikakrayavikrayannahanatantravāyadvayāchedapariṇamanasannidhigatañca | || [iti] jātarūparajatādidaśakam ||2,8,1-10|| 2.2218 | bhikṡordhāvanādāvata: pratigrhe | || [iti] pratigraha: ||2,8,11|| @155 2.2219 | bhikṡuṇyai dattvā | 2.2220 | na devachandan dhārayet | 2.2221 | atirekapātrasyaikāhā ūrdhvaṃ dhāraṇe | || pātradhāraṇam ||2,8,12|| 2.2222 | pratyarddhamāsamārye hanyanadhiṡṭhito vādhiṡṭhānikasya | || anadhiṡṭhānam(a) ||2,8,13|| 2.2223 | [356] phalgunāntyadivasādarvākkaṭhinoddhāre | 2.2224 | anāpattiścauramuṡitakabhikṡuṇyarthatāyām | || kaṭhinoddhāra: ||2,8,14|| 2.2225 | anuddhāre | 2.2226 | tat* | || kaṭhinānuddhāra: ||2,8,15|| 2.2227 | hiraṇyasuvarṇavijñapane | || ratnavijñapanam* ||2,8,16|| 2.2228 | anyārthaṃ labdhasya cīvarasyāmiṡīkrtyābhyavaharaṇārthamadhiṡṭhāne | || cīvarabhakṡaṇagatam* ||2,8,17|| 2.2229 | cīvaraśayanāsanavarṡakārthañca | 2.2230 | yasya kasya [351] cit* | @156 || cīvarādibhakṡaṇagatam* ||2,8,18|| 2.2231 | bhikṡuṇī mahājanārthaṃ samādāpya svatra pariṇamanam* | || mahājanoddeśikādhiṡṭhānam* ||2,8,19|| 2.2232 | saṃghārthañca | || saṃghoddeśikādhiṡṭhānam ||2,8,20|| 2.2233 | vacanasvīkārārthaṃ baddhasyārthasya mocane | || mocanam* ||2,8,21|| 2.2234 | palaśatikādiviṃ*śatikārṡāpaṇādimūlyasya vāsasa: svākāre(0:) | || guruvastrasaṃbhajanam ||2,8,22|| 2.2235 | [352] pañcapalikaparyantasya ca | || laghuvasvan saṃ*bhajanam ||2,8,23|| || nai:sargikā: samāptā: || || dvisaptati: || śuddhakaprāyaścittikam | 2.2236 | asammatādidaśakaniṡkarṡaṇaparaṃparapraṇītaniṡadyāsthā<>na pratyuddhatonaśāṭīgatavarjam* ||2,9,1|| 2.2237 | kalpikaṃ bhikṡorāmiṡamopasaṃharaṇaṃ pravrajitāyai | @157 2.2238 | patnīcaritve pi | 2.2239 | grahaṇaṃ ca tasyā: | 2.2240 | na saśayyāyāmamahata: putrasya [353] varjyatvam* | 2.2241 | labdhasamvrte: | 2.2242 | dānamasyā: | 2.2243 | pravrajanopasaṃpādanayo: | 2.2244 | aparipūrṇadvādaśavarṡatāyām* | 2.2245 | ātmopasampannatāyā: | 2.2246 | ūnopasthānaṃ 2.2247 | dadyu: parṡadanalaparṡadupasthāpanasaṃvrtī | 2.2248 | pratibalāyai tadupasthāpane | 2.2249 | pūrṇatāyāṃ dvādaśatvasyopasaṃpadvarṡāṇām | 2.2250 | nānyā yācet* | 2.2251 | [354] alabdhaprāk* saṃvrte: parṡadupasthāpane | || alabdhasaṃvrtyupasthāpanam* ||2,9,2|| 2.2252 | amitaparṡada: parasyām | 2.2253 | analopasthāpanam* | 2.2254 | upasaṃpādane dvādaśavarṡatvādarvāgpariṇītāyā: | || ūnadvādaśavarṡopasaṃpā<>nam* ||2,9,3|| 2.2255 | viṃ*śateranyasyā: | || ūnaviṃ*śativarṡopasaṃpādanam ||2,9,4|| @158 2.2256 | upādhyāyikatvenādattaśikṡayo: | 2.2257 | parvalaṃ[355]ghane | 2.2258 | acaritatve syā: | || aśikṡitaśikṡopasaṃpādanam* ||2,9,5|| 2.2259 | caritatāyāṃ no | || caritaśikṡānupasaṃpādanam* ||2,9,6|| 2.2260 | sa cenme cīvaraṃ dadāsi tata: svopasaṃpādayāmītyupasaṃpatprekṡayā vacane | || dharmapaṇanam* ||2,9,7|| 2.2261 | pravrajanānukūlyasaṃdarśanena saṃkṡepya grhavistaramapravrājane | || vipravādanam* ||2,9,8|| 2.2262 | pravrājane nuvarṡam* | 2.2263 | [361] santānavahulyam* | 2.2264 | ananujñātāyā: svāminā | || [iti] ananujñātopasaṃgraha: ||2,9,9|| 2.2265 | vyabhicāriṇyā: | 2.2266 | garbhiṇyā: | 2.2267 | śokahatāyā: | 2.2268 | bhaṇḍakāriṇyā upasampādane’pi | @159 || [iti] sāpakṡālodhvaṃ saṃgrahagatam ||2,9,10|| 2.2269 | pravrājitopasampāditayoranupagrahe | 2.2270 | anapakarṡaṇe’ntarāyadrṡṭau | 2.2271 | aśikṡaṇe | 2.2272 | a[362]nupasthāpane glānayo: | 2.2273 | sāntevāsinyo: | || [iti] adhyupekṡaṇagatam ||2,9,11|| 2.2274 | svayaṃ sevye jatuloṭhakasyāntarā dhāraṇe | 2.2275 | na pratisroto vyāyaccheta | 2.2276 | na yonadvāre śukraṃ pratikṡipet | 2.2277 | na carmapaṭtena pārśvabandhanaṃ kurvīta | 2.2278 | na vemapaṭṭena stanayo: | 2.2279 | na sugatāntarāyenāntaraṇam | 2.2280 | nidarśanametat | || [iti] anaṅgasevā ||2,9,12|| 2.2281 | aṅguli[363]parvadvayādūrdhvaṃ vyañjanasyānta: śocane | 2.2282 | anaṅgameva pratikrti: | 2.2283 | pāṇitalaghātasyātra dāne | || [iti] anaṅgasev[ā]vidhivyābādhavrttam ||2,9,13|| @160 2.2284 | romāpanīterata: karaṇakāraṇayo: | || [iti] sevyopakalpanam ||2,9,14|| 2.2285 | grhiṇā sārddhaṃ sthitau praticchanne | 2.2286 | kuḍyavāṭavastragahanāndhakārairetatvaṃ saṃpatti: | 2.2287 | bhikṡuṇā | 2.2288 | abhyavakāśe pūrveṇa | 2.2289 | [364] uttareṇa | 2.2290 | ūnāpatti: sadvitīyatāyāmasya | 2.2291 | sapaścātsacchramaṇikātve bhikṡuṇyā: | 2.2292 | grhiṇa upakarṇakena sandeśadāne | 2.2293 | grhaṇe’syaiva mata: | 2.2294 | bhikṡo: | 2.2295 | ataśca | 2.2296 | vidyodgrahaṇe grhiṇa: | 2.2297 | pāṭhane’syāsyā: | 2.2298 | vadhavadhavraṇamocane | 2.2299 | vyājena | 2.2300 | tasmādanāpatti: bhūtatāyāmarthasya | || [iti] asaṃsparśisaṃsarga[365]gatāni ||2,9,15|| 2.2301 | santānadhāraṇe | || [iti] prasavābhiṡvaṅga: ||2,9,16|| @161 2.2302 | grhasvāminamanavalokyāntargrhe rātryatinamane | 2.2303 | anāpatti stryadhīnatāyāṃ tadavalokane | 2.2304 | rātrerapratyavekṡya praticchanne’tināmanam | 2.2305 | layane vinā parayā bhikṡuṇyā | 2.2306 | anāpatti: hatāditve’syā: | 2.2307 | avaṡṭambhāyatadvārapariharaṇāni | [| bhikṡuṇyāsārdhyamekañca] 2.2308 | [361] saṃsprṡṭaśayyākalpane | 2.2309 | anāpattiranayā sārddhamanekayāpi krtāvaraṇatāyāṃ vrśyādinopasthitasmrtiranāsvādane’ṅgasaṃsparśasyācalamañce prākrte saṃstare vā | 2.2310 | duṡkrtaṃ saṃbhave | || [iti] saṃbhogasaṃvāsapratikṡepa: ||2,9,17|| 2.2311 | kāraṇe bhikṡuṇyā svāṅgodvartanasya śikṡamāṇayā | 2.2312 | śrāmaṇerikayā grhiṇyā | 2.2313 | tīrthyatā | 2.2314 | utkuṭikākāraṇe | 2.2315 | [362] sugandhadravyai: svāṅgodvartane | 2.2316 | piṇyākena | || [iti] parikarmagatam ||2,9,18|| 2.2317 | snāne hastasaṃlagnakayā | @162 || [iti] jalasambhoga: ||2,9,19|| 2.2318 | prasādhanārthaṃ niyuktāvuśīrasya | 2.2319 | phaṇakūrvatryākhyapratiśīrṡakāṇāñca | 2.2320 | grhālaṃkāraprāvrttau | || [iti] prasādhanagatam ||2,9,20|| 2.2321 | nrtto yena kenacidaṅgena | 2.2322 | gāne | 2.2323 | yatra tatra tadabhiprāyeṇa svaravikāre | 2.2324 | [363] vādane vāditrasya | || [iti] uddharṡagatam ||2,9,21|| 2.2325 | chatrasya paribhogabhūte dhāraṇe | 2.2326 | upānahośca | 2.2327 | anāpatti: varṡake śayanāsanaguptyartham | 2.2328 | āsandī paricaryayo: pratyanubhavane | || [iti] līlāyitatvagatam ||2,9,22|| 2.2329 | niṡāde’nanujñāte’ntargrhamāsane | || [iti] prāgalbhyānupraskandanam ||2,9,23|| 2.2330 | paribhujya dharmaśravaṇadānāvasthāyāgā[364]rikaśayanāsanamutsrjyānavalokya grhiṇe prakramaṇe | @163 2.2331 | tyaktirasyopavicārasya paryanta: | || [iti] vipravādanam ||2,9,24|| 2.2332 | karttane sūtrasya | 2.2333 | anāpatti[0:] loṭhakāṡṭhañca kasyārthe pratigupte pradeśe | 2.2334 | svīkāre bhikṡuṇīgaṇacorasya | 2.2335 | krtāvāmiṡavikrayasya | 2.2336 | grhavyākulikāyāśca | 2.2337 | na madyakarma kuryāt | 2.2338 | na pānāgāraṃ vāhayet | 2.2339 | [365] paktāvāmasya | 2.2340 | anāpatti: bhikṡusaṃghasya ācāryasabrahmacāriṇāmarthe pratigupte pradeśe | || [iti] grhiṇīśilpagatam ||2,9,25|| 2.2341 | bhuktavattve’cyutvāsanādabhyavahāre | || [iti] lehaḍavrttam ||2,9,26|| 2.2342 | lasunasya | || [iti] asabhyagandhopabhoga: ||2,9,27|| 2.2343 | rajaścoḍasyānādhāraṇe | 2.2344 | sūtrake nāsya baddhasyāvasthāpanam | 2.2345 | k[ā]lānukālamasya śocanaṃ rañjanañca | @164 2.2346 | [371] [u]dakaśāṭikāyāñca | 2.2347 | dhārayedene | 2.2348 | dhāvakena cīvaradhāvane | || [iti] guptibha:gagatam ||2,9,28|| 2.2349 | dāne śramaṇacīvarasyāgārikāyāvaguṃṭhanārtham | || [iti] dharmadhvahānādaragatam ||2,9,29|| 2.2350 | bhikṡuṇā sārddhaṃ saṃghāṭyā: parivartane | || [iti] dhvajaparivartanagatam ||2,9,30|| 2.2351 | varṇamātsaryakaraṇe | 2.2352 | kulāvāsalābhadharmamātsaryānāñca | || [iti] mātsaryagatam ||2,9,31|| 2.2353 | [372] niṡkāsane bhikṡuṇīvarṡakāt | 2.2354 | yathā tathā bhikṡuṇyā: | 2.2355 | pūrvopagatāyāścāntargrhāt | || [iti] niṡkarṡaṇagatam ||2,9,32|| 2.2356 | codane durdrṡṭyādinā | || [iti] viheṭhanagatam ||2,9,33|| 2.2357 | śapathakaraṇe | @165 || [iti] viparyayordarśanagatam ||2,9,34|| 2.2358 | vyathane krodhenātmana: | || [iti] adhīravaikrtam ||2,9,35|| 2.2359 | avasyaṇḍane bhikṡuṇīgaṇasya | 2.2360 | ākrośane ca | 2.2361 | jyeṡṭhaparṡada: pānīyena [373] seke | 2.2362 | anāpattirmūrchitasya | 2.2363 | na bhikṡumavaṡṭhīvet | 2.2364 | nedaṃpravrājitamākrośeta | 2.2365 | dvaye’pyetat | 2.2366 | na bhikṡo: purastādgocare caret | 2.2367 | nāsthirasaṃkrameṇa bhikṡuṇā sārddhaṃ gacchet | 2.2368 | sahadarśanādbhikṡorāsanaṃ muñceta | 2.2369 | niṡāda enāṃ sthitātināmane niṡaṇṇo nimuñcīta | 2.2370 | akaraṇe’valokya niṡaṇṇatve’sya [374] bhajeta | || [iti] gurubhūtakhalīkaraṇagatam ||2,9,36|| 2.2371 | anupaśamane sati sāmarthye bhikṡuṇīkale: | || [iti] saṃkṡopadhyupekṡaṇam ||2,9,37|| 2.2372 | paryuṡitacchandadāne | @166 || [iti] sāmmatyakhelāgatam ||2,9,38|| 2.2373 | anvarddhamāsamapratyanubhavane bhikṡubhyo’vavādānuśāsanyā: | 2.2374 | vinā bhikṡubhi: poṡadhakaraṇe | 2.2375 | varṡopagatāvabhikṡukāvāse | 2.2376 | saṃghadvaye varṡo[375]ṡitāyāstribhi: sthānairapravāraṇe | || [iti] gurudharmātikramaṇagatam ||2,9,39|| 2.2377 | daridrasya kaṭhinasamādāpane | 2.2378 | kaṭhinoddhārārthamadāpane prasrabdhau sāmagryā: | 2.2379 | cīvarabhājanārthañca | 2.2380 | nāsyā jighrkṡāyāṃ krtatvam | || [iti] paravighātācaraṇagatam ||2,9,40|| 2.2381 | varṡakamananuparindya prakrāntau | 2.2382 | upacāratyāge | 2.2383 | na varṡakamu[t?]krameṇa dadyāt | 2.2384 | [371] na grhavastvāpaṇavastu vā | || [iti] varṡakāsphītikaraṇagatam ||2,9,41|| 2.2385 | janapadacaryācaraṇe’ntarvarṡam | 2.2386 | anāpattirantarāyapratyupasthāpane | 2.2387 | varṡoṡitatvādacaraṇe’syā: | @167 2.2388 | caraṇe sāśaṅke rāṡṭre | 2.2389 | prativiruddhe ca | || [iti] pravaraṇāpracaraṇagatam ||2,9,42|| 2.2390 | devakulādau tīrthyāśraye gatvā vādasya karaṇe | 2.2391 | prcchāyāṃ praśnasyā[372]krtāvakāśasya | 2.2392 | dattvāsanaṃ prati sammodya prṡṭāgamābhiyogamavakāśaṃ kārayet | || [iti] saṃjalpagatam ||2,9,43|| 2.2393 | bahi:bhūmyekākinīgamane | 2.2394 | choraṇāyāmuccārasya harite trṇe | 2.2395 | anāpatti: glānye sphuṭatve ca nīlatrṇai: sarvasya | 2.2396 | tiraśca prākāramanavalokya | 2.2397 | anāpatti: varaṇṭakapratikṡiptatāyāṃ prākārasya | 2.2398 | [373] na śucau loṡṭhaṃ kṡipet | || [iti] uccārapratisaṃyuktam ||2,9,44|| || śuddhaprāyaścittikāni samāptāni || [romits1 line] **(2,10) || payasa: parakulato vijñaptasyātmārthamabhyavahrtau | | aglānayā | | vijñaptāpanayāduṡkrtam | @168 | taddhinavanīta: sarpistailaṃ madhuthāni tamāṃ samatsyavallurāṇāñca | | nāto nyalabdhāvnya vijñapane hrāsa: | | [374] lūhasa ca | | tatgate cāsya labdhau | | duṡkrtatvamasya | | sairga: || || prātideśanīyāni | 2.2399 | na śroṇīni vastaṃ nivasīta | 2.2400 | nāvabhutāntargrhaṃ gacchet | 2.2401 | bhaikṡavāṃśca | 2.2402 | śaikṡā: | || bhikṡuṇīvibhaṅgasūtrāṇi samāptāni ||2,11? **(2,11) prakīrṇaśikṡāpadāni | **(2,11,1) śamathagatā: | 2.2403 | duṡkrtamāpattiyoge dhvastāprarūḍhayo: | 2.2404 | anupasampatkapravrajitasya ca samānātikrame | 2.2405 | [375] tatpakṡāṇāṃ mānasam | dhāraṇaṃ vipravāsañca sparśamagnernivārite | bhojanaṃ vījāghātañca deśe ca harite śuce: || utsargaṃ vrkṡarohañca śaikṡā uddeśayossaha | ratnasparśainabhuktvā ca rajatasānnidhyanānnayo: || @169 bhūmiprarohaghātābhyāmrtsrjyāntaṃ ca putragam | prāvrṡyekatravasanaṃ poṡadha: sapravāraṇa: || ityādyasyāntabhāgliṅga [381] || nāśāyatakāntārikāgatāṃ tālikāmālaṃbya tatsthaṃ vā sūtrakam | 2.2406 | na sopānatkaścaṃkramyeta | 2.2407 | prajñapanaṃ khalamānakasyādigdhyai pāṃsunā pādayo: | 2.2408 | trtīye’hni prahāṇika: pādau mrakṡayet | 2.2409 | asakto’svapnastatrāpi | 2.2410 | āvrtadvāre | 2.2411 | pārśvamapi dattvā | 2.2412 | sammayeran prahānpratijāgarakam | 2.2413 | tadvrttamutthāyaiva sekasanmā[382]rgasukumārī gomayākārṡī prahāṇam | 2.2414 | āsanaprajñapanam | 2.2415 | aśucikuḍyo śocanam | 2.2416 | sekādiśundhanamrttikāpānīyasthāpanam | 2.2417 | gaṇḍīdānañcāgamāya | 2.2418 | kāraṇaprṡṭhamatra sthāpanam | 2.2419 | saṃghasannipātārthaṃ tisro ghumāstāvanta: prahārā: | 2.2420 | karmadānārthañca dhum[ā]tvekā | 2.2421 | tisra: parivrttayordvau prahāramityaparam | 2.2422 | mrtasyāṃsadānā[383]ya muṇḍikā | 2.2423 | ekaparivartta: prahāraścetyaparam | 2.2424 | khakkharaka: prahāṇikārtham | @170 2.2425 | kaṭiketyapara: | 2.2426 | yāvadāptamāpadi | 2.2427 | bhuktyarthasannipātārthamubhayo: kaṭikāgaṇḍyorddānam | 2.2428 | antaritayorvilambena | 2.2429 | asaṃpattau gaṇḍīdānena saṃbodhanasya mahāsannipāte yamalaśaṃkhayorāpūrṇam | 2.2430 | bheryāstāḍanam | 2.2431 | na gaṇḍīṃ nābhyudga[384]cchet | 2.2432 | na na kṡipram | 2.2433 | saṃbhāvini kāryasya kāle’vaśiṡṭe yathāsukhaṃ karaṇaṃ dattatridaṇḍake | 2.2434 | parimaṇḍalasyāsya dānam | 2.2435 | dakṡiṇadeśanakaraṇam | 2.2436 | parimaṇḍalasya | 2.2437 | prṡṭata[0:] parijāgaritu gamanam | 2.2438 | āgamanamagrata: | 2.2439 | tadrūpaścetpratyaya: krtakopanāpāvaraṇīvyapadeśa: | || [iti] poṡadhavastuni śamathapoṡadhagatam ||1|| **(2,11,2) sthānagatā: | 2.2440 | [385] sammanyeran poṡadhāmukham | 2.2441 | sarvajātakrtaniṡṭhitaṃ vastu | 2.2442 | sa bahirvyāmopavicāram | 2.2443 | abhirucitasaṃghasya | 2.2444 | karmāntarāṇāmapi tatsthānam | @171 2.2445 | badhnīyu: sīmānamārddhatrtīyayojanaparyantāt | 2.2446 | śailakuḍyastambhavrkṡaprākāraprāgbhārātimārgodapānādau pratidiśaṃ saṃlakṡya tatjñai: bhikṡubhi: parikīrttite sannidhau saṃghasya sthāvare cihne karmaṇa: [386] karaṇam | 2.2447 | krtāyāṃ saṃvrtāvatra vipravāsaścīvara: | 2.2448 | kuryurenām | 2.2449 | sattvoddeśakaṃ karaṇaṃ maṇḍalakasaṃmate: | 2.2450 | nāprasrabdhe pūrve bandhāntarasya rūḍhi: | 2.2451 | muñceyu: sīmānam | 2.2452 | yujyate dvayo: sīmnorekena vacasā bandho mokṡo vā | 2.2453 | kuḍyaṃ karmaṇyabaddhasīmnyāvāse sīmā | 2.2454 | yatra vāśivavahanī paribhraṡṭodakapāta: | 2.2455 | upa[381]vicārānto grāme | 2.2456 | krośānta: pratidiśamaraṇye | || [iti] poṡadhavastuni sthānagatam ||2|| **(2,11,3) sāmagrīgatā: | 2.2457 | sampadyate chandadānatastena sāmagryam | 2.2458 | na sīmābandhe | 2.2459 | kalpikaṃ śikṡādattakāttadgrahaṇamupasthāpitatadbhikṡusaṃjñasya | 2.2460 | na dānam | 2.2461 | bhavati saṃvrtairunmattakenāpyagratvam | 2.2462 | pariśuddhidānena caikyaṃ poṡadhe | 2.2463 | pravāraṇāyāñca | @172 2.2464 | taddānena [382] kurvataivamete | 2.2465 | pratīccheyurevaṃvidhim | 2.2466 | na gaṇaśacchandādisaṃgatyā karmakaraṇamanyāyyam | 2.2467 | na tulyaprakramāṇāṃ vacanīyānāmaviyutyavacanam | 2.2468 | naikenānekai: tadānayanam | 2.2469 | ākhyānaśakteratra pariccheda: | 2.2470 | yathākathaṃcidetaddānānāmaśaktau saṃpādanam | 2.2471 | api kāyena | 2.2472 | kathaṃcidapyaśaktau saṃghasya vā tatra gamanaṃ [383] tasya vā mañcenānayanam | 2.2473 | naitān grhītvā dhāvet | 2.2474 | na javeta | 2.2475 | na plaveta | 2.2476 | na vāṭṭāṃ laṃghayeta | 2.2477 | na pariṡaṇḍām | 2.2478 | na khe tiṡṭhet | 2.2479 | na bahi: | 2.2480 | nāntarityānyanni:śrayaṇīpadakamākrāmet | 2.2481 | na sopānakaḍevaram | 2.2482 | na kaṡṭhamātramudakamavagāheta | 2.2483 | na svapnan samāpattiṃ kurvīta | 2.2484 | vaitarikatvenāsyanayo: garhatvaṃ [384] bhikṡorārocayet | 2.2485 | saṃghasyetyaparam | 2.2486 | samanvāharata bhadantā ityupakrama: | @173 2.2487 | asaṃprāptasya saṃghamadhyaṃ kālakriyāmāgārikāditvapratijñātvenānītatvam | 2.2488 | ānītatvaṃ saṃprāptasya | 2.2489 | pareṇa pañcadaśyāṃ grhītatve bhikṡormuñcainaṃ bhikṡuṃ sabrahmacāryeṡasmākamiti brūyu: | 2.2490 | amuktāvastyasmākamanena sārddhaṃ kiñcideva karaṇīya[385] miti sādyam | 2.2491 | tathāpi maṇḍalake kurvīran | 2.2492 | norddhamasya mokṡāya na vyāyaccheyu: | 2.2493 | bhavatyutprekṡitena vyagratvam | 2.2494 | prthagbhāvarucimabhinirūpya karmaṇa: krtau sthūlātyaya: | 2.2495 | na vicikitsitaṃ niścitaṃ vā kalpamānatve’nutthiterdoṡasya kartr | 2.2496 | kartrśuddhe: paryṡitaṃ bhāvato na kalpata: | 2.2497 | mārgaṇaśabdanoccasthadigavalokane cetat | || [iti] poṡadha[386] vastuni sāmagrīgatam ||3|| **(2,11,4) paribhāṡā: | 2.2498 | poṡadhaṃ kurvīran pañcadaśyāmanvarddhamāsaṃ prātimokṡasūtroddeśena | 2.2499 | na pravāraṇe’syāsaṃpannatvam | 2.2500 | jñapanavyavasthodgrahaṇapūrvakaṃ taduddeśa: | 2.2501 | bhāṡaṇenaiva nidānoddeśasyoccāraṇena saṃpādanīyatvaṃ jñapteśca | 2.2502 | śrutaśrāvaṇenāpi śiṡṭasya | 2.2503 | ārabdhasya samāpanaṃ vargasya | 2.2504 | krtsnasya turyasprṡṭau | 2.2505 | pratya[391] yācñābhāṇḍopabhugdrava | 2.2506 | kāmopaghātasaṃvāsānādarāsodhavastukam | @174 2.2507 | tulyatvaṃ śikṡādattakasya | 2.2508 | anupasaṃpannavattvañca | 2.2509 | na tatra | 2.2510 | śikṡāmāṇāyāñca | 2.2511 | gantyantarākārabhajane labdhau bhikṡusaṃjñānasya | 2.2512 | alabdho nyūnatvam | 2.2513 | pūrvaprayuktaśca | 2.2514 | tatvaṃ parasya | 2.2515 | dravyasya ca pratikṡiptāt* | 2.2516 | tulyasyāpi | 2.2517 | [392] vyañjanasya pakṡetratvam | 2.2518 | yatprayogatvaṃ nyūnārthāt* | 2.2519 | tatvaṃ krtasya | 2.2520 | svatvaṃ nyūnasya | 2.2521 | nyūne ṅśatvaṃ daśāhe | 2.2522 | dhvanso kṡetratve | 2.2523 | naitanna pratichādadoṡasya | 2.2524 | naisphalyaṃ caritasya mānāsyasya | 2.2525 | parivrttiratra kalpānām* | 2.2526 | tadātanasyātmana: kartrtvam* | 2.2527 | nāśvagatitvamanyajasya | 2.2528 | gatyantarākābhajane ca ghāte | 2.2529 | nāvasthā[393]ntarāpratipattāvanyatvam* | @175 2.2530 | cheto taddoṡabhāgamanam | 2.2531 | utsargaśca | 2.2532 | anekatvā ekatra vasuni prajñapte: | yāvadeva taddoṡa: | 2.2533 | tacchedastadgatam* | 2.2534 | sarvatra muktāvanantyatve saṃghāvaśeṡa: | 2.2535 | nānekakryāphalenāpattivyavadhānam* | 2.2536 | ardhatvaṃkāre dukrtasya | 2.2537 | nyūnāṃśatvaṃ nyūneṡvavadyeṡu | 2.2538 | sarvatra vicikitsata: [394] pravrttau satvānam* | 2.2539 | saṃjñānaṃ prayoge ṅgam* | 2.2540 | na tvaṃ sandhāne | 2.2541 | nābrahmacaryaśukravisrṡṭyo: | 2.2542 | śrotuścāsatye | 2.2543 | yogyatvaṃ sarvāṅgeṡu grahaṇagamane sevāyāṃ pratibalatvam | 2.2544 | ūnatvaṃ paratrānyasya | 2.2545 | tato pyanekavaikalye | 2.2546 | manuṡye ca tiraśca | 2.2547 | anrddhi dharmakatvamasparśane ṅge | 2.2548 | adhikrtaṃ sprśyama | 2.2549 | prato[395]de ca | 2.2550 | anyavatvaṃ nakhadantanirmāṃsāsthiromṇām* | 2.2551 | manuṡagatervyavahāryatvaṃ na naṡṭaprakrte: | 2.2552 | tadvattvaṃ paṇḍakobhayavyañjanayo: | @176 2.2553 | vyavahāravatsansarga: | 2.2554 | ardhatvaṃ vāhyake pravrājite grhītvasyārūḍhidhvastayośca | 2.2555 | sopasaṃpatkamadhvastaṃ bhikṡubhikṡuṇītvam | 2.2556 | svapakṡopasaṃpat*vyañjano [yo]gamābhyāṃ[0] | 2.2557 | liṅgatvametatgate grhiṇa ū[391]nam* | 2.2558 | kalpikatvaṃ pravrajitadravyeṡu pramāṇikāditvañca | 2.2559 | svārthatvaṃ matanmukhye | 2.2560 | bodho rthasya vijñaptau | 2.2561 | taṃ krtve vasthito vadhasvārthahārayo: | 2.2562 | naitatsamādātari | 2.2563 | pātramasya | 2.2564 | vākca | 2.2565 | svā | 2.2566 | ātmopasaṃhitā | 2.2567 | svādhiṡṭhitatvaṃ kāraṇe | | vibhaṅgagataprāyā: paribhāṡā: samāptā: ||4|| 11? **(2,11,5) poṡadhavidhi: | 2.2568 | na go[392]caraprasrtayogaṃ vācayeta | 2.2569 | nābhyāgame | 2.2570 | yuktaṃ vikṡiptrkrūrotgaṇḍakānāṃ pariharaṇam | 2.2571 | māpayeyu: prahāṇaśālām* | 2.2572 | svaruṅgamadhyaṃ layanadvayam* | @177 2.2573 | pañcake ṡaṭke vā | 2.2574 | dvārakapāṭaśabdākaraṇākarṡaṇopāyāṃśca | 2.2575 | vātāyanañca vi trtīye ūrdhaṃ bahissamvrtamantarviśālaṃ sādhu | 2.2576 | jālikākavāṭikāsucīrghaṭikā[393]cakrikājapādakadaṇḍāśca | 2.2577 | karaṇaṃ maṇḍapasyoparyamāne purāntarasyā vā | 2.2578 | sopānasyādhirohāya | 2.2579 | parikṡepo prapātārthaṃ vedikayā | 2.2580 | kīlanaṃ lohakaṇṭakairakampanārthamasyā: | 2.2581 | bahirvā ca prahāṇamaṇḍapasya layanapaṅktervā | 2.2582 | na dvārasammukhaṃ dvāraṃ kuryāt* | 2.2583 | karaṇaṃ dvārakoṡṭhakasya | 2.2584 | kuryurguhāmapi | 2.2585 | mrṇma[394]yānyāsanārthe saṃhatāni | 2.2586 | pīṭhikāñca | 2.2587 | caturhastā sau samantaparikṡepeṇa sādhvī | 2.2588 | pāṃcavidhyāṃ vāne | 2.2589 | mauñjaṃ sāṇaṃ vālvajaṃ paṭṭikā vetravaibhaṅgukamiti | 2.2590 | prajñapayeyuratra tūlikām* | 2.2591 | grṡṭiparito syāmadhikatvaṃ sādhu | 2.2592 | arkakāśerakabūkaśalmalīnāṃ tūlaṃ pūraṇam | 2.2593 | ūrṇā śaṇa: karpyāso natukāni patravaibhaṅgukañca | 2.2594 | kākapadakānā[395]mantaro ntare yathārthamavasthāpanāya dānam | 2.2595 | middhvāgame ghaṭikādhāraṇam | @178 2.2596 | sūtrakeṇa karṇopanibadhya | 2.2597 | yaṡṭe: sāraṇam | 2.2598 | sanai: adu:khanārthamāḍhakaṃ chitterveṡṭitāyāśca natukai: | 2.2599 | kaṇḍusakakṡepa: sūtrakena vadhvasya punarāntyai: | 2.2600 | pradīpasyāgrata: sthāpanam | 2.2601 | pādasyāvatāraṇam | 2.2602 | aparasyāpi | 2.2603 | caṅkramaṇam | 2.2604 | [401] vekṡaṇamatrārdhamāsavrttasya | 2.2605 | sanipatsyattāyām | 2.2606 | pratikrtya cetitan sarvatra sanniṡīdet* | 2.2607 | sanniṡaṇṇatāyāṃ smrtivimatyoranantar[e]dhiṡṭheta | 2.2608 | cittena karmakāraka: | 2.2609 | svaṃ cedekamatadvantaṃ pañcadaśāṃ manyeta [prema]sapremakaprāguṇye prayatet* | 2.2610 | ya āyusmanidaṃ cedañca karoti kiṃ* tasya bhavati sāpattiko natvāyusmatedaṃ cedaṃ ca krtaṃ krtamevaṃ [402] satyāyusmāṅ sāpattiko nāhamāyusmanneko pi tu sarvasaṃgho nenārthenāṅgatāvattvamāyusmān svāmāpattiṃ* yathādharmaṃ pratikuru kin te kariṡyati sarvasaṃgha iti prakrameṇa darśanapathe śiṡṭānāmicchāyāṃ deśayet* | 2.2611 | nākāmamatrainaṃ codayet* | 2.2612 | sarve cet* pañcadaśyāmāpattim* pratīyurvimatiṃ vā svapratikriyārthamāvāsāntare kañcitprasthāpayeyu: pratigrhī[403]trsaṃvatyartham | 2.2613 | asaṃpattāvadhiṡṭhānaṃ pratijñapanaṃ kāmayeraṅ | 2.2614 | catuṡkato rvāgbhāve vihārakaraṇīyaṃ sthitameva | 2.2615 | ahāpanamāsanaprajñapte: | @179 2.2616 | seka-saṃmārgasukumārīgomayakārṡāpradānasiṃ*hāsanāsanaprajñapanapradīpadharmaśravaṇadāneṡu kriteṡūccatarake pradeśe sthitvā caturdiśaṃ vyavalokanam | 2.2617 | darśana bhikṡuṇāmaṅga tāvadāyusmanta[404]stvaritatvaritamāgacchatāmāryasaṃghasya poṡadha: pravaraṇā vā pāñcadaśika iti vacanam | 2.2618 | aparipūro catuṡkasyādhiṡṭhānam | 2.2619 | velāṃ yāvadāgamayya | 2.2620 | niṡadya kevalasya | 2.2621 | sānyatve śiṡṭe sannidhau | 2.2622 | sanniṡadya trayāṇām | 2.2623 | tadvatpravaraṇaṃ caturṇām | 2.2624 | nāsatprātimokṡasūtroddeśake tadāsthāne jñātvā poṡadhamāgamayet* | 2.2625 | na yatrāsyāti[405]kramastatropagacchet* | 2.2626 | nopagatimanurakṡet* | 2.2627 | prākparāta: | 2.2628 | tañcordhaṃ māsadvayāt* | 2.2629 | vastukarmalābhopasthāyakaparihāreṇoddeśakaṃ parīccheyu: āgacchantaṃ sūtradharaṃ pratyudgaccheyu: chatradhvajapatākābhi: | 2.2630 | vinaysasya mātrkāyāśca | 2.2631 | ardhatrtīyāni yojanāni | 2.2632 | aśaktau krośapañcakam | 2.2633 | trikamardhayojanaṃ krośamardhakro[406]śaṃ pariṡaṇḍāṃ vā | 2.2634 | <>kena pratyutgamya pātracīvaraṃ pratigrhṇīyu: | 2.2635 | snātraṃ kuryu: | @180 2.2636 | snehalābhañca saṃghe | 2.2637 | vastrādiparihāraṃ dadyu: | 2.2638 | dharmaśravaṇañca | 2.2639 | śāstrdharatvameṡāṃ bhikṡumīrṡyantaṃ bodhayeyu: | 2.2640 | nākrtapoṡadha: pravāraṇastaddine prajñāyamānasvata(da)0: sthānātprakrāmenna cettadaiva tadvadhe prāpti: kalikrtbhyo vimuktiranuprāpti: [401]sat*vrttānā<>tatparāyanatvaṃ vā | 2.2641 | na kalikrtbhikṡukaṃ sadvrttabhikṡukādgaccheta | 2.2642 | nābhikṡukaṃ sabhikṡukādasahita: śiṡṭairanyatrāpada: kāyacittaprasrabdhivaśatā ta vā | 2.2643 | nākrt*-poṡadhapravāraṇaṃ krāntau ni:śritamavasrjeta | 2.2644 | tat*rūpatāyāṃ pratyayasya sadvrttoddeśavantamupadiśya vāsaṃ tatrāvatāre niyuñjīt* | 2.2645 | naināmuktimati [402]laṅghayet* | 2.2646 | kalpatāpaścādāgatānāmarthe puna: karaṇamanayo: | 2.2647 | kāmo tra pravrtto samyaktā cet* | 2.2648 | samānayātreṡvapi | 2.2649 | sāmagramitare yāceraṅ | 2.2650 | alābhe sya sīmānte karaṇam | 2.2651 | saṃpatti: śeṡānubhavena kriyamānatāyāmāgatau | 2.2652 | niyamo prakrāntatve kasyacittatsthānāt* | 2.2653 | bahutaratve cāgatā[403]nām | 2.2654 | kālaṃ prati bahutarāṇāmanuvartyatvam | 2.2655 | samatve naivāsikānām* | 2.2656 | atra ca || poṡadhavidhigatam* || @181 **(2,11,6) vibhaṃgādigatam | 2.2657 | na samādhervyutthāpayet* | 2.2658 | nānavavādakaṃ dhyāyet* | 2.2659 | nyāyyo ghaṭikāka[ndu]śakaprayoga: | 2.2660 | na vīryaṃ sraṃsayet* | 2.2661 | sūtravadetat* | 2.2662 | avikṡiptāṅgacittacīvaratayāpi śayyakalpanam | 2.2663 | nāglāno divā śa[404]yīt* | 2.2664 | dhārayet* prṡṭhāvādhika āyapadam* | 2.2665 | antargateścaṃkramyetendriyairabahirgatena mānsasenāvilambitam | 2.2666 | spaṡṭamrju: | 2.2667 | aśaktau sūtrakeṇākṡipya | 2.2668 | dvādaśa svādhyāyakārakasya hastāścaṃkrama: | 2.2669 | aṡṭādaśa prahāṇikasya | 2.2670 | sūtrayitvāsya karaṇam | 2.2671 | deśayet* bhikṡurdharmaṃ niṡadya | 2.2672 | anekatā cedeka: | 2.2673 | ya: kaści[t*] [405] nānādhīṡṭho na cettanmukhikayā nirgati: | 2.2674 | na maṇḍalakena | 2.2675 | nārdhamaṇḍalakena | 2.2676 | na dvāvekatra | 2.2677 | vrddhānte | @182 2.2678 | prābhūtyaṃ cet* dvitrāṇyutsrjyāsanāni | 2.2679 | atadāsanaścet* | 2.2680 | siṃ*hāsane ca | 2.2681 | sthāpayet* kheṭakaṭahakam | 2.2682 | āstaramatra dadyāt* vālukācchayikā vā | 2.2683 | kāle caitatkālaṃ śocayet* | 2.2684 | dharmaśravaṇaṃ [406] kuryu: niśāyām* | 2.2685 | aṡṭamyāṃ caturdaśyāṃ pañcadaśyāñca | 2.2686 | naitadakaraṇe glānasya doṡa: | 2.2687 | nādhyeṡyamāṇo sya bhāṡaṇārthaṃ na pratīccheta | 2.2688 | aśaktyādāvadhyeṡakaṃ saṃjñapayet* | 2.2689 | asati bhāṡaṇake paripāṭikayot*smārya bhāṡeraṅ | 2.2690 | antata ekekāṃ gāthām | 2.2691 | pradīpasyānukaraṇam | 2.2692 | ardhacandrākāreṇa pra[411] || kṡiriṇyākāreṇa vā dharmaśravaṇasaṃgatiṃ* prajñapayet* prakṡīriṇyām | 2.2693 | abhyavakāśe dharmaśravaṇe vitānakaṃ dānam | 2.2694 | vātavarṡe praveśanam | 2.2695 | na tato dharmaśravaṇamutsrjyeyu: | 2.2696 | muhūrttaṃ sthaviro gregataṃ tūṡṇīmāga<>yyātra dharmaṃ bhāṡetānyaṃ vādhīcchedvada bhikṡo dharmaṃ <<|>> 2.2697 | bhāṡamāṇamavadhārya dharmaścedutsāhayet* | 2.2698 | na ceddhārayet* | 2.2699 | grhiṇāma[412]trāgatānāṃ dharmaṃ kathaṃ kuryāt* | 2.2700 | tīrthyañca pratyavatiṡṭhamānaṃ sunigrhītamadarśayatkopamananusūyam* | @183 2.2701 | na parṡadamādāya deśako gacchet* | 2.2702 | <>gatāmenāṃ dharmamukhe niveśayet* | 2.2703 | sagaurava: sapratīśo nīcacitto vagāhet* | 2.2704 | satkrtya deśayeta | 2.2705 | sagauravo dharme sthira: | 2.2706 | avikṡiptamānasa: | 2.2707 | yuktamukai: padai: | 2.2708 | avyavakīrṇai: [413] sānusandhi | 2.2709 | maitrānukaṃpānirāmiṡacitta: | 2.2710 | harṡarucituṡṭī: kurvaṅ | 2.2711 | tiṡṭhedasamāpterthavaśena | 2.2712 | bhāṡetsvareṇa dharmam* | 2.2713 | kuryādutthāya vibhāgam* | 2.2714 | uddhrtya cārtha(0:)kathām | 2.2715 | bhaṅgasandhī ca | 2.2716 | divasasya gaṇanaṃ saṃghasthavireṇa sūtraprotavaṃśaśalākāsaṃcāraṇ[e]na | 2.2717 | upadhivārikena tata āgamyārocanaṃ [414] saṃghe | 2.2718 | viśeṡitasya | 2.2719 | pakṡabhedena | 2.2720 | vihārasvāmidevatārthañca gāthābhāṡaṇe bhikṡūṇāṃ niyogasya vacanam | 2.2721 | anantaram* | 2.2722 | adya śuklapakṡasya pratipadvihārasvāmino vihāradevatānāṃ cārthāya gāthāṃ bhā<<ṡa>>dhvamiti | 2.2723 | vihārasvāmyupanimantraṇavacanam | @184 2.2724 | evaṃ nāma dānapati śvo bhikṡusaṃghaṃ bhaktenopanimantrayate taṃ bhadanta kalyā[415]ṇai: manobhi: pratyanukampāntāmiti | 2.2725 | ūnarātrapādanamardhamāsāvaśeṡatāyāmrto: | 2.2726 | adhikamāsakakaraṇaṃ rājānuvrtyā | 2.2727 | jotiṡikānuvrtyā nakṡatrānugati: | 2.2728 | nāvicāryānāgamyya poṡadhaṃ śūnyo yamita sīmānaṃ badhnīyu: | 2.2729 | anaṅgamarūḍho jñātatābaddhatvasya | 2.2730 | nistatvayāpi prasrabdhi: | 2.2731 | kalpikatvasya [416] ca kuṭe: | 2.2732 | na kalpate sīmnā sīmna: parikṡepa: | 2.2733 | kalpate maṇḍalakabhikṡuṇīvarṡakayordakāvarte ca | 2.2734 | vyavatiṡṭhate sīmnyācatuṡṭayādeka<<..>>vrkṡe’nekā maryādā | 2.2735 | vyavahārikasyātra cihnatvam | 2.2736 | anevaṃbhūtatvamrddhimāyākrtayo: | 2.2737 | asthiratvaṃ candrārkatārākiraṇormitaraṅgāṇām | 2.2738 | sīmāntaraṃ vadukaṃ sīmni | 2.2739 | asa[411]tvamekatvasya vichede | 2.2740 | viṡayatvaṃ saṃkramasya śiraścet* | 2.2741 | anuvrddhirasya dhvasto puna: krto | 2.2742 | apratiprasrabdhaprayogatāyām | 2.2743 | nordhaṃ saptarātrātavichedabhūtaṃ nabha: | 2.2744 satvenaivātra na vyavahāra: kuta: saṃvardhatayā | 2.2745 | nordhaṃ madhyato rdhatrtīyayojanāntātsīmno bandhasya rūḍhi: | @185 2.2746 | etasmādadhordhaṃ <> kharasasaṃbandhasya talavattvam | 2.2747 | arūḍhi[412]ravipravāsasamvrterabaddhasīmatāyāṃ bhūme: | 2.2748 | apeti pā[s]e bandhasya | 2.2749 | nāsyāsyā: | 2.2750 | stūpagahāṅgaṇapoṡadhāmukheṡvapi poṡadhe saṃmrjyatā | 2.2751 | dattatvaṃ chandāde: saṃghe dattatā | 2.2752 | yasya kasyacidatastadārocakatvena bhavanīyatvam | 2.2753 | nainaṃ bahi:sīmastho dadīta dāpayeta vā | 2.2754 | na paraṃparayā << | 2.2755 | >>duṡkrtaṃ glānāvaśacaprāṇabrahmacaryā[413]ntarāyabhītādanyasya dāne | 2.2756 | anārocane nādarāt* | 2.2757 | nirdoṡaṃ bahi:sīmnā <> nayā bhītyā nayanam* | 2.2758 | bhikṡūṇāṃ gaṇanamupadhivārikeṇa poṡadhe śalākācāraṇe <> | 2.2759 | supravrttasyārdhvapade pyaskhalantāyāmuddeśa: | 2.2760 | saṃghasthāvirasya | 2.2761 | apratibalatve dvitīyasya | 2.2762 | trtīyasya tasyāpi | 2.2763 | tasyāpi vāreṇa | 2.2764 | anyasyā[414]śaktāvadhyeṡaṇam* | 2.2765 | apratipattau saṃghena | 2.2766 | sātatikasyāpi | 2.2767 | viṡṭhāne śeṡasyānyena | 2.2768 | khaṇḍadharatāyāṃ yāvatbhi: saṃpatti: | @186 2.2769 | anayassapratyapāyatāyāṃ prāsādikasthānalobhenāsamīpe grāmasya yodhvakaraṇam* | 2.2770 | karaṇamanavasthāne sārthe sya gacchatbhi: | 2.2771 | aniṡṭau śabdanasya saṃkṡepena | 2.2772 | tāvato pyadhiṡṭhānam* | 2.2773 | [415] niravadyaṃ srāddhasya pradhānasya ca tuṡṭisaṃbhāvanāyāmācārānuśrāvaṇam* | 2.2774 | karaṇañca sannidhau poṡadhasya | 2.2775 | āpadi grhisannidau deśanam* | 2.2776 | anuśrāvaṇañcāsyācārasya | 2.2777 | saṃjñaptaye ca rājña: | 2.2778 | nānirvāhaṇe parasyārūḍhi: | 2.2779 | uddeśya tadiyantakāloddeṡṭr#ṇāṃ tatvānupagrhītiratrādharma: | 2.2780 | śramaṇopavicārādapeta[416]tvaṃ prakrāntatā || samāptaṃ poṡadhavastu ||2|| ---- *3. vārṡikavastu | **(3,1) tadgrāhakasammati: | 3.1 varṡā upagacchet* | 3.2 | traimāsīm* | 3.3 | pratipadi | 3.4 | āṡāḍhyānantarāyām* | 3.5 | śrāvaṇāyā vā | 3.6 | vihāraṃ kelāyeyu: daśāhārdhamāsena bhaviṡyattāyām | @187 3.7 | saptāṡṭairityaparam* | 3.8 | pūrve hni śayanāsanasya pāta<>m* | 3.9 | [421] || āpādakaṭhillakāta | || tadgrāhakasaṃmati: ||1|| **(3,2) śalākāñcāraṇam | 3.10 | apāraṇe nekasya | 3.11 | so ktagandhaiścāṅgerīpaṭalakagate śukle vāsasyupanikṡiptā: śalākā vrddhānte niveśyā yañcāyaṃ cāsminnāvāse kriyākāro yo yusmākamutsahate tena kriyākāreṇāsminnāvāse varṡāvastuṃ sa śalākāṃ grihṇātu na ca va: kenacidantarvarṡe saṃghamadhye raṇamutpā[422]dayitavyo yo va: kasyacitkiñcijjānāti sa idānīṃ* vadanta yo <> ntarvarṡe saṃghe raṇamutpādayiṡyati tasya saṃgha uttara upaparīkṡitavyaṃ matsyata iti bhikṡūn vedayeta | 3.12 | grahaṇopaśamanaṃ prati saṃghaṃ jñapayedanya: | || śalākāñcāraṇam ||2|| **(3,3) | vāsavastugrahaṇam | 3.13 | śāsturagre grahaṇam | 3.14 | ardhamuktenāsanenānye: | 3.15 | ācāryopādhyāyai: śrāmaṇerāṇām | 3.16 | naivāsikānā[423]masyetadante śanai: sthāpanam | 3.17 | gaṇayitvā pravedanamiyadbhirbhikṡubhirasminnāvāse śalākā grhīteti | || vāsavastugrahaṇam* ||3|| **(3,4) pātratadgrahaṇādi | 3.18 | anta tasya tattāḍakakuñjikena purata: sthitvā rocanopakramaṃ @188 sthavirāmuko vihāra: salābha: sacīvariko grhāṇeti yathāguṇam* | || pātratadgrahaṇādi ||4|| **(3,5) śayanāsanādidānam | 3.19 | jñātvoddeśamastūpasaṃghārthe gatasya gantryā bhāgitvaṃ [424] vrkṡamūlaharitasārdhalasthaṇḍileṡvapi yathāvrddhikoddeśa: | 3.20 | dvādibhyo<> saṃbhāvane layanasyāntato niṡyadanaprāmāṇye<>sya bhūme: | 3.21 | pātrakarakoṡā[ṭ]ukadantakoṡṭhasthānasyāpekṡaṇam | 3.22 | dvārakoṡṭhakasopānakoṡṭhikāprāsādopasthānabhaktajentākaśālā noddiśeyu: | 3.23 | na rātro śayanāsanam* | 3.24 | nādhyuṡitaṃ glānenānyasmai layanam | 3.25 | [425] naitattvāprāptyabhāve na dadīraṅ | 3.26 | nainamupasthāyakaṃ vāsya karma kārayeran | 3.27 | na kuṡṭhī sāṃghikaṃ śayanāsanaṃ paribhuñjīta | 3.28 | pratyante sya vihāraṃ dadayu: | 3.29 | na sasave pyatra sāṃghike tiṡṭhedāprāsādapuṡkiriṇīdvārakoṡṭhakapariṡaṇḍacaṃkramasthānavrkṡāt* | 3.30 | na varca: prasrāvakuṭyo: praviśeta | 3.31 | upāsthāya<>dānenainamanukampayeraṅ | 3.32 | [426] pātracīvarasthāpanārthamāraṇyakebhya: sarvadā layanamuddiśeyu: | 3.33 | varṡopagamane syu: kecidāgantava iti vastu śayanāsanañca sthāpayeyu: | 3.34 | prabhūtāgatāvupagate: punaruddeśa: | 3.35 | nordhamupanāyikāta: | 3.36 | dvyāderasaṃbhāvanā bhūm[n]yekasya | @189 3.37 | naikāhasyārthe śayanāsanaṃ grhṇīt* | 3.38 | na lābhalobhāt* [421] vihāram* | 3.39 | sarvaṃ paribhuñjīta | 3.40 | pūrvāhṇe kvacitpāṭhasvādhyāyāvasthānacaṃkramāṇāṃ kvacidmadhyāhne paratrānyatra<>cīvarasthāpanamāvāso paratra rātrāvityasya yoga: | 3.41 | khaṇḍaphullamupagato vāsavastuna: pratisaṃskurvīta | 3.42 | varṡakasya varṡoṡitābhirbhikṡuṇībhirabhisaṃskaraṇam | 3.43 | kalikaraniveśāsaṃpatyartham* | 3.44 | hemantikagraiṡmāvapi śayanāsana[422]grāho kurvīraṅ | 3.45 | kārsnena coddauśam* | 3.46 | tadyathā sāmantakasyāpi vihāraparigaṇayo: | 3.47 | prāsādasyāpi saitada: | 3.48 | nordhvamenāṃ prakrāntatvādeṡāmanuvarttayeraṅ | 3.49 | na prakrtisthārthe ghaṭṭaṃ kurvīraṅ | 3.50 | na bhāvinārthena | 3.51 | ayamamutrartāvahaurātre tadavayave vā bhaviṡyatyayamamutrāyāmācāryasya bhaviṡyatyayamupādhyāyasya sā[423]rdhaṃ vihāriṇo yamayamantevāsina ālaptakāderayamiti vihārānnuddiśeyu: | 3.52 | na pratīcchet* | 3.53 | latāvārikasyālayapratividhānārtham* sammati: | 3.54 | <>raṇḍānāṃ sātanam* | 3.55 | kṡaudrāṇāṃ sūtrakeṇāvrddhye veṡṭanam | || śayanāsanādidānam ||5|| @190 **(3,6) uddeśyatvādi | 3.56 | satve nekasya vrddhapīṭhānāmapyuddeśatvam | 3.57 | saṃstarāṇāṃ ca | 3.58 | na sāṃghikamava[424]naddhaṃ nāśanadharmaṇe śucinā śrāmaṇerāya śayanāsanaṃ kaściddadyāt* | 3.59 | na bhikṡuṇyai | 3.60 | dānamasyai vihārasyātra vāsasampattau paryante | 3.61 | śayanāsanasya ca śiṡṭasyāpraṇītasya | 3.62 | na vaṡkenacitsāṃghikaṃ śayanāsanaṃ vinā pratyāstaraṇena paribhoktavyaṃ na kalpapratyāstaraṇena na malapratyāstaraṇeneti vedayeta | 3.63 | anvardhamāsa ca pratyavekṡet* | 3.64 | [425]samayamutkramya paribhuktāvāchindyādārocya ni:śraye ni:śritasyānyasya saṃghe | 3.65 | amukena dānapatināmukena vaiyyaprtyakareṇāmukena gocaragrāmakena sva: saṃgho varṡā upagamiṡyatītyārocayet* | 3.66 | anunmāditvaprativinoditvayo: kaukrtyasyānyasya ca du:khadaurmanasyasya sukhasaumanasyasya cotyāditvānurakṡitvayo: glānopasthāyakatvasya ca [426] sabrahmacāriṡu bhūte: pratyāśaṃsanenāvāsaṃ gocarañca piṇḍakabhaiṡajyadātror avalokyopagamanam* | 3.67 | channe bhikṡo: purastāt* | 3.68 | nānekatra vihāre | 3.69 | na yasminnabhikṡukatvamakapāṭakatvañca sahitam* | 3.70 | satve dānapativaiyyāprtyakaragocaragramikopasthāyakānāmutkīrtanam* | 3.71 | na vahi:sīmnyaruṇodgamayedanadhiṡṭhitam* | 3.72 | [431] saptāhamadhiṡṭhitam* | @191 3.73 | saptāhamatiṡṭhe rthe dharmye | 3.74 | tadyathā nāma niryātanavihārapratiṡṭhāpanaśayanāsanadānadhruvabhikṡāprajñapanacaityapratiṡṭhāpayaṡṭidhvajāropaṇapūjākaraṇālacandanakuṃkuma sek dānapāṭhakokrtyaprativinodanadrṡṭigatapratinisargapakṡasaṃpattyavasāraṇaparivāsādicatuṡkadānāvarttanaglānapraśvasaneṡu bhikṡo: | 3.75 | [432] bhikṡuṇyā gurudharmamānāpyadāne ca | 3.76 | brahmacaryopasthānasamvrte: śikṡamāṇāyā: | 3.77 | upasaṃpādane ca | 3.78 | atra śrāmaṇerasya | 3.79 | śrāmaṇerikāyā: śikṡāsaṃvrtidāne | 3.80 | śiroveṡṭanarajoharaṇasīmantonnayanajaṭāpaharaṇakuṇḍalabandhaneṡu grhigrhiṇyo: | 3.81 | <>saṃghāvaśeṡagatamanupasaṃpannānāṃ pūrvam | 3.82 | unmajjanam[433]vasāraṇe grhigrhiṇyo: | 3.83 | laṅghayedetadbhaktabhaiṡajyopasthāyakābhāve śaktau tairvinā yāpayitum* | 3.84 | śrāmaṇyajīvitabrahmacaryāntarāyasaṃbhāvane | 3.85 | anu<>lomikacittotpādanapāpikavāgniścāraṇayo: bhedāya parākramamāṇe saṃghasya | 3.86 | naitacchāntyai sasambhāvano na gacchet* | 3.87 | gato na laṅghayet* | 3.88 | na prati<<śūtā>>varṡāvāse [434] nāvāsasya sambandhanam* | 3.89 | na kurvīt* nāstyasyaikapoṡadhatāyāmāvāsayorutthānam* | 3.90 | astyekalābhatāyām | || vārṡikavastu ||6|| @192 **(3,7) nidānādigatam | 3.91 | pañcānāmapi nikāyānāmupagantavyatvam | 3.92 | na śuddhānāṃ srāmaṇerāṇām | 3.93 | avārṡikānāñca | 3.94 | naiṡāmeva rūḍhirupagate: | 3.95 | na grāhyatvaṃ śayanāsanasya | 3.96 | [435] nāsatve grāhakasya | 3.97 | nāsaṃmatena grāhaṇam | 3.98 | nānutpāditādau piṭakadharakālikrtsa<>tvayorasaṃśritatvam | 3.99 | uṡitatvamanupagatasya sthānāmokṡe | 3.100 | nākāśe rūḍhirupagate: | 3.101 | na nāvyutsrjya prāptaprthivīmupanibaddhāṃ vā bhūmisthe sthire saṃjanato ntarāpayāyitvam* | 3.102 | dhvansastaddrśamabhini:srtyādharmapakṡasaṃkrāntāvaruṇodgatau [436] na saṃdigdhatāyām* | 3.103 | nāntye dhiṡṭhānasya ṡaḍahe rūḍhi: | 3.104 | dhvanso vagataniṡkārya<>syāpratinirvrtyavasthānayo: | 3.105 | paryantaṃ paramatra saptāhatvam | 3.106 | alabdhaṃ saṃvrtereṡa paryanta: | 3.107 | anyasya catvāri ṡaḍrātra: | 3.108 | dānamasyā: | 3.109 | nāta ūrddhaṃ bahivastavyatā | 3.110 | pañcānāmapi nikāyānāmetat* | 3.111 | anta:sī[431]mnyasya rūḍhi: | 3.112 | bhikṡo: purastāt* | @193 3.113 | anāśaṃkyamanākṡiptatvaṃ tīrthyasya drṡṭervivecanārthaṃ jñāte: karaṇīyenāgamādhigamayorātmana: kāṃkṡāvinodanārthaṃ gamanāyaitatkrte: | 3.114 | anu<>kṡaipyatvamupagatatāsthasya | 3.115 | nidarśanaṃ vāsa: | || nidānādigatam* ||7|| || samāptañca vārṡikavastu ||3|| ---- *4 pravāraṇavastu | **(4,1) pravāraṇāvidhi: | 4.1 | na maunaṃ samādadīta | 4.2 | śuddhi[432] muktyoranena pratyavagatau sthūlātyaya: | 4.3 | drṡṭasrutapariśaṅkābhi: varṡoṡita: saṃgha pravārayet* | 4.4 | paścime hni varṡāṇām | 4.5 | gocarā rocayeyu: | 4.6 | yata: prabhrti kelāyanamiyatbhi: divasai: saṃghasya pravāraṇā bhaviṡyati yuṡmākamārocitaṃ bhavatviti | 4.7 | vihārasya maṇḍanam* | 4.8 | kūṭāgārāṇāṃ bandhanam* | 4.9 | rāhānāṃ ci[433]traṇaṃ stūpānāṃ moccanamolanaṃ ca | 4.10 | siddhāsanasya maṇḍanam* | @194 4.11 | adya sarvarātrikaṃ dharmaśravaṇaṃ bhaviṡyati tatra yuṡmābhi: sāmagrī deyeti gocarārocya sūtravinayamātrakadharairadhiṡṭacaturdaśyāṃ sarvarātrikadharmaśravaṇadāpanam* | 4.12 | parasyāntai: prākkarmato dhamyayā viniścayakathayā rātreratināmanam* | 4.13 | prāgaruṇasaṃ[434]bhedā<> pravāraṇātkarma | 4.14 | pravāraṇakaṃ saṃmanyeraṅ bhikṡum | 4.15 | apāraṇe nekam | 4.16 | nyāyamatrāṃśasa: paṃktau vyāpāraṇam | 4.17 | darbhānasau cārayet* | 4.18 | pravāraṇaṃ pratyanyena saṃghasya jñapanam* | 4.19 | pratibhikṡvā pravāraṇātpuratastiṡṭhet* | 4.20 | tasmai pravāraṇaṃ tri: | 4.21 | dvistāvatā glāna(na)klāntiśayanāsanasaṃbhedakālātikrānti[435]sambādhasnaṃpattisaṃbhāvane | 4.22 | tāvatāpi sakrt* | 4.23 | tenāparasmai niṡṭhitāyāṃ paṃktau | 4.24 | abhāve nyasmai | 4.25 | sarvasaṃghena prativārite etattvasya saṃghe nivedanam* | |sādhu pravāritaṃ suṡṭhu pravāritamiti | 4.26 | sarve samarthayeyu: | 4.27 | yena tenāsūce: | | svakyena vastunā vastapravāraṇamārabheta vacanato grhītvā<>0:[436] saṃghena labhyaṃ bhadantā evaṃ rūpeṇāpi vastunā varṡoṡitam bhikṡusaṃghaṃ pravārayitumiti | 4.28 | ata: śrāmaṇerāṅ pravārayet* | @195 4.29 | tato bhikṡuṇī: | 4.30 | pravāritatvamadhiṡṭhāya gatasyārvāktatpravāraṇāyāsahakrtau | 4.31 | na striyāṃ parivrtyāpi | 4.32 | aśakyatāyāmavasthātuṃ bhāgaprāptaṃ bhikṡumavalokayet gaṇapravāraṇena | 4.33 | [441] || pravārayedantarvarṡa prakramiṡyaṅ karaṇīyena | 4.34 | sthāpayitvāpi vastupudgalamubhayaṃ vā | 4.35 | pratīccheyureṇām | 4.36 | sthāpanena nantyatāmupanīya | | na haiva vayamāyusmannityarthaṃ sanniṡaṇṇā: sannipattitā: kaccidāyusmaṅ vastu sthāpayenna putgalamityapi tu śīlaviśuddhyarthaṃ poṡadha ukto bhagavatā dharmathiśuddhyarthaṃ pravāraṇā saācedākāṃ[442]kṡasi pravārayeti | 4.37 | putgagalaṃ sthāpayenna na vastviti vastu sthāpayet* putgalañceti abhaṅga: pratīṡṭai: vyapalāpe sthāpanasya pratīṡṭatāyā sthāpitasya vā | 4.38 | naivaṃvidhaṃ kiñcidastītivāde mrṡātvamatra pūrvasyāsya vā | 4.39 | kalikrtāñcetbhikṡūṇāmāganamupagatā: śrṇuyu: dvitripoṡadhātikrāntiścetpravārayeyu: | 4.40 | asaṃpattau yañca [443] pāṇimaṇḍakāni saṃmanyeraṅ | 4.41 | vākyasvalpakena pratyutgamya pātracīvarapratiśamanaṃ layanamālaṃkakūṭāgāroddeśa: | 4.42 | snātrasnehalābhakaraṇam | 4.43 | karaṇadharmaśravaṇadā(da)namityeṡāṃ pralobhanāni prayuñjīraṅ asaṃpattāvātmībhāvasya poṡadhaṃ kurvīraṅ maṇḍalakeṡu | 4.44 | nanu yuṡmākamadya pravāraṇeti bruvāṇā[444]nāmāgamayatāyuṡmantāgantukā yūyaṃ naivāsikā anenārtheneti prativadeyu: | 4.45 | prakrānteṡu pravāraṇām | || pravāraṇāvastu ||1|| @196 **(4,2) kṡudrakādigatam | 4.46 | nākrtakṡamaṇa: sāntarasya pravārayet* | 4.47 | daśārddhamāsena bhaviṡyattāyāmasyāstatkāla: | 4.48 | saptāṡṭairityapara: | 4.49 | na sannipāta: | 4.50 | nāsāvakṡāntvānākrtasaṃmodanasaṃni[445]hitānāṃ sarvastadā | 4.51 | na ruṡitaṃ kṡamayet* | 4.52 | na bhikṡuṇī bhikṡuṃ bahirāvāsāt* | 4.53 | na pādayornipatya | 4.54 | kṡānte niyatya gamanam | 4.55 | naināṃ kṡamayaṅtīmanādr(dr)tya bhikṡurgacchet* | 4.56 | na vilaṃghayet* | 4.57 | saṃjñapte: kṡamanīyasya purastāddāpanamabhijñāna | 4.58 | nāniṡṭāvupāyaparyeṡaṇaṃ nāpadyet* | 4.59 | na cīrayet* | 4.60 | na parya[446]vasthānāpagatinnodīkṡet* | 4.61 | na kṡamyamāṇo na kṡameta | || kṡudrakādigatam ||2|| || samāptañca pravāraṇavastu ||4|| @197 *5. kaṭhinavastu | **(5,1) kṡudrakādigatam | 5.1 | āstrīṇvīraṅ kaṭhinam* | 5.2 | yathā trayamevamāstīrṇasya paraṃparabhojanamapi nirdoṡaṃ gaṇabhojanamanāmantryagrāmapraveśaścīvaravijñapanañca | 5.3 | sādhāraṇyamasya śiṡṭai: lābhasya | 5.4 | anutthānamasyāvārṡi[441]kachinnavarṡapaścimavarṡasthānāntaroṡitavarṡeṡu bhūmyantarastheṡu ca | 5.5 | viṡṭhānametatprāptau | 5.6 | bhāgino vyantyaśrāmaṇerabhūmyantarasthālābhe | 5.7 | notkṡipta: | 5.8 | tattāprāptivadadharmapakṡeṡu yāto bhinneṡu | 5.9 | maulakālapravāraṇaparyantavarṡānimittakāstārakādinaparyantasambandhī cīvaralābhasaṃkhyaṃ ca tricīvaram | 5.10 | sāṃghikamamrditamavi[442]likhitamapailotikam | 5.11 | na na varṇitakam* | 5.12 | aparibhuktam | 5.13 | drḍham* | 5.14 | asaṃbandhānimapaṭṭikagaṇḍūṡakattaḍhikapariṡaṇḍana | 5.15 | anai:sargikasantatipraskannagatapratyāgatam* | 5.16 | chinnasyūtam* | 5.17 | niṡṭhitaṃ pañcakam | 5.18 | uttare vā | 5.19 | anāstīrṇapūrvañca | 5.20 | āstīrṇam* | 5.21 | anekamapi | @198 5.22 | yāvattadāstāraka: | 5.23 | cīvarāntarā[443]dhiṡṭhānametattasmāduddhrtyādhiṡṭhitāni | 5.24 | rocayeraṅ sāmagryām* | 5.25 | anuṡitam* | 5.26 | saṃmanyerannanta:sīmni | 5.27 | āstārakañca | 5.28 | yatrāsyotthānam* | 5.29 | tasmai dadīta jñaptyādhāvanasyūtirañjaneṡvasau pūrvaṃgama: syāt* | 5.30 | dvitrānuṡṭhānena | 5.31 | niṡṭhitaṃ saṃpattau dvitrāṇāṃ svayaṃ sūcīpadakānāṃ dānam* | 5.32 | ādānasvayaṃkrti tadanteṡvāstā [444]riṡyāmyāstrṇomyāstrtaṃ mayeti yathāsaṃkhyaṃ cittasyotpādanam* | 5.33 | nādyasya hānāvanutthānam* | 5.34 | śvo hamāyuṡmanta: kaṭhinamāstariṡyāmi yuṡmābhi: svakasvakāni cīvarāṇyuddhartavyāniīti sāmagryāmārocanam* | 5.35 | sannipātagatānuṡṭhānam* | 5.36 | gandhapuṡpārcitaṃ surabhidhūpadhūpita cāṃgeripaṭalakasthamekaṃ trivānekamādāya vrddhā[445]nte vasthitenāstrtessampādanaṃ pratipadi: | 5.37 | kārtikasya | 5.38 | triruktyā | 5.39 | āstrṇomīti | 5.40 | pratibhikṡumagrata: sthitvā āstrtamiti nivedanam | 5.41 | sādhvāstrtaṃ suṡṭhvāstrtaṃ yo tra lābhaścānuśaṃsaśca so’smākamitītara: | 5.42 | pratyanubhūtivadasyānumodanam* | @199 5.43 | sammukhībhūtena | 5.44 | kālena kāla śoṡayedātāpayet* sphoṭayet* | 5.45 | na dhūmarajogāre [446] sthāpayet* | 5.46 | na rājña: | 5.47 | nāto vipravaset* | 5.48 | nādāyānyatra gacchet* | 5.49 | nāśucikuṭim* praviśet* | 5.50 | abhyavakāśe tiṡṭhet* | 5.51 | dvividha uddhāra: svayaṃ vivartīkrtrmaśca | 5.52 | svayaṃ vivrtti: prāpto sīmāntarasya kaṭhinena | 5.53 | udgatau niradhiṡṭhatre kartvanta:sīmno’raṇasya | 5.54 | vicchede tanmaṇḍalāntarbhāvasya | 5.55 | tamatra prati | 5.56 | [451] sīmātikrāntāvasya saṃpatti: | 5.57 | apratyāgamanacittena | 5.58 | asya cotpattau bahi:sīmni | 5.59 | abhāve cīvarakaraṇābhiprayeṇānusyūtestadeva | 5.60 | kariṡyattā vichittau bhāve | 5.61 | patyāgateṡa | 5.62 | traye kariṡyamāṇasyaitatsaṃsthānamāśāsamucchede prārabdhanaṡṭau niṡṭhāna iti | 5.63 | uddhartrniścayavadvimati: | 5.64 | na karmaṇo nyaṅkāramanu[452]ttiṡṭheyu: | 5.65 | phālgunī tatkāla: | @200 5.66 | antarā | 5.67 | muṡitakārthatāyāmarvācīno pi | 5.68 | āśruterasminnananubhūtevan taṃ pratyanuvrttiranuśaṃse | 5.69 | asatve nusyūte: | 5.70 | āchitte: matve | 5.71 | nānuddhrte sarveṡāṃ tātkālikaṃ lābhaṃ bhājayet* | || kaṭhinavastu ||1|| **(5,2) prcchāgatam | 5.72 | yathāpravāraṇamāstāra: | 5.73 | nāpoṡadhānte | 5.74 | uddhāraśca | 5.75 | taddinatvam[453]sya | 5.76 | uddhrtatvaṃ puna: poṡadhe krtau | 5.77 | prthagasyāstīrya bhinneṡu saṃpatti: | 5.78 | dharmavādināṃ sa tadyāstāra: | 5.79 | krte pyatretaraireṡāmāvāse lābhe rhatvam* | 5.80 | notkṡiptakānāṃ prakrtisthakāvāse syotthānam* | 5.81 | bhāvasanniveśanamāstāra: | 5.82 | bhavati chandadānavaśātsahitena karaṇīyasya śiṡṭai: krtau krtatvam* | 5.83 | tadapacyutiruddhāra: | 5.84 | tasmāda[454]datvā cchandaṃ svapnasamāpatyo: saṃniṡaṇṇe syānutthānamāstārasyoddhrteśca prākśruvaṇāt* | 5.85 | uṡitatvamekasīmatāyāṃ tatrāvāsāntaroṡitānāmāstāre | @201 5.86 | tatsthānatvamāstārakāle syāmasya | 5.87 | yattadāstrtya prthaksīmakaraṇe cāsya sthānam* | 5.88 | pratyāvāsaṃ prthaktve syaiṡāmuddhāra: | 5.89 | pratipakṡaṃ bhinnatāyām* | 5.90 | nānuddhrtiranā[455]stāroddhāra: | 5.91 | nānutthānakatvādapūrakatvam | 5.92 | nānāstāratvāduddhāre | 5.93 | nirdoṡamāstrtakaṭhinasya | 5.94 | vināsāṃghāṭyā grāmapraveśādyāśrṅgāṭake niṡādāt* | || kaṭhinavastuni prcchāgatam* ||2|| || samāptañca kaṭhinavastu ||5|| *6, cīvaravastu | **(6,1) cīvaravastu | 6.1 | nāśastralūnaṃ vāsa: paribhuñjīta | 6.2 | chinnasyūtaṃ cīvaratvāyādhiṡṭhet | 6.3 | bhakticitratāśeṡa[456]samamadhyānyattadgatapatramukhatvaparimaṇḍitatve: | 6.4 | antaravāsa uttaravāsaṃgaṃ sam*ghāṭīñca | 6.5 | kūsulakasaṃghakṡike ca yattadvidhe bhikṡuṇī | 6.6 | matasaṃbhave yācñāyāpi | 6.7 | naitadvihāsarutodgatimāgamayet | 6.8 | rohatyanyāsaṃpattāvaraktakasyādhiṡṭhānam | @202 6.9 | achinnakasya ca | 6.10 | āsevakānāmatra dānaṃ saṃbhavaścet | 6.11 |[451]āgārikavidhasya ca | 6.12 | namatakocavaprāvārasthūlakambalapailātikamacchinnamāsaivakadānasūtam | 6.13 | tatkṡaṇādevāśucimrakṡaṇaṃ sampattau śayanāśanaṃ śocayeta | 6.14 | nainaṃ sāṃghikamakhaṭamaṃcapīṭhamapratyāstrtamatenāniṡādātsaṃvaraṇaṃ vā dattāntarddhānamupabhuñjīta | 6.15 | sarvañca citramabhūyo vinaṡṭam | 6.16 | na kalpabhūte[452]na malavavatā vā | 6.17 | dhāraṇaṃ pratyāstaraṇasya yena ekapuṭaṃ nyāyyam | 6.18 | dvipuṭaṃ pailotikam | 6.19 | akalpikaṃ citropacitram | 6.20 | patramukhamasya kurvīt* | 6.21 | adhastrtīyabhāgādau | 6.22 | naikakhaṇḍamadhitiṡṭhet | 6.23 | kaṇḍūpratichādanaṃ tadvān dhārayet | 6.24 | pañcayairenaddavisai: śocayet | 6.25 | kalpate kośeyamūrṇakaṃ śānakaṃ[453]kṡaumakañca | 6.26 | nātantotabhāṃgeyam | 6.27 | keśamayanāgnyaulūkapakṡikatvasamādānam | 6.28 | sthūlamatra | 6.29 | anyadetatbhajanam | @203 6.30 | keśaluñcanaparṇaśāṭyajinasāntarottarayāpanatiriṭāṅganāḍīsarvanīlapravāraṇadīrghadaśaphaṇadaśakaṃcukoṡṇīṡaśiroveṡṭana kutapoṡṭaka balatīrthikadhvajañca | 6.31 | pulāsapatrapūradīpavarti[454]kāmātratayāpi samatayai vibhajanam | 6.32 | vikrīyakocavatadvidhānām | 6.33 | na pāṭayitvā | 6.34 | pañcānāṃ labhe: bhājane karaṇamadyalābho bhājayiṡyate tatra yuṡmābhi: sannipatitavyamityārocanaṃ saṃghe | 6.35 | gaṇḍyā koṭanam | 6.36 | śalākācāraṇam | 6.37 | gaṇanam | 6.38 | pratyaṃśapravāraṇam | 6.39 | īśitvakriyamāṇatāyāmāntyādi[455]gatasya | 6.40 | nāvasitatve | 6.41 | kulābhake pyetat | 6.42 | nānarha: prakrāntāyāṃ tallābhakriyā praviṡṭe: | 6.43 | tasmānniyuñjīt* grahaṃe prakrāman | 6.44 | dasyutvamagrahaṇe pratijñātavata: | 6.45 | paṇapañcakātprabhrti kulābhake | 6.46 | nānukto grhṇīyāt | 6.47 | grhṇīyādācāryopādhyāyo vā | 6.48 | viśrambhasthānārthañca | 6.49 | nāsvapakṡārtham | 6.50 |[456]śayanāsane pyetat | @204 6.51| bhakte vā | 6.52 | parasparārthaṃ grhṇan vijñapayet | 6.53 | nānābhavan tamantarbhūya: | 6.54 | naikatvamarddhasya suvarutā ca labdheranarhapraveśe kāraṇam | 6.55 | anarha: saṃghalābhasyādharmapakṡeṡu patito bhinneṡu | 6.56 | uṡitatvaṃ bahutaramuṡitasya tatkālake lābhe hānāyāsyāvrttau mrtyau ca | 6.57 | yathāviniyatilābhasya vyavasthā | 6.58 |[461]labdhrbhiśca | 6.59 | krtsnapratipādane pi | 6.60 | karmasīmnā saṃghasyāparicchede pariccheda: | 6.61 | tattvamatraikāde: | 6.62 | dharmalābhe tadbhāṇakānāmīśitvam | 6.63 | ekārṡagāthādhāraṇaṃ tattve tra paryanta: | 6.64 | arhatvaṃ bhinnavyañjanasyetarasannidhau mrtapariṡkāre | 6.65 | tathotkṡiptasya | 6.66 | asannidhau vā nivrtte nimittāccetasi | 6.67 | abhinnatvamasya tārādīyamaitadgrā[462]hyatāyām | 6.68 | bhinnatvaṃ bhinnasya | 6.69 | nānyasya pravrajitātsabrahmacāriṇastadīśitvam | 6.70 | na jñaptyādhiṡṭhite prāptasya pūrvacarameṇa vā | 6.71 | kasyacittata: saṃghavrddhanavakayo: dānaṃ tadākhyam | 6.72 | yatrādhiṡṭheyasya gatatā tatsīmāntargatānāmadhiṡṭhatrtvam | 6.73 | akaraṇamatra maraṇasthānatā | @205 6.74 | sīmāntarikātsthalagne kāye nyatra vā yātāmā[463]krāntistāvadgatānām | 6.75 | saprativastukatve yatrāsau tadgatatvaṃ pariskārasya | 6.76 | prativastukenānyasthamadhitiṡṭheyu: | 6.77 | preṡitasyāpratikṡiptasya saṃpradānena tadīyatvam | 6.78 | pratikṡiptasya preṡayitrtvam | 6.79 | pratikṡiptasyāpi tena | 6.80 | bahirasya rūḍhi: | 6.81 | sīmnonta: saṃjñinā kevalādhiṡṭhānam | 6.82 | nākrte nirhārasatkaraṇadharmaśravaṇadakṡi[464]ṇādeśane dhitiṡṭhiteyu: | 6.83 | antargrhasthatve pātracīvarasya yasmai grhapatinā dānaṃ tasyaiśitvam | 6.84 | arhaścet | 6.85 | vihīnaśca tena | 6.86 | adāne yācitavata: | 6.87 | krame prathamam | 6.88 | asattve nudeśatvātprṡṭau gatavata: | 6.89 | tadvatkrame | 6.90 | enikodbhūto taddeyaparimāṇasya tadgāmitvaṃ mrtapariskārasya | 6.91 | vibhaktasyāpi | 6.92 | yattena sā[465]rddhamavasthitaṃ tasya deyatvaṃ grāhyatā vā na tasyaiva | 6.93 | nānena sabrahmacāriṇāmrṇitvam | 6.94 | ratnā dīpitvaṃ saṃbhāvane yāvadbhya etattāvatsu nāvakarmikasya viniyoga: samaṃ sa glānopasthāyakrātvatadgāmitvaṃ pariskāraṡaṭkasya nādhiṡṭheyatvam | 6.95 | sottamādhamamadhyamasya | @206 6.96 | sādhāraṇyamanekatve tasya | 6.97 | prakrāntatāyāṃ glānasya mrtyau[466]tādarthye deyatvam | 6.98 | naitanmrtadravye narhasya | 6.99 | na nānyatropagate | 6.100 | sarvārhatvamatrānusaṃpanne | 6.101 | hāyate glānasyoktoktena dāne yathoktena dāne yathoktaṃ kāryatvam | 6.102 | apragamo mrtakālasvatvasaṃpādane dhanina: | 6.103 | pragamo grhasthasya | 6.104 | niryātya grhiṇi mrte putradārasya yathāsukhakaraṇam | 6.105 | hastyaśvoṡṭakharavesarasannāhānāṃ[461]rājñi niryātanam | 6.106 | traye hiraṇyasuvarṇānyakrtākrtānām | 6.107 | ratnānāñca | 6.108 | sa ccedanyadetattadaṃśatvenārthiriktatve pi na cedevameva buddhe muktānām | 6.109 | mahāraṅgasya ca | 6.110 | lepasya piṡṭvābhirgandhakuḍyāṃ dānam | 6.111 | atadaubodhikasya pratimāgandhakuṭicaityopaskaraṇe viniyoga: | 6.112 | buddhavacanalekhanasiddhāpayordhārmikasya | 6.113 | yānasya pratimāyām | 6.114 | dhvajārthaṃ[462]tadvaṃśānām | 6.115 | yaṡṭīnāñca tadyogyānām | 6.116 | anyāsāmnāyudhānāṃ saṃghe | 6.117 | khakkharakasūcī śastrakaṃ krtveṡāṃ śaraṇam | @207 6.118 | yathārhamanyasya sāṃghikasya nikṡepabhājanaṃ bhojanāni kṡetragrhāpaṇaśayanāsanāyapaskāralohanāpitakulālatakṡā ca varuoḍabhāṇḍadāsīdāsakarmakarapauruṡayagomahiṡyajaiḍakabhaiṡajyabuddhaśāstrapustakānāṃ susādhyalekhā[463]nāṃ prathamārhatvam | 6.119 | śāṭakapaṭakaprāvarakopyanatpulātailakutupakarakuṇḍikānyapustakalekhyavarṇakānāṃ dvitīyasya | 6.120 | trtīyasya pañcatilavrīhimudgamāṡāvaradhānyānnapānānām | || cīvaravastu ||1|| **(6,2) kṡudrakādigatam | 6.121 | samutvaṃ maṇḍalārdhamaṇḍalameṡu kurvīt* | 6.122 | mānārthaṃ tatpramāṇayaṡṭidhāraṇam | 6.123 | patramukheṡu ca | 6.124 | tatpramāṇaśalākādhāraṇam | 6.125 |[464]paryanto sya prakarṡe catvāryaṅgulāni | 6.126 | kākavitastirvā | 6.127 | apakarṡe dve sārdhe vāṃguṡṭhotārānā | 6.128 | na bhūmau cīvaraṃ vitanvīt* | 6.129 | kaṭhinasye tadarthaṃ karaṇam | 6.130 | dārumayaṃ vaṃśamayaṃ vā | 6.131 | caturasrakaṃ krtabandhārthaṃ sūtrakāvakāśārthaṃ chidraṃ tadākhyam(a) | 6.132 | yāvaccīvaram | 6.133 | śastrakena pāṭakam | 6.134 | dhārayedenam | 6.135 | kākacañcukākāraṃ kukkuṭapakṡakākāraṃ vā | @208 6.136 |[465]nānyadāyasāt | 6.137 | na kamanamrṡṭena citropacitreṇa vā daṇḍena | 6.138 | na ṡaḍalaṅgulātiriktasya pramāṇam | 6.139 | nāṡṭetyapara: | 6.140 | niṡprayojnatvamūnacaturaṃlusya | 6.141 | dattagomayopalepe sevanam | 6.142 | abhāve gomayasya śiktasaṃmrṡṭe | 6.143 | sīvyedenam | 6.144 | sūcyāpi | 6.145 | dhārayedenam | 6.146 | nānyāṃ rītitāmrakaṃsamomayīta: | 6.147 | tāmrāyasostīkṡṇayorityaparam | 6.148 |[466]dhārayedasyāgrhakaṃ nāḍikaṃ muṡṭikaṃ vā | 6.149 | naitadalajjiśrāmaṇerayoradhīnaṃ kurvīt* | 6.150 | madhusitthamrakṡite sūcīśāstrakāṇāṃ kauṭakābhakṡaṇāyānatuke sthāpanam | 6.151 | pāśakasyānapagamāya cīvare dānaṃ valakaṃ dattvā | 6.152 | granthikāyāśca | 6.153 | na rajakena raktamaraktaṃ vā vastraṃ śocayet | 6.154 | na tadvatsvayam | 6.155 | nāsyāstare na kāṡṭhabhittake | 6.156 | kuṇḍā[471]|| lake śocayec<> lakṡaṇe sukhodakena sanai: | 6.157 | parivarttanaṃ hastābhyām | 6.158 | aśaktau padābhyām | @209 6.159 | kalpata evaṃ grhiṇaṃ śocanam | 6.160 | anyathātvaṃ caraṇamasya rakṡeta | 6.161 | sudhausyuta raktaṃ paṃsukūlaṃ bhārayeta | 6.162 | nāśucimrakṡitāṃ cīvaram | 6.163 | śoṡaṇaṃ sādhutāyai saṃguvyaraṅgasya chāyātape | 6.164 | vinā cīlaikvādhvanam | 6.165 | ātrtīyādviśiṡṭatvam | 6.166 | tasmādbahunānvitve[472]trirādānam | 6.167 | hīnataratvaṃ parasya | 6.168 | tasmātprthagsthāpanam | 6.169 | lekhanamayaṃ prathamamityādi | 6.170 | pūrvasya ca prathamamupayoga: | 6.171 | saṃmrtitacīvarasya ca | 6.172 | tasmādapanīya kuṇḍālake tanmātramollakasya dānam | 6.173 | pradharaṇaṃ drave | 6.174 | cittalatvamatiśuṡke | 6.175 | tasmātmadhyasya | 6.176 | kāntārikāyāṃ sādhuśoṡaṇam | 6.177 | tatāpāmantalaganenacarpyaṭakai: | 6.178 |[473]durdharāṇāṃ kakṡaprajñaptau | 6.179 | anekapārśvakatāpairaṅgasya saṃparivarttanaṃ puna: puna: | 6.180 | navaraṅgasya naveṡveva sādhu dānam | 6.181 | purāṇasya purāṇeṡu | @210 6.182 | śoṡaṇaṃ navānāmātape | 6.183 | purāṇānāṃ chāyāyām | 6.184 | pānīyollakasyācittalatāyai dānam | 6.185 | aparedayu: | 6.186 | na medhyāṃ caṃkrame vā raṅgakarma kuryu: | 6.187 | na vihāre | 6.188 | uparyasya karaṇam | 6.189 |[474]nācāmanikāsāmantake | 6.190 | pralipte tatra pradeśe dānam | 6.191 | śuddhāpravāliptaścecchocanam | 6.192 | prastute cedvātavarṡāgama: karaṇaṃ prāsāde | 6.193 | praliptestatra pradeśe krte karaṇam | 6.194 | gomayena mrdā vā | 6.195 | nāsaṃpannakalpākoṭitapratyākoṭitacīvaraparibhukti bhajet | | bhaṅgo mrṡṭeratra kalpa: | | pānīye na bollitattvam | | avaśyāya pariśudhe śakyataratvaṃ hastamardhena bhagasya | |[475]nivāsitasyoparikāyasya bandhanam | | paṭṭikayākhothikayāṅkuñcakena muñcikayā vā | | nānābharaṇakalāpakātduṇḍhubhakāvaidehakāsu varṇasūtrañca | | tadvaccitram | | nānāstarāyāṃ bhūmau cīvaraṃ nikṡipet | 6.196 | nāśucau pradeśe | @211 6.197 | na guruṇā sati parākrame bhāreṇākramet | 6.198 | nānyaparibhogena paribhuñjīt* | 6.199 | noccārapraśrāvakaraṇaṃ[476]śuciparikarmaṇeṡūttarāsaṃghaprāvrttiṃ* bhajet* | 6.200 | nāsminnipadyet* | 6.201 | na piṇḍapātacaryābhojanacaityābhivandanasāmīcīkaraṇaṃ saṃghasannipātāvavādadharmaśravaṇānubhavanādanyasyāṃ vyāprtau sāṃghāṭyā: | 6.202 | nāsyāṃ niśīdennipadyettvā | 6.203 | nākramyainām | 6.204 | nānayaine kasya kasya cinniyuñjīt* | 6.205 | na kāyasaṃsparśakaṃ paribhuñjīt* | 6.206 | kakṡadharmeṇa dakṡiṇa[471]syāsyāṃ nānanasaṃpatti: | 6.207 | tadabhūtyai tatra pradeśe vastrasyāsyāṃ dānam | 6.208 | adhyardhahastavitastikasya | 6.209 | ubhayo: pārśvayoraṡṭasūtreṇa laganam | 6.210 | kālena kālamasya śocanaṃ rañjanañca | 6.211 | gairikenāsyaitat | 6.212 | dhārayetmukhapoccanam | 6.213 | śravatkāya: kāyodgharṡaṇam | 6.214 | abhyantare cīvarādasya prāvaraṇam | 6.215 | lagnasya kaṡāyodakena kṡodamiśreṇa gate ma[472]yitvā mandamandamapanayanaṃ pūyaśoṇitasya ca | 6.216 | kālena kālamasya śocanaṃ śoṡaṇaṃ rañjanañca | 6.217 | dhātunāsyaitatsādhu | 6.218 | na yatra kvacana cīvarāṇi sthāpayet | @212 6.219 | vaṃśasya tadarthaṃ samāyojanam | 6.220 | droṇikāyāstadartham | 6.221 | kriyamāṇe vihāre | 6.222 | na krte chidraṇam | 6.223 | nidarśanaṃ vihāre parigaṇe pyetat | 6.224 | latārajvorasyasya saṃpatti: | 6.225 | vrṡikayā sādhu[473]vastrāṇāṃ nayanam | 6.226 | kurvītainām | 6.227 | tryadhyarhahastakasya dviguṇīkrtya sevanam | 6.228 | madhye mukhakaraṇam | 6.229 | jālakasyātra dānamasūtrakena | 6.230 | apareṇa bandhanam | 6.231 | upari paribhujyamānānāṃ sthāpanam | 6.232 | avalokya śvo gamiṡyattāyām | 6.233 | gurūnanujñāto gacchet | 6.234 | krtasvāvāsasekādi: | 6.235 | dharmyayā vā kathayādhvani gacchedāryeṇa vā tūṡṇīmbhāvena | 6.236 |[474]viśrāmasthāne gāthāṃ bhāṡedāṡām | 6.237 | pānīyagrahaṇasya ca | 6.238 | yasya tadpānīyaṃ tamuddiśya | 6.239 | aparāṃ ca devatām | 6.240 | vāsasya tridaṇḍakam | 6.241 | dhārayetkāntārikāyām | @213 6.242 | tatpramāṇamadhyardhaṃ śatamupādāya hastānāmāśatāt | 6.243 | deśānurūpyeṇetyaparam | 6.244 | na vinaitayā durlabhākūpapānīye deśe cāgārikāṃ caret | 6.245 | prasphoṭitacīvaro dhvaga:[475]snātavāṃ prakṡālitapāṇipādo vā grhītapānīya: poccito pānakestricīvaraṃ prāvrtya śānteryāpatho vihāraṃ praviśet | 6.246 | caturo vrddhān vanditvāvatiṡṭhet | 6.247 | prākrte pradeśe nyaśabda: | 6.248 | prāsādika: susaṃvrterya: saprabhavenāsya pratiśāmanam | 6.249 | nājñāyamāna pratiśāmayetsatīrthyamapi | 6.250 | pidhvīyatāṃ dvāraṃ na deyaṃ mrgayate nivāryo grhṇāna iti pratyā[476]yitasya pratīcchayāvyupekṡitavatopahrtau viśvāsavastutāñcopanītena mamaivāyaṃ sahāya ityādi pratipādanayā dāsyatvam | 6.251 | abhijñānasaṃśrayaṇamaviditasyāpareṇa viśeṡagatāvupāya: | 6.252 | arpyamāṇayātenānte cetpramīlanam | 6.253 | praśnasyānupramādāsaṃpattaye karaṇam | 6.254 | nāśane yācitasyāśucinā’saṃpato śocādinā cittagrahaṇasya mūlyadāna: | 6.255 |[481]|| pātracīvarapratigrahaṇam | 6.256 | āsanaṃ prajñapanam | 6.257 | pādadhāvanenopanimantraṇam | 6.258 | udakena ca | 6.259 | vandanam | 6.260 | sukhacaryāpraśna: | 6.261 | yathāśakti saṃrañjanīyakaraṇam | 6.262 | anurūpaśayanāsanadānam | @214 6.263 | saṃghasthaviramupasaṃkrāmet | 6.264 | ni:śrayagrahaṇe sa cedenanniyuñjīta | 6.265 | vrddhaścetśayanāsanasyāsya dāne tadvārikam | 6.266 | na sahasā śayanāsanaṃ[482]yācet | 6.267 | pariṡaṇḍādānamantasya cīvare dhvasto pratividhānamārāpadakaistatsaṃgraha: | 6.268 | parivāsyābhyavakāśe vrkṡādyupari saptāṡṭānyahāni pañcāṡātītyaparaṃ śocayitvā śavacīvaraṃ bhuñjīt* | 6.269 | pravedite smaśaniko hamityupanimantrita: praveśaṃ vihārakulayo: paribhogañcānutsrṡṭasvīkārasya śmaśaniko bhajet* | 6.270 | na sāṃghikaṃ śayanāsanaṃ paribhuñjīt* | 6.271 | āvyāmā[483]ntāccaityaṃ pariharet | 6.272 | dhārayenmaśakavāraṇam | 6.273 | ūrṇāṃ saṇaṃ karpāsaṃ natukaṃ patramañjarīñca | 6.274 | na hastyaśvagobālādikamayam | 6.275 | sarvatrākamalamrṡṭatvaṃ citropacitratācāryośalike daṇḍe | 6.276 | maśakakuṭiñca | 6.277 | upari śaṭakaṡitananaṃ* | 6.278 | daṇḍikāyāṃ bandhanena | 6.279 | caturdhihastakasya | 6.280 | paṭakena parivāraṇaṃ dvādaśahastakena | 6.281 | sāvaṡṭambham | 6.282 |[484]athāsya śayanāsane vaṡṭambha: | 6.283 | dvārasya karaṇaṃ vikarṇakasya | 6.284 | vījanaṃ dharma pratividhi: | @215 6.285 | dhārayedvidhamanam | 6.286 | vāruṭaṃṭetālavrntaṃ vā | 6.287 | na citropacitram | 6.288 | saṃgho nyadapi | 6.289 | caitye maṇivālavyavjanasyotpannasya dānam | 6.290 | śrāvakasyāpi | 6.291 | dhārayedvrṡibimbopadhānacaturasrakāni | 6.292 | putradāralābhe dātrvaśena pratipatti: | 6.293 | mo[485]canaṃ cedyā[..]dasyauṡṭaṃ tāvato niṡkrayatvam | 6.294 | kalpaye punarniryātanam | 6.295 | vrkṡe niryātitasyālaṅkāraścettasyaivotsave laṃkaraṇopasthāpanam | 6.296 | bhittau llapane ceccitraṇāya | 6.297 | na cetstambhe ca navakarmaṇe | 6.298 | bhūmau | 6.299 | agniśālāyāṃ prajvālanikākaraṇam | 6.300 | snehalābhasya vā | 6.301 | bhaiṡajyopasthāpanaṃ glānakalpikaśālāyām | 6.302 | bhaktaśālāyāṃ[486]bhaktakaraṇam | 6.303 | pānakasya pānīyamaṇḍale | 6.304 | jentākaśālāyāṃ jentākasya snehalābhasya vā | 6.305 | snehalābhasya maṇḍalavāṭe sthāpanaśālāyo: | 6.306 | jātakena khanaṃ vā | 6.307 | meḍhīcaṃkramadvārakoṡṭhakaprasādeṡu bhājanam | @216 6.308 | puṡkariṇyā ca | 6.309 | sthāpanāmasyāṃ cāturdiśasāṃghikatvenetyayaṃ* | 6.310 | kalpate ratnārthaṃ bhikṡaṇam | 6.311 | udghoṡaṇañca[481]grahaṇe | 6.312 | cakrasya darśanārthaṃ karaṇaṃ gharmavātavarṡopadraveṇāsprṡṭyai kūpagārasya dvāravanta | 6.313 | ṡṭayavata: | 6.314 | mahasyānte cakrosya dhāraṇam | 6.315 | bhāṇḍagopakena lābhasya gopanam | 6.316 | nānuddiśya dvayaṃ śāstrpūjāyāṃ date bhikṡuṇīnāṃ sāṃghike praveśa: | 6.317 | prthagāsāmatre kasyāṃ cakro śrūyaṇe sthūlātyaya: | 6.318 | bhājanaṃ bhāṇḍabhājakena | 6.319 | saṃmatirasya | 6.320 |[482]nāthikrīyyāṇām | 6.321 | saṃghasannipāte varddhanena | 6.322 | tasyaivātra sannipātagatamanuṡṭheyaṃ saṃghasthavireṇa mūlyasya karaṇam | 6.323 | madhyamasya | 6.324 | nātastasya pātyatvam | 6.325 | niścitya punarabhūtiṃ* varddhanasya pātanam | 6.326 | nākrayiko vardhayet | 6.327 | na striyam | 6.328 | nādattamūlyaṃ paraṃ paribhuñjīt* | 6.329 | saṃskurvīta vā | 6.330 | daśādyallābhiprabhūtye dāyādānāṃ bhājanam(a) | @217 6.331 |[483]date kasyacidavibhakte vaṅgānmrtau tadvargyagāmitvaṃ tadaṃśasya | 6.332 | arhati nirvāṇāśayena pravrajita: śīlavāṃ śatasāhasraṃ vastraṃ śatarasaṃbhojanaṃ pañcasūtaṃ kūṭāgāram | 6.333 | saṃghadravyañca | 6.334 | āśaikṡāt | 6.335 | prthagjano pi | 6.336 | na du:śīla: | 6.337 | rṇabhūtaṃ kusītasya pratigrahopajīvanam | 6.338 | arha: paudgalikavihāratallābhopajīvyantassīmatāyāṃ saṃghalābhe | 6.339 |[484]layane ca niyatasya | 6.340 | vāreṇāsyoddeśa: | 6.341 | pātravipātrakakaṃsikāvindulādulākuñcikāśastrakasūcīnakhacchedanakakaṭacchavaṅgārasthāpanakuṭhārīpacanikāsarakānāmayo bhāṇḍebhyo bhājayitavyatā | 6.342 | mrdbhāṇḍebhya: pātravipātrakapacanikāghaṭikākarakakuṇḍakakuṇḍikāpānīyasthālakānām | 6.343 | maṃcasya ratnamayāde[485]rayomayāttasya parivartyā | 6.344 | na kāṡṭhamayasya raṃgasya paṃcakādanyasya | 6.345 | akvāthitasya | 6.346 | kvathitasya rañjanīye viniyojyatvam | 6.347 | saṃghasya yat | 6.348 | avikriyatāsyāgamavihāratadvastuśayanāsanānām | 6.349 | anāpeyatvam | 6.350 | anadhiṡṭheyatā ca | 6.351 | yogaṃ bhaktā chādanena pitrorudvahet | @218 6.352 | na cellābhasya pātracīvarādatirekassamā[486]dāpya | 6.353 | asaṃpattau bhojanopanaterupārdhasyādānam | || kṡudrakādicīvaravastugatam ||2|| **(6,3) saprcchakṡudrakādigatam | 6.354 | paṡaṇaṃvibhāgajñānāya cīvarāṇām | 6.355 | upacayānāmeṡu dānam | 6.356 | mapiṭipyakastadāsya: | 6.357 | ullapanakānāñca | 6.358 | daśāpāśāttayorvardhikākaraṇam | 6.359 | nāsāṃghāṭyāṃ chinnādhiṡṭhānaniyama: nāsatve tadrūpāṇāṃ pratyayānāmicchanna[491]|| yā grāmāntargrhayoranayopaveśa: praveśaśca | 6.360 | evaṃ tīrthyāvasathe | 6.361 | naiva satsūpaveśa: | 6.362 | na romavidhaṃ tricīvaratvenādhitiṡṭhet | 6.363 | naitatprāvrtiṃ bhojane bhajet* | 6.364 | svīkaraṇaṃ viralikāyā: | 6.365 | cāturvidhyamasyā: | 6.366 | aurṇikā kṡomikā dukūlikā kāryāsiketi | 6.367 | anyeṡāñca laghūnāṃ paṭapravārāṇāṃ nikaṭaromaprabhrtīnām | 6.368 | kocavasya[492]ca | 6.369 | na lomasya viheṭhe syānyathā prāvrtiṃ bhajet* | 6.370 | nānenaivaṃ prāvrte caṃkramyet | @219 6.371 | nāryāṇīkocavaprāvāracitracilimilikāsvīkrtiṃ* pudgalo bhajet* | 6.372 | pratīccheccaṃkrame cilimilikāprajñapanam | 6.373 | na nityamekayaiva dhārayā caṃkramaṇam | 6.374 | śakyatāyāṃ pratisaṃskaraṇam | 6.375 | sevanadaṇḍakārgaḍakadānai: | 6.376 | aśakyatve gomayamradā tatraiva caṃ[493]krame lepanam | 6.377 | dhāraṇamanyeṡāṃ dānapativiśvāsena | 6.378 | dhārayetprativivasanasaṃkakṡikāpratisaṃkakṡikā | 6.379 | pariskāracīvarañca | 6.380 | nāsya śaiklye sadaśāpāśātāyāṃ vā doṡa: | 6.381 | na sāṃghikasya | 6.382 | adhiṡṭhāya tattvenānujñātā cīvaradhāraṇaṃ dhārayeduparāṃ vikalpānekamapi | 6.383 | nāsthiracittasya vikalpayet | 6.384 | nānupasaṃpannasya | 6.385 | na pratya[494]kṡam | 6.386 | na deśāntarasthatāyāṃ vikalpasya dhvaṃsa: | 6.387 | dhvaṃsaścyutau | 6.388 | jñātau | 6.389 | vikalpakasyātra svāmitvam | 6.390 | na ni:srṡṭaṃ svīkurvīt* | 6.391 | bhikṡau ni:srjet | 6.392 | na saṃghe | 6.393 | nāvyakte | @220 6.394 | yācanamadāne | 6.395 | grahaṃañca valena | 6.396 | gandhai: parliguddhasya vāsasa: śocayitvā paribhoga: | 6.397 | prasphoṭya cūrṇai: | 6.398 | snehena virukṡayitvā | 6.399 | na varṡatyabhyavakā[495]śe sāṃghikasya | 6.400 | nadhāvanaraṅganapātrakarmakāṡṭhapāṭanādikarma kurtvattāyām | 6.401 | samyaktvaṃ saṃkhyamanuktau sāhyasya vyayacāyanikṡeptre dānam na sānikṡepte manonunmattakā tajñātitadgrhādātuṃ pratigrhṇīt* | 6.402 | pratigrhṇīta praṇāyitātputrāt | 6.403 | śmaśānācca pratinirvarttitam | 6.404 | pratimrgayate dānamasya | 6.405 | grahaṃaṃ punarlabdhau staupikasya vrttermū[496]laphalekṡubhyo nyasya bhaktārthasyoddeśopajīvyasya vā bhājyatvaṃ svīkārāya | 6.406 | varṡikena sīmnā lābhasya praveśa: | 6.407 | na chinnavarṡatvenartatvam | 6.408 | nokṡiptāyām | 6.409 | ekāṃśataivāvaṡṭambhidravyo pi tasya | 6.410 | svasaṃkhyāṃśatvamasminnavaṡṭambhānām | 6.411 | bhūyastvenaivānyatrānekatropagatau vyavasthā | 6.412 | vitrtīyāṃśatvaṃ śrāmaṇeraśrāmaṇerikayorlābhe | 6.413 | sāmyama[491]bhyavahārye | 6.414 | upasaṃpatprekṡaśikṡamāṇayośca | @221 6.415 | pudgalaśo bhikṡuṇīnāmaṃśaharatā na saṃghaśa: | 6.416 | nānavachinnaṃ bhojanamanulābhe bhikṡuṇīnāṃ bhuktavatve tatrāpraveśa: | 6.417 | nāsanodakapiṇḍapāteṡu bhikṡo bhikṡuṇīsvīna jyeṡṭhatvam | 6.418 | āsanasya vrddhānte bhikṡuṇībhi: sanniṡāde mukti: | 6.419 | karaṇaṃ sabhikṡutāyāmaśaktau teṡāṃ bhikṡuṇyā dakṡiṇādeśa[492]nasya sāmānyañcārayiṡyatīti cārakamāhārasya pratyupasthitapādau dānāya saṃghasthaviro niyuñjīt | 6.420 | yathāsaṃbhāvanamityavalokya parṡadaṃ prabhūtyelpatve bhaktasya tadākhyānapūrvakam | 6.421 | yathāvibhavanetyanyathātve | 6.422 | na cānudghoṡite saṃprāptamiti vrddhānta ādau grhṇīt | 6.423 | sajjīkrtāvāhārasyoddiṡṭebhyo pareṡāmāgatau tadāvedanam | 6.424 |[493]na tricīvaradāne bhikṡuṃ pravartayet | 6.425 | naitajjīvattāyām | 6.426 | pratidādyata ityato nyena manasā saṃgha: pratigrhṇīyāt | 6.427 | sāntarottareṇa mrtacchoraṇam | 6.428 | madhyena | 6.429 | nāvaśiṡṭena | || saprcchakṡudrākādicīvaravastugatam ||3|| || samāptañca cīvaravastu ||6|| *7, carmavastu | 7.1 | maryādā madhyadeśasya | 7.2 | pūrveṇa puṇḍakaccho nāma dāva: purata: puṇḍavardhanasya | 7.3 | śarāvatyāstadupā[494]khyā nadī dakṡiṇetra | @222 7.4 | paścimena sthūṇopasthūṇau brāhmaṇagrāmakau | 7.5 | uśīragiriruttareṇa | 7.6 | dhārayetpratyanta upanahau | 7.7 | śayanāsanaguptyarthaṃ ca | 7.8 | ekapalāśike | 7.9 | argaḍikadānena pratisaṃskaraṇam | 7.10 | na puṭāntarasya | 7.11 | sapta padānyantato grhiṇā paribhukte bahupuṭau api | 7.12 | nākalpikasya kalpikamātrārthatāyāṃ tadyogavaśaṃ[495]grahaṃamāntatā | 7.13 | na citropacitrtām | 7.14 | na veṡaviṡāṇikāṃ* | 7.15 | nāśvatthakaravīrapatrikām | 7.16 | na suvarṇarūprakhacitām | 7.17 | na kicikicāyantīṃ* | 7.18 | na kiṇikiṇāyantīṃ* | 7.19 | na khiṇikhiṇāyantīṃ* | 7.20 | na jhiṇijhiṇāyantīṃ* | 7.21 | anyadvā śauṭīryamudvahantīṃ* | 7.22 | na tiryagvadhiūkatvasyākalpikatvam | 7.23 | dhārayetpura: prārṡṇipuṭake | 7.24 | lālā[496]mbujām | 7.25 | muṇḍapūlāṃ ca | 7.26 | piṇḍībhavajjane ca janapade kholāṃ pūlāṃ ca | @223 7.27 | na mānyasya sannidhāvupānatpravrttiṃ bhajet | 7.28 | na siṃ*havyāghradvīpihastyājāneyāṅgasya kiñcitkāye vasthitatvam | 7.29 | kakṡahastikhaṭuṃkāśca tadanyacaṇḍamrgān<<ṇ>>āmapyebhirākṡepa: | 7.30 | nopānāhamāsphoṭayet | 7.31 | udāa<>rdreṇa natukenaināṃ virajībhāvāya[501]|| pocchayet* | 7.32 | dhārayedenat* | 7.33 | grathnīyādenām | 7.34 | pratiguptapradeśe’prāsādavastuna: karaṇam | 7.35 | dhārayettadarthamārāṃ vaddhrañca | 7.36 | na śatrīm | 7.37 | na kāṡṭhapādukāyārohedanyatrāntargrhadaśucikuṭeśca | 7.38 | na vaṃśapatramuṃjasīrīdarbhāṇām | 7.39 | rajjośca | 7.40 | avātaśoṇite | 7.41 | niṡīdeccarmaṇyabhāve nyasyāntargrhe | 7.42 | atrāpyatra tadrūpeṡvapi pratyayeṡvani[502]pattavyatā pratigrhṇīttarkṡacarma cakṡuṡe | 7.43 | pādasthāne prajñapanam* | 7.44 | gandhakuṭidvāre boddhasya | 7.45 | upānaho: prāvaraṇam* | 7.46 | vāte niṡadyā nipadyā ca sarvamarśa: svetadityasyopayoga: | 7.47 | romasaṃsparśeno[pa]kartrtāṃ vidyāt* | 7.48 | bahupuṭatvena copanāho: | 7.49 | anekoparisthena caikenāpi | @224 7.50 | nānasmāparāntakeṡu carma dhārayet* | 7.51 | na siṃ*hāde: | 7.52 |[503]snāyvasthidantamāṃsavaṃsānāmapi tasyākalpikatvaṃ* yasya carmaṇa: | 7.53 | dhārayeta trtiṃ* | 7.54 | kāṡāyaṃ māṇavakaṃ vā | 7.55 | na citropacitram* | 7.56 | na nābhijñāstaraṇe krtvā savidhānamagādhamambho vagāhet* | 7.57 | śikṡettartuṃ pravivikte pradeśe | 7.58 | na tadagādhe hero?gāmapāśrayeta muktv[ā]rṡabham* | 7.59 | apāśrayeta hastyaśvamahiṡyarāṅ | ||[iti][504]carmavastu ||7|| *8. bhaiṡajyavastu | **(8,1) bhaiṡajyavastu | 8.1 | pratiseveta bhaiṡajyam | 8.2 | cāturvidhyamasya | 8.3 | glānaṃ pratyaprathamatā | 8.4 | sarvaṃ cocamocakolāśvotthodumbarapuruṡakamrddhīkakharjūrapānānām | 8.5 | tadvacchuktaśulukadadhimaṇḍodaśvinmaṇḍakāni dakabhinnāni paṭṭapariśrutāni svacchāni mukhadarśīni śarakāṇḍavarṇāni | 8.6 | ayukti: prāgevaṃ[pa]ścādupasaṃpannena yarśanasya sa[505]mānavyaṃjanena | 8.7 | harītakyāde: pañcakasya | 8.8 | guḍasya ca | @225 8.9 | adhiṡṭhitasyāsya bhakṡaṇe glānavattvamaccoddhopadhivārike navakarmiṇām | 8.10 | bhakticchinnakasyātra cākālikābhakṡaṇe ca | 8.11 | pānāniyāmikam | 8.12 | svacchāni | 8.13 | atattvāttaddravyasya kālikaṃ cedanupasaṃpannena marddhanaṃ pariśrāvaṇañca paṭena | 8.14 | dāḍimavījapūrakādanyeṡveṡu dravyam | 8.15 | kāli[506]katve sya yāmānta: paryanta: | 8.16 | anyatve yastismin | 8.17 | anitivrttāveṡotivrttau yata: setyeka: | 8.18 | tadasadatiriktakālāśritāvarūḍhiprāpte tasyāṃ cāgamyatvādbhaviṡyata: prākrtānāmanadhiṡṭheyatāpatte: | 8.19 | praviṡṭatvamatra rasacūrṇāriṡṭayo: | 8.20 | sauvīrakasya ca svacchasya | 8.21 | pūlādibhaiṡajyaṃ śūtapaclametat | 8.22 | sarpistailamadhuphāṇitāni saptāhikam | 8.23 |[501]sarveṡāṃ guḍakhaṇḍaśakarādīnāṃ phāṇitatvenākṡepa: | 8.24 | sarpiṡṭvasudhāyā: | 8.25 | tailavattvaṃ vaśānāṃ pañca parisūtānām | 8.26 | matsyaśuśuśiramārakṡasūkārāṇām | 8.27 | āsambhūyān glānya upayoga: | 8.28 | svasthatāyāmāsāṃ glānyānimittaṃ pācate dānam | 8.29 | abhāve’sya glānakoṡṭhikāyāṃ kaṡāyāṃjanayośca | 8.30 | yāvajjīvikaṃ mū[502]lagaṇḍapatraphalamaspharitrāmiṡārthasya | 8.31 | tadyathā mustaṃ vacā haridrārdrakamativiṡā | @226 8.32 | candanaṃ cavikā padmakaṃ guḍūci devadāru haridrārdrakam | 8.33 | vāsakakeśātakīpaṭolanimbasaptapatrapatrāṇi | 8.34 | puṡpāni vāsakanimbadhātakīnāgānāṃ padmakesarañca | 8.35 | haritakyāmalakaṃ bibhītakaṃ marīcaṃ pipyalī | 8.36 | jatu | 8.37 | tadyathā hiṅgusarjarasa: | 8.38 | stapa:[503]stapakarṇī stapākara: | 8.39 | kṡāra: | 8.40 | tadyathā tilapalāśasvarjikāyavaśūkavāsakānām | 8.41 | kṡārakṡāraśca | 8.42 | lavaṇam | 8.43 | tadyathā saindhavaṃ sauvarcalaṃ viṭaṃ sāmudraṃ romakam | 8.44 | kaṡāya: | 8.45 | tadyathāmranimbakoṡāmbaśirīṡajambūnām | 8.46 | yāvadāptaṃ dānaṃ snātvā punarasaṃ sparṡaṃ sakrtsnānamiti kaṡāyadānam | 8.47 | na vikrtabhojanasya bhaiṡajyagra[504]haṇenāntatā | 8.48 | yāvajjīvikatvamasya | 8.49 | tadākhyaṃ punaruccāraprasrāvau stanyayānayāyināṃ vatsakānāṃ viṡe tāvupakārau | 8.50 | chāvikā | 8.51 | kāñcanapītaśālāśvatthodumbaranyagrodhānāṃ sā | 8.52 | mrccaturaṅgulādadhobhūme: sādhvī | 8.53 | srāddhādasyādānamupāsakāt | 8.54 | tena pratigrahaṇam | @227 8.55 | māṃsabhaiṡajyasya cāmasya | 8.56 | grahaṇaṃ[505]vastūnāta: sarvasya | 8.57 | kāryatvamasya | 8.58 | jarakucoccārayavāścedakālopayojyatāyāṃ yācakrtabhaiṡajyasya tadarthaṃ sphareyu: nānyātparibhuñjīt | 8.59 | paṭṭapariśrutā ca dabakṡārī nānyat | 8.60 | kokoccārasāṃsaṃcenmāṃsabhaiṡajyasya nānyata | 8.61 | paṭṭapariśruteścedrasako nānyat | 8.62 | sānye pi sadbhāvastadadyācārasya tasmādpūrvakalpena tatsāhye pravrtti: | 8.63 |[506]nānāpannasya rūpāntaramapūrvarūpatvaṃ tasmānna visaṃpaccitasya parata: svakalpenākalpanam | 8.64 | sampadyate prakṡālanena śaktataṇḍuleṡu pravrttāvasthānasya svamātrasaṃkhyatā guḍasya | 8.65 | guḍatve guḍavattve pratipatti: | 8.66 | anutthānamadhitiṡṭhate sānnihityasyādhitiṡṭhetglānyanimittaparibhogārtham | 8.67 | āśvakālaparyantāt | 8.68 | pūrvabhakte | 8.69 |[511]|| pratigrāhitam | 8.70 | rakṡyo’pratigrāhitasannihitasamparkastasmānnirmādya hastau | 8.71 | nodgrhītasannihitāpratigrāhitāntaruṡitapakvabhikṡupakveṡvadhiṡṭhānasya rūḍhi: | 8.72 | sannihitatvaṃ rasācchatā parivrttau | 8.73 | nādhareṇa sārdhamadhiṡṭhitaṃ paribhuñjīt | 8.74 | nidarśanaṃ bhaiṡajyānu(k)karma: | 8.75 | pratisevatāṃjanam | 8.76 | nābhaiṡajyārtham | 8.77 | yogyamasya bhājanam | @228 8.78 | rasāñjanasya[512]samudgaka: | 8.79 | goṇikāguḍikāṃjanasya | 8.80 | puṡpakalkaṃ cūrṇāṃjanānāṃ nāḍikā | 8.81 | dhārayecchalākām | 8.82 | tāmralohayossādhvī maṇibhūtayo: | 8.83 | dhārayedāvādhika: kacchapuṭaṃ bhaiṡajyanidhānāya | 8.84 | svasaṃbhavatāṃ tatra bhārīkrtya sūtaṃ vā nidhānam | 8.85 | śoṡaṇata: kālena kālaṃ nihitasya pautyānupagati: | 8.86 | chāyātape | 8.87 | vīryasya śoṡe hāni: | 8.88 |[513]anayaneta svayamupayātre vināśahetorabhāve nusaṃpannasya | 8.89 | dhārayedbhaiṡajyasarāvakam | 8.90 | bhaiṡajyakaṭachukam | 8.91 | viṡīdanake cānupānapaṭṭakam | 8.92 | āvādhiko lavaṇam | 8.93 | nāḍikasya sādhu sthānaṃ sāṅgā | 8.94 | gomayena parikvāthitasya | 8.95 | vidhānakasya tadvirahādoṡābhāvāya dānam | 8.96 | atanmayasyaiva | 8.97 | gandhaparibhāvināṃ mrdam | 8.98 | pā[514]nīyatāpanārthaṃ(0)mayaspiṇḍam | 8.99 | upayojayetsarva: | 8.100 | srṅkhalāyāstaptotkṡepārthaṃ tatra laganam | @229 8.101 | ārdramrttikayā tāpanakāle tadavaṡṭambha: | 8.102 | nāstyāmiṡopadehasya bhāve’vasthānam | 8.103 | kalpikasya pūrvaṃ tāpanaṃ paścātparibhogikasya | 8.104 | bhajanaṃ basticikītsitasya | 8.105 | sthūlamatrānyathāśakyatāyāṃ vyutthāpanasya | 8.106 | maṇerloha[515]sya vātra nāḍīkasādhvī nāyasa: | 8.107 | tadvatśastracikitsitam | 8.108 | naitadanyaccirāvedhānmukhe bhajet | 8.109 | nārśasāṃ chedam | 8.110 | anyenāpi śastrāt | 8.111 | mantrauṡadhābhyāmeṡāṃ vicikitsanam | 8.112 | na praduṡṭena cikitsayet | 8.113 | na rātrirabhyavahāre vicikitsāyāmapratirūpā | 8.114 | anāśaṃkyamatrāpratigrāhitasannihitayorakalpikatvam | 8.115 | pānaṃ vicikitsāyai dhūpavartte:[516]netrikayāsya sampatti: | 8.116 | ayomayyā: karaṇam | 8.117 | dvādaśāṅgulā sādhvī na tīkṡṇā puruṡā vā | 8.118 | sthavikāyāṃ nidhānaṃ mrakṡayitvā sarpiṡā tailena vā | 8.119 | nāgadantake cīvaravaṃśe vā tasyā sthāpanam | 8.120 | nirmādanārthamagnau prakṡepa: | 8.121 | karaṇaṃ nasta: karmaṇa: | 8.122 | nastakaraṇe nāsyasaṃpatti: | 8.123 | dvyatīkṡṇacaṃcukaṃ sādhu | @230 8.124 | kāraṇamasya | 8.125 | pratiseve[511]tāmanāṃsaṃ bhaiṡajyārthe | 8.126 | bhuktyai tasyāsaktavata upāya: | 8.127 | pidhānamakṡṇo: paṭṭakena | 8.128 | bhāvanaṃ sugandhinānutthānāya | 8.129 | apetatāyāṃ paligodhasya sthitatve ca manojñasya purata: khādyabhojyasya mokṡa: | 8.130 | sthūlamanyārthe’syāsyām | 8.131 | sarvatra mānuṡamāṃsasya | 8.132 | noddiśyakrtaṃ jñātvā māṃsaṃ bhuñjīt | 8.133 | na vyāghraśeṡam | 8.134 | na hastyaśvanāgānām | 8.135 |[512]naikakhurasrgālamrkaṭakākeṭakakākagr(d)dhravalākābhaṡakālikolūkatadanyakuṇapakhādakapakṡivakajāntukopaladdhāgaṇḍūpaka krmīṇām | 8.136 | pratikṡiptamayatāmeti māṃsaṃ pratigrāhayantaṃ prcchet | 8.137 | prathamo’nekatve | 8.138 | antarohāpanāyām | 8.139 | apyeyatvaṃ hastimānuṡakṡīrayo: | 8.140 | aduṡṭaṃ tvagvaṇadehanasyadānākṡyañjanamabhakṡyeṇo | 8.141 |[513]peyatvaṃ glānena mūrchitasya | 8.142 | sarp(y)iṡā tailena cāmadyasya | 8.143 | nirdoṡamamadyatve | 8.144 | saṃpattirasya kvāthāt | @231 8.145 | prakṡiptabharjitayavasyāsya bhūmau nihitasya sukte tvopagati: | 8.146 | bhavatyanupagati: | 8.147 | madyatve kvāthena drākṡyarasasya | 8.148 | nāvyavaprktatāyāmastitvam | 8.149 | satvaṃ vāsanābhūtatvam | 8.150 | pānaṃ madyatrdvigamāya madyagandhaparibhāvitamūlagaṇḍapatra[514]puṡpa-phalabhaiṡajyaśuṡkacūrṇodakasya | 8.151 | samadye bhāṇḍe lambanasthāpanena paribhāvanam | 8.152 | rakṡyassaṃsargastasmādūne vigatavegatāyāñca | 8.153 | tathā virasīkaraṇenākālapāne cāmiṡeṇa | 8.154 | prāsādikañca sādhu tasmācchuklanatrakena sūtīkaraṇam | 8.155 | apānaṃ glānena madyasya kuśāgreṇāpi | 8.156 | adānañca sarveṇaupāsakāt | 8.157 | cikitsārthatāṃ muktve[515]tyaprakrtisāvadye sarvatra śeṡa: | 8.158 | na laśunaṃ palāṇḍuṃ grñjanakaṃ vā paribhuñjīta | 8.159 | pratiguptipradeśe glāna: | 8.160 | nopayuñjana: parataśca saptāhaṃ laśune palāṇḍau trirātramekarātraṃ grñjanavihāraṃ paribhuñjīt | 8.161 | śayanāsanam | 8.162 | na varcakuṭiṃ praveśet | 8.163 | na prasrāvakuṭim | 8.164 | na saṃghamadhye’vataret | 8.165 | nopavicāre caityasya | 8.166 | vyāmodhva pramāṇam | 8.167 |[516]na grhibhyo dharmaṃ deśayet | @232 8.168 | na kulākṡaya saṃkrāmeta | 8.169 | na janākīrṇān pradeśān | 8.170 | snānamante | 8.171 | apanayanañca cīvarāṇāṃ gandhasya | 8.172 | śocanadhūpanābhyām | 8.173 | āyuṡkarā durbhikṡe | 8.174 | vāhyavakavāyasoradhiṡṭhitaṃ kalpikatvena | 8.175 | adhitiṡṭhenna vrkṡamūlahastiśālatīrthikāvasatharājakulavastu bhikṡuṇī varṡakāvaihāramedhīdvāra[521]|| koṡṭhakaprāsādajentākopasthāpana-śālam | 8.176 | abhyavakāśāgniśālācaityavastu grhapativasūni caityaparam | 8.177 | sādhanapacanasyāpyatrākāraṇam | 8.178 | pañcopaskaraṇañca | 8.179 | catvārātrakālā: | 8.180 | prathamāṡṭakānyasya mānatvamūrdhvaṃ sanavakarmatvam | 8.181 | anyadānapagatabhikṡvadhivāsanatvam | 8.182 | niretadodhivasanāya bhikṡūṇāṃ saṃprāpti: | 8.183 | ākrtyā[522]ntarārambhapratiśāntibhyāṃ tatvam | 8.184 | sarvatra saṃgha: karmaṇā | 8.185 | prathamayo: pudgalo’pi | 8.186 | navakarmika: | 8.187 | kevalo’syādyā | 8.188 | bhāṡaṇata: | 8.189 | avadhāne dvitīye saṃbahulānāṃ bhikṡūṇām | @233 8.190 | yāvantastā[va?]ntassannihitāścaturthe saṃmaṃkalpikaśālāṃ vāṅbhāvakavacanodāhārata: | 8.191 | nānye kasyaikasya yānāyāvihārasya krtyakaraṇamaprāsādikam | 8.192 | na prthagbhū[523]tasyaitatkalpikatvamuktam | 8.193 | bhuñjītbhikṡu[0:]pakvodgrhītapratigrhīte | 8.194 | purobhaktikām | 8.195 | peyāṃ sarvadā | 8.196 | prāgapratigrāhitaṃ pradhvādyotthita: | 8.197 | uttiṡṭhettadāntyai | 8.198 | śiṡṭam | 8.199 | abhinirhrtam | 8.200 | nirharedenat | 8.201 | vanasthikāni | 8.202 | tadākhyam | 8.203 | tadyathā drākṡyadāḍimakharjūrākṡoṡṭau vātāma urumānarāmāpikākurumāyikānikocobabhū: piñcitikā[524] puṡkarañca tadākhyam | 8.204 | tadyathā vinmaṃmrṇālikāveṭṭaśālūkaṃ padmakarkaṭikā | ||[iti]bhaiṡajyavastu ||1|| **(8,2) kṡudrakādhikam | 8.205 | na rājyamupārdhaṃ vāsya pratīccheta | 8.206 | pratigrhṇīyātsaṃghārthaṃ grāmām | 8.207 | kṡetrañca | 8.208 | naitadabhyupekṡeran | @234 8.209 | bhogenāsya dānam | 8.210 | mārgaṇaṃ bhāgyasya | 8.211 | krṡṇāto’sya vihāre neyatvam | 8.212 | prathamataramātmīyāt | 8.213 | rakṡaṇāya[525]bhikṡūṇāṃ niyoga: | 8.214 | nāprajñāyamānāya vyayo bhayānyatare gaṇanāṃ mrgayet | 8.215 | anyatra smrtisa,prajanyapurā[0:]sarastatra pravarttet | 8.216 | pratigrjṇīyāta saṃghārthamupasthāyakān | 8.217 | yato nāgati: śabdasya vihāre tatra kalpakāramāpanam | 8.218 | deyatvaṃ bhaktasya karaṇaṃ ceta karmaṇa: | 8.219 | gomahiṡyājaiḍakahastyaśvoṡṭragardabhāmadhānyabhājanaṃ ca[526]na stūpasyaiṡāmakalpanam | 8.220 | dhārayetkalāvikālavaṇapātalikāñca | 8.221 | nābhyāmanupānapaṭṭakāccānyatkaṃsabhājanaṃ pudgalo dhārayet | 8.222 | upasthāpayedārāmikam | 8.223 | grahaṇaṃ rakṡāyai pratipādyamānānāmapyanyānāṃ samānavyañjanānām | 8.224 | āsaktakaṇṭhacīvarakatvameṡāṃ veṡa: | 8.225 | kaṭyāṃ vā pratipālanamanukampācaritena | 8.226 |[521]grahaṇaṃ tatjñātyupasaṃkrtasya | 8.227 | niṡtrayatvena cānte | 8.228 | taiśca krtajñatayā | 8.229 | naitanmūlyaṃ yācet | 8.230 | svīkuryātphalalābham | 8.231 | ghrtatailamadhuphāṇitaghaṭān | @235 8.232 | tadbhājanañca | 8.233 | sthāpayedenāmādhārake | 8.234 | anupabhojyatvamuccāraprasrāvamadya ghaṭānām | 8.235 | pratijāgryātsaṃghārthayo: sādhanapacanayo: | 8.236 | nāpārśvanihitatāṃ prāgāvātpātra[522]sya piṇḍāya pravrttau bhajet | 8.237 | piṇḍopabhānaṃ dhārayet | 8.238 | anāśaṃkyamatra lohabhāṇḍādhāraṇe cāsādhāraṇatvam | 8.239 | akalpikatvaṃ ca glānāyā: celābharaṇasya | 8.240 | nāviśabharāvakeṇa piṇḍāya kulaṃ praviśet | 8.241 | dhārayedenam | 8.242 | niṡkāśapraveśakauśale prayate[ta]| 8.243 | abhijñānakaraṇena piṇḍāpātā ca karādinā | 8.244 | na dharmavaṇijyapajīvitāṃ kalpayet | 8.245 |[523]śocanamasaṃbhave jalasya dadhyādimaṇḍena pādayo: | 8.246 | niṡadanaṃ piṇḍake | 8.247 | sthāpanamekānte’bhyavakāśe | 8.248 | rāśīkrtyāpi | 8.249 | pramī lanamante | 8.250 | karaṇaṃ prābhūtye pāṭikānekatvasya | 8.251 | śatapaṃcakaśa: | 8.252 | prativrddhāntamupanvāhāra: | 8.253 | adhiṡṭhāpakānāmapahartrtve vā karaṇamuddeśa: | 8.254 | prathamataraṃ bhojanavyāpārikai: bhakti: | @236 8.255 | yathā vrddhikayā[524]niṡādanāya dāpanāya ca mahāsannipāte bhikṡūṇāmuddeśa: | 8.256 | niṡadeyu: dvitrāvarjāṃ yatheṡṭamatra bhikṡuṇyā: | 8.257 | alpaśabdo'bhyavahārāgraṃ gacchet | 8.258 | susaṃvrterya: | 8.259 | prāsādika: | 8.260 | evaṃ tiṡṭhet | 8.261 | nābhyavahāryaṃ pādenākrāmet | 8.262 | na yadā pātrādhiṡṭhānaṃ sprśet | 8.263 | smrtimupasthāpyāvikṡiptacitta[0:]piṇḍapātaṃ grhṇīyāt | 8.264 | anavakiran[525]pātrāmātrakam | 8.265 | asaṃmiśrayannena | 8.266 | anānvālayam | 8.267 | supratichannam | 8.268 | anatipātaṃ kālamabhinirharet | 8.269 | na yena mantrita tato’nyasya labdhe: svīkāre’styayuktatvam | 8.270 | nirdoṡatvaṃ svabhojane’nyapratīṡṭe: | 8.271 | tadantargatavadanyopanimantraṇe niṡaṇṇasyānujñātaṃ tenānyadattam | 8.272 | abhipretenārthena śabdaprayoge vyavasthānaprasiddhena | 8.273 | nāntaṃ visarjayet[526]drṡṭiśīlasampannābhyāmāntasyānyatra yathāsaṃkhyaṃ dānamatiriktasya cālopādyātrākāriṇo grahaṃam | 8.274 | bhogaśca vinipātanaṃ śraddha[ā]deyasya | 8.275 | māt[ā]pitrglānaputrahyāpekṡakukṡīmatībhyo vineyākāṃ kṡāpiṇḍapātaṃ sprṡṭavate grhiṇe ca saṃprāptāya saṃvibhāgaśca tat: karaṇam | @237 8.276 | ālopapiṇḍāṃ sthāpayet | 8.277 | avyavacchidya bhokāram | 8.278 |[531]tiraśce ca dadyāt | 8.279 | nānavaśite bhaktyarthamupanikṡiptāddadīt* | 8.280 | na nimantraṇake śraddhadeyatvena pātrādhiṡṭhāne’syocchiṡṭāśilāṃ yathā sukhakaraṇam | 8.281 | naivāsikānāṃ balidānam | 8.282 | tatkalpānugatyā pūrvāhvādau | 8.283 | bhinnakalpatve bhedena | 8.284 | nāvardhako kilikabhāvasthāmāmraṃ bhakṡayet | 8.285 | nākalpikatvaṃ mūlagaṇḍapatrapuṡpaphalakhādanīyaudanakulmāsama[53 2][cha?]tsyamāṃsāpūpakṡīradadhinavanītamatsyavallūrāṇām | 8.286 | anāśaṅkyadgasārṡapamūlagaṇḍapatrapuṡpaphalādiyavāgūnāmaniṡedhyatvam | 8.287 | ojaskaratvaṃ dūtasyodakenāpi | 8.288 | nākalpikatvaṃ trtigatasya | 8.289 | kalpate bhājane bhojanam | 8.290 | yāryām | 8.291 | śelāmaye ca | 8.292 | krtabhojane’pi ni:śritavyāpāro nirmādanam | 8.293 | bhukte’pi | 8.294 | nāpareṇa sārddhamekatra bhājane bhuñjīt* | 8.295 |[533]bhuñjidādhvanyasaṃbhave bhājanānāṃ bhikṡūṇām | 8.296 | uddhrte’nyasya haste svaṃ prakṡipet | 8.297 | śrāmaṇere ca sārddhaṃ paravadayoge kalpakārakānāṃ piṇḍīkrtya dānam | @238 8.298 | jñātinā sarvatra hārdena prārthita: | 8.299 | pratigupte pradeśe | 8.300 | rakṡatvamanayeṡpratigrahadhvastenapratigrāhitasaṃprkteśca | 8.301 | na sopānattho bhuñjīt* | 8.302 | ākramya glāna: | 8.303 | na nagna ekacīvaro vā | 8.304 | anāpattirglānasyopasthā[534]yako’sya guptiṃ kuryāt | 8.305 | saṃkakṡikāṃ śaktau saṃśrayeta | 8.306 | guptañca pradeśam | 8.307 | nedamito vā dehīti bhojanārthamupaviṡṭapariveṡṭāraṃ bodhayet | 8.308 | anāpattirglāne’nuktayasya | 8.309 | tadyathā mandāgnau pakvasyāmasya dīpatāgnau glānasaṃjñām | 8.310 | svatropasthāpya bhuñjīt* bhaiṡajyasaṃjñāmāhāre | 8.311 | smrtiñca | 8.312 | samudāgamasādrśyapariṇatapratyarthikatvaniṡyanda pratītya vidhiparīṡṭiparādhīna[535] tvanmavyābādhikatvapratyekagatatātirāsthitaprātikulyam | 8.313 | upasthitasmrti: | 8.314 | avikṡipta: | 8.315 | saṃprajānannalpaśabda: | 8.316 | akurvannenam | 8.317 | anutthāpayan yavāgvām | 8.318 | amaṭamaṭāyamāna: | 8.319 | mrdukaraṇaṃ śabdakrtāmudakādinā | @239 8.320 | na tadabhuktyarthaṃ vādyamānatve | 8.321 | na deśanakryamāṇatāyāṃ pratisaṃveditasya | 8.322 | atyaye kālasya dvitrayogārthayo: | 8.323 | gā[536]thāṃ bhuktā bhāṡet* | 8.324 | dakṡiṇādeśanadharmadeśanayo: nimantraṇakaṃ bhuktvā karaṇam | 8.325 | nirjñāya bhuktivatāṃ sarveṡām | 8.326 | avalokanena | 8.327 | prathamenānekatve | 8.328 | aśaktāvadhyeṡaṇaṃ pratibalasya | 8.329 | akrte cedgamanapratyaya: parivāradānaṃ bhikṡūṇām | 8.330 | caturṇāmantata: | 8.331 | gamanapratyaye tra dantasyāvalokya | 8.332 | nandopanandayordakṡiṇādeśane nāmagrahaṇam | 8.333 | nigileṡva[531]nāḍikokāloṅgarān dvitrānādau chorayitvā mukhaṃ nirmādya | 8.334 | naitannāmiṡam | 8.335 | tasmānmukhamakāle pravāritaścodgārārāme nirmādayedanya: | 8.336 | nāprajñapte pradeśe śleṡmānāṃ chorayet | 8.337 | na parikarimite | 8.338 | naitatchandaṃ vā sthāvirasya purataṡkuryāt | 8.339 | na bhuñjānasya | 8.340 | na puna: puna: śiṡṭasyāpi | 8.341 | anyenāśaktau prakramaṇam | 8.342 | nānyasyāsparśakaraṇam | @240 8.343 | naktā[532]dhvakapraśna: | 8.344 | caṃkramaṇe nānyena vā prakramaṇam | 8.345 | pātramasya hastipadabudhnaṃ sādhārakasya | 8.346 | tapa sthāpayedenam | 8.347 | kṡodakavālukachāyikānāṃ dhāraṇaṃ makṡikāṇāṃ pratividhe: | 8.348 | adurgandhībhāvaprāṇakāsaṃbhavāya kālena kālaṃ śocanaṃ śoṡaṇañca | 8.349 | tatkālārthamaparopasthāpanam | 8.350 | avighātārthaṃ koṇastambhapārśve vihārasya | 8.351 | caturṇāmapi[533]śleṡmakaṭakasthāpanam | 8.352 | na saśabdaṃ vātakarma kurvīt* | 8.353 | nādho vrkṡasyoccāraprasrāvam | 8.354 | muktāniravakāśatvaṃ tairaṭṭavyām | 8.355 | kaṇṭakinaśca | 8.356 | karaṇaṃ varcaskuṭe: | 8.357 | vihāre ceduttarapaścime pārśve | 8.358 | kṡomasya tamaṅgasya vā | 8.359 | kaṇṭakināmadho vrkṡāṇāṃ ropaṇam | 8.360 | pādakayorupachidramupari dānam | 8.361 | kuṇḍikāsthānakaraṇam | 8.362 | vikarṇākārayā dvāram | 8.363 |[534]kavāṭasya dānam | 8.364 | kaṭakārgaḍayośca | 8.365 | śabdanaṃ pravivikṡatā | @241 8.366 | sūte tatra ca praviṡṭeṇa | 8.367 | susaṃgrhītacīvara: praviśetsaṃprajanan | 8.368 | madhye niṡīdeta | 8.369 | śanairaliṃpanakuṭipādukaṃ kurvīt* | 8.370 | nānāgatamāgamayet | 8.371 | nāgataṃ vidhārayet | 8.372 | na tatpratibaddhakāryādanyena tatsamīpe tiṡṭhet | 8.373 | pratidinaṃ śocanamupadhivārikena | 8.374 | mrtpātropasthāpanañca | 8.375 |[535]nāprajñapte pradeśe prasrāvaṃ kuryāt* | 8.376 | nānekatra | 8.377 | proḍhau gartāyāṃ khānayet* | 8.378 | karaṇaṃ prasrāvakuṭe: | 8.379 | pārśve syā: | 8.380 | tamaṅgasya | 8.381 | pranāḍikādānam* | 8.382 | samānamitarata | 8.383 | karaṇaṃ chīdrapīṭhasya codanāroge | 8.384 | saṃvartanena bālasya | 8.385 | asaṃpattau chedanam* | 8.386 | sāmantake du:khanaṃ cetpātravaibhaṅgukānāṃ dānam* | 8.387 | rakṡyo bhūmināśastasmādaṡkaryakarasya | 8.388 |[536]nānyuccā sādhu | @242 8.389 | kālena kālamadurgandhatāyai śocanam* | 8.390 | śoṡaṇaṃ mrakṡaṇañca kaṭukatailena | 8.391 | tatkālārthamaparārjanam* | 8.392 | asaṃpattau patalikādhāratvenopayoga: | 8.393 | krtvoccāraṃ tatkaraṇaśuddhet* | 8.394 | na tīkṡṇena trṇakurvakena vā | 8.395 | natukapattalikapatravaibhaṅgukaloṡṭhakāṡṭhānāmatra sādhutvam | 8.396 | dvābhyāṃ ca mrdbhyāṃ śocayet | 8.397 | prāksthāpitābhi:[541]|| pravibhāgena mrdbhiruttara: śoca: | 8.398 | sanairmandamandamanāśayatāviskambhinācamanikāpādukām | 8.399 | saptabhirvāmasya | 8.400 | saptabhirubhayo: vāhvi: śocanam* | 8.401 | puna: hastayormrdā | 8.402 | aparāyā[0:]kuṇḍikāyā: pādaprakṡālanam(a) | 8.403 | nirdoṡaṃ śūte kukṡe: prāgantātpoccanamātraṃ krtvāsanaṃ nāto nya: | 8.404 | satyudake nāvānte niṡīdet* | ||[iti]kṡudrakādibhaiṡajyavastu[542]gatam* ||2|| || samāptaṃ bhaiṡajyavastu ||8|| *9, karmavastu | **(9,1) karmavastu | 9.1 | vidhyutkrame karmaṇo rūḍhi: | 9.2 | nāśrāpyaśruto | @243 9.3 | nārūḍhi kuryāt* | 9.4 | jñaptivācanāprātimokṡoddeśapravāraṇāstat | 9.5 | nādharmeṇa kuryu: | 9.6 | na vyagrā: | 9.7 | nag aṇasya | 9.8 | nāsaṃghabhūtā: | 9.9 | viṃ*śatiprabhrtīnāmāvartaṇe saṃghatvam | 9.10 | upasaṃpadi daśaprabhrtīnām | 9.11 | vinayadharapañcamādīnāṃ pratyanteṡvasaṃpattau | 9.12 | śiṡṭe catu:[543]prabhrtīnām* hiruktvaṃ bhikṡuṇīnām | 9.13 | karmaṇi pravāraṇaṃ bhikṡusaṃghe pi | 9.14 | poṡadhasaṃpannasāmagryāṇāṃ tena | 9.15 | chandapoṡadhaharaṇena tatsaṃpādanam* | 9.16 | dvayoratra vyāprti: | 9.17 | pratibalatvamanayo: | 9.18 | abhāva ekasyāgrahītubhikṡusaṃghena niyogo bhikṡo: | 9.19 | dvārakoṡṭhake tenāvasthānam* | 9.20 | palāyamānasya saṃjñapanam* | 9.21 | tenāsyetat | 9.22 | nap alāyanam | 9.23 | [544]ajñāto nāma gotrapraśna: | 9.24 | mānāsyavartaṇaṃ dvayossāme tayo: | 9.25 | upasaṃpādanañca | @244 9.26 | dvādaśavargo trāsām | 9.27 | sapūrvasaṃvrtidvayaparṡadanalaparṡadupasthānasaṃvrtidāne’nta: saṃghasya | 9.28 | kalpikamaśaktau karmakārikāyānitīritaṃ tayā bhikṡuṇā krtaṃ vacanam* | 9.29 | yasmāttūṡṇīmityata: prāk* | 9.30 | nāsanniṡādasthasya pūrakatvam* | 9.31 | na yasya kriyate:[545]tasmādasatvaṃ pūrakatvasya chandapariśuddhirvidhe: | 9.32 | arhat*tvamanayo: | 9.33 | asammatiprakārakatvena | 9.34 | nānupasaṃpatkadhvastānantaryakrtpāpadrṡṭibhūmyentarasthanānāsaṃvāsikānām* | 9.35 | saskhalitasya ca | 9.36 | saṃvarakaraṇīyenāpi | 9.37 | bhavatyadhiṡṭhānena śuddhatvam* | 9.38 | na śakyatāyām* | 9.39 | śakyatvaṃ tadātane śuddhaprāyaścittikapratideśanīyadu:krtapratikaraṇasya pratigra[546]hītrsadbhāve deśanāmātrakatvāt* | 9.40 | yathā saṃghamāpanne pratipadyet | 9.41 | nyāyyamevaṃ nāśanaṃ caikasya | 9.42 | pratikaraṇañcānekadhā | 9.43 | naiṡāṃ kartrtvam | 9.44 | uddeṡṭṭatvaṃ sāvaśeṡaṃ pratikriyāyām | 9.45 | vartamānasya nāto nyaibhi: saśrutaṃ kuryu: | 9.46 | utsrjya varjitamanāvrttam | 9.47 | utkṡiptañca svakarmaṇi | @245 9.48 | anna: prcchārthaṃ jñaptiprabhrtau copadyamānam | 9.49 | darśa[541]nopavicārasthātāyā sāṃmukhyasya | 9.50 | nivedanenānuśrāvaṇasya tatkaraṇīye saṃpādanam | 9.51 | asaṃmukhībhūtasya vihāro unmattakāvandanānālapanāsaṃbhogasaṃvrtaya: | 9.52 | nājñapite tadarthaṃ vācanā | 9.53 | tatsīmāntargatasyārhasya pūraṇe kāyata: chandato vā saṃniṡāde nanupraviṡṭatvaṃ pratikroṡantā ca yasya tatkarma tato nyasya pratikūlaṃ cetdharmaṃ vācyutasyeryāpathāt* pra[542]krtisthasya saṃyatasya vā cotsrjyānabhijñasāntarāt* vyagratvam | 9.54 | mrṡāvādaprahvatvamasaṃyatirvācā | 9.55 | paiṡunye pāruṡye saṃbhinnapralāpe ca | 9.56 | aprakrtisthatvamatra cānyatra vā karaṇīye karaṇīyakrtau ca | 9.57 | cyutirīryāpathādviprakramaṇacittena pravrttasyāsyotsrṡṭi: | 9.58 | saṃghe drṡṭimāviskurvīta | 9.59 | nānyatra | 9.60 | nānupasaṃpatka | 9.61 | anarhe vā pūraṇāyām | 9.62 | nānava[543]śeṡatve | 9.63 | saṃmanyeraṅ sādhutaravahutarakāriṇaṃ saṃmatamapasārya | 9.64 | na niyamya kālaṃ pauna:punye nyatra vā | 9.65 | dadhyuranyatra yāvadarthaṃ pariah#ram | 9.66 | śalākagrahaṇenābhāve saṃmatasya bhājanam | 9.67 | yasya pūraṇe narhatva śalākācāraṇe pi tasya | 9.68 | saṃghabhede sya rūḍhiranarhe na cāraṇe śalākāṇām | @246 || karmavastu ||1|| **(9,2) karmaparibhāṡā | 9.69 || nādhikye vācanānāmakr[544]tatvam | 9.70 | akrtatvaṃ hāpane | 9.71 | kriyamāṇatāyāṃ prakrāntāvapūrṇasya parvaṇo vigupitatvam* | 9.72 | pūrṇasyānavaśiṡṭatve tatkarmasaṃghaparimāṇānāmavyutthitānām* | 9.73 | nāvaśiṡṭatve | 9.74 | punaścettaccikīrṡādhikopanaṃ vā ca | 9.75 | saṃghavijñapanena | 9.76 | punarbhadantājñaptiṃ* kariṡyāmyanuśrāvaṇañceti | 9.77 | pratini:srṡṭyarthā jñapananāsana tatsvabhāvaiṡīya[54 5]śikṡāsāmagrītatpoṡadhatīrthyaparivāsatadanyamānāsyamūlāpakarṡasmrtyamūḍhavinadānopasaṃpādanopasaṃpādanasīmamokṡapra ṇidhikarmāvarhaṇeṡu trirvācanā svārthāniriktamaṃtrokti: | 9.78 | pudgale ca parārtham | 9.79 | niṡaṇṇo syotkuṭukikayā purato nirikteśca | 9.80 | rocanaṃ ca | 9.81 | iṡṭake pārṡṇibhyāṃ viraho’nuśiṡṭānupasaṃpadi | 9.82 | masūrikādau striyā:[546]vrddhānte nanyatantratāyāṃ saṃghe sthitasya parārthe sapraṇatam* | 9.83 | antaramārge samanuṡiṡṭatāyāṃ rahasītyekam* | 9.84 | dravyādhiṡṭhānañca | 9.85 | tattvaṃ vikalpanasya | 9.86 | grhītva tadetat* | @247 9.87 | pātrabhaiṡajyaṃ vāme pāṇo pratisthāpya pratichādya dakṡiṇena pāṇinā | 9.88 | agrata svasyāgrāhyatāyāṃ | niṡaṇṇatāyā karma | 9.89 | asaṃsrtau saṃghaikadvayo: pudgalasya[551]|| vijñapyatvaṃ bhikṡo: | 9.90 | rohantyasānnidhye cīvarasya manasā vikalpa utsarge dhiṡṭhānañca nānutsrṡṭe pūrvatra | 9.91 | vāgbhāṡai caikādhiṡṭhānaṃ tadāśayopasaṃpattipūrvakam | 9.92 | krtaikāṃśottarāsaṃgatvam | 9.93 | samāgatatve bhikṡūṇām | 9.94 | sāmīcyā tadarhatve: vacanīyatāyā svārthāmantrasya | 9.95 | aśiṡṭau ca rahasi | 9.96 | sasaṃghāṭitāyāmupasaṃpatsaṃniṡāde | 9.97 | ādau[552]ca tri:pragrhītāṃ jalitvaṃ tādarthye divasārocane ca | 9.98 | aupayikamityante svārthaṃ vijñaptena vacanaṃ pudgalaścet | 9.99 | svārthi tadanvitareṇa | 9.100 | chandadveṡamohabhayagativirahitasya śaktasya krtākrtasmaraṇe saṃmatirutsāhya | 9.101 | krtākrtavravedanaṃ sthite | 9.102 | vardhatvavardhavyāmānatāyāṃ sīmni pratipatti: | 9.103 | gaṇḍyākoṭanaprṡṭavācikāsamanuyogābhyāṃ sanniṡādakena sanni[553]ṡādyānāṃ bodhanam | 9.104 | tasya tadarthamāsanaṃ prajñapanam | 9.105 | saṃmatasya tatkāryārthatāyāmetattvam | 9.106 | sarvatra yathā vrddhikā | 9.107 | rucyāgrāhye gratvam | || karmaparibhāṡā ||2|| @248 || samāptaṃ karmavastu ||9|| *10, pratikriyāvastu | **(10,1) pratikriyāvastu | 10.1 | nāpratikrtājñapanajaṡkarma pratyanubhavet | 10.2 | utsrjya poṡadhaṃ pravāraṇāñca | 10.3 | na sīmāntarasthasya kasmiṃścidaṅgatvam | 10.4 | dhvaṃsastadgatau sāhya gatasya | 10.5 | ubhayasthatvamekasminne[554]katra pāde parasmin paratra | 10.6 | sarvasminnavaṡṭambhini sthitasyāvaṡṭabdhe | 10.7 | rūḍhirevamanekatropagate: | 10.8 | arhatvamanekaśayanāsanagrāhe | 10.9 | yatheṡṭamasya vastavyatā | 10.10 | na vyagrakāritvaṃ jinasya | 10.11 | nap ūrakatvam | 10.12 | nākarmaṇā tatkaraṇīyasyotthānam | 10.13 | krtatvaṃ yadbhūyaskrtatve vākyasyānuttarasya | 10.14 | nākīrttitve nimittānāṃ bandhe | 10.15 | pārivāsike[555]nāntasyopasthānasaṃvrte: | 10.16 | unmattakena coddeśasya | 10.17 | jñaptivadbhedānuṡṭhānam | 10.18 | anaṅgamatra bhinnavyaṃjanatvam | 10.19 | na hāsyabhāvena kasyacitsthūlamarūḍhibuddhyā bhedotkṡepayo: | @249 10.20 | duṡkrtamasaṃghabhūtatve | 10.21 | nānyeṡāṃ nānāsaṃvāsikebhyo barhāṇāṃ pūraṇe gaṇena jñaptivācanayo: | 10.22 | nāsaṃpannatve’rha[0:]svasaṃghena pratyanubhavasya | 10.23 | saṃpannatvaṃ[556]jñaptiśrutāvasya nāvidhirbhavyarūpe pratinidhinā dūtena pravrājanam | 10.24 | uttarañcopasaṃpādanāt | 10.25 | nāpratīṡṭo dattatvam | 10.26 | dhvaṃso’tra yācanasya | 10.27 | vidhitvaṃ mevakajñpanapūrvakatve’sya | 10.28 | utkṡe’pyetat | 10.29 | avadhānaṃ pareṇāsamanvāhārādyukto tantra: | 10.30 | nārthacchedānā, kramavyatyādarūḍhi: | 10.31 | akaraṇīyatvaṃ bhreṡasya | 10.32 | na vyañjanāntara[551]saṃśrayāt | 10.33 | na bhikṡubhikṡuṇītvayoranyakarmavastupratijñapite codakena kalpayati sāṃmukhyaṃ praṇidhikaraṇam | 10.34 | pratītimātreṇa sannipātādāne | 10.35 | anaṅgamadarśane vyāghātitvātsattvasya pratijñānam | 10.36 | avakāśāṃ karaṇe cāyogāt | 10.37 | saṃpatyāsvayamanutthāne codakasyotthāpanam | 10.38 |[ā]kroṡaroṡakaparibhāṡakatāmalābhāvā[552]sābhyāṃ saṃghasya cetakatvam | 10.39 | rājakulayuktakulajñātipudgalapratisaraṇatāmapratisartrtāṃ saṃghasyābibhrata: | 10.40 | akurvāṇasyāsyāgārikatīrthikadhvajadhāraṇatīrthyasevānācāracaraṇānyaśikṡaṇañca bhikṡuśikṡāyāmutkacaprakacasya saṃghe roma pātayato ni:saraṇaṃ pravarttayata: samīcīmupadarśayato viramato nimittādavasāraṇaṃ yācite | @250 10.41 |[553]karmadānabarhaṇopasaṃpādanapratiprasrambhannonmajjanañca | 10.42 | kalahakārakataṃ jayeyu: karmaṇā | 10.43 | nigarhaṇamabhīkṡṇasaṃghāvaśeṡāpattikasyāpratikrtya | 10.44 | kuladūṡakasya pravāsanam | 10.45 | adānākaraṇayośca tadarthaṃ saṃnipātāvakāśayo: | 10.46 | udbhāvane ca tadadrṡṭe: | 10.47 | pratisaṃharaṇamavaṃ paṇḍitāgārikasya | 10.48 | tatkṡama[554]ṇakamatra karmaṇa: sthāne’vasāraṇaṃ prati pratītāyām[ā]pattāvapratikrtāyāmapratikāryāyāṃ saṃvareṇādrṡṭimudbhāvayantamanicchantaṃ pratikrtimanuṡṭhātumanutsrjantaṃ ca pāpikāṃ drṡṭimutkṡipeyu: | 10.49 | ihaivaināmāpattiṃ pratikurvīthā ayameva tvāsaṃgha: prasrambhayiṡyati ityevaṃ brūyyu: | 10.50 | nāpattiṃ praticchādayet | 10.51 | nāmnā’ntata:[555]pravedyatvam | 10.52 | yathākathaṃcitduṡkrtasya | 10.53 | prakrtisthe | 10.54 | ananyadrṡṭau sopasaṃpadi | 10.55 | tulyavyaṃjane | 10.56 | ataivaitatsottaram | 10.57 | krtatvamasyaidaṃdharmake | 10.58 | sīmāntarasthe ca | 10.59 | saṃghe sarvatrājñāpanajānām | 10.60 | sannihite tatrāsrame pratideśanīyasya garhyamāyuṡmanta: sthānamāpanno sātmyaṃ pratideśanīyanta dharmaṃ pratide[śa]yāmi iti | 10.61 | naitanmantravat | @251 10.62 | [556] saṃvarakrterato vyutthānaṃ mānasīta: | 10.63 | anya tasmai tado deśanāt | 10.64 | ekatra | 10.65 | ananyadrṡṭo tatra | 10.66 | asamāvanye nikāyata: | 10.67 | abhāve āpattita: | 10.68 | ni:sargavīcanapūrvakānai:kāta: | 10.69 | saṃghe sthūlātsarvatra | 10.70 | paṃcakādau saśeṡāgatādguruṇa: | 10.71 | aśeṡāgatādanavacchinne bhūyasi | 10.72 | liṅghorasmāccatuṡkādau | 10.73 | krta [561]|| vadante’trodyuktasyāsaṃpannaprayatve karma | 10.74 | duṡkāravattvamūḍhakrtasya pratyāpattau saṃjñāyamānasya tena | 10.75 | nāmagotropasaṃhitamāpattitvātkīrttanam | 10.76 | iyatkālapraticchannatayā vā saṃghāvaśeṡāyām | 10.77 | āvarhaṇamato vyutthānakrta | 10.78 | caritamānāsyasya | 10.79 | ṡaḍahamādāya saṃghāt | 10.80 | arddhamāsaṃ bhikṡuṇyā: | 10.81 | gurudharmā[562]tikrame’pyasya caritatvam | 10.82 | asati praticchādadoṡe tadrūḍhi: | 10.83 | parivāena tadapahati: | 10.84 | tāvantaṃ kālamād[ā]ya saṃghāt | @252 10.85 | kriyamāntāyāmanayostatsaṃghāvaśeṡāpadane dhvaṃsa: krtādānayo: | 10.86 | tasmānmūlopakramatvaṃ dānam | 10.87 | nirvāhya tatprastutam | 10.88 | tasmādarūḍhasyāsya prthaktadānīmutthāpyatā prathamaṃ ca | 10.89 | pratikāryaṃ tadāntaram | 10.90 | tasmāttādarthasyā[563]pi saṃśrayatvam | 10.91 | avarodhyatā cātiriktasya tatpraticchādakālasya | 10.92 | karmaṇā nyoddānam | 10.93 | āvarhaṇāñca | 10.94 | tarjanaṃ cātra jñaptiprathamavācanāntarāle | 10.95 | nipatitasya trṇaprastārakeṇa | 10.96 | samudrejanañca | 10.97 | krtatotkīrttanāntaram | || [iti] pratikriyāvastu ||1|| **(10,2) kṡudrādigatam | 10.98 | niṡkāśanaṃ du:śīlasya | 10.99 | saṃghasyātra pragama: | 10.100 | nāsāvenadavyupekṡeta | 10.101 | [564] avasāryatvaṃ nāśitasya | 10.102 | nāsāṃ manye praṇidhātr#ṇāmavasāraṇasya praṇihitau rūḍhi: | 10.103 | avastavyatā dūṡitasthāne pravāsitasya | 10.104 | sarvatrotkṡiptake saṃbāsyatvāsaṃbhogyatve | @253 10.105 | saṃjñayātra vyavasthānam | 10.106 | adharmapakṡasyaitibhinnatāyāmitareṇa | 10.107 | nānyasya | 10.108 | nānyatraita praṇihite | 10.109 | apāśrayeṇāsya vastavyatā sapremakasya | 10.110 | vikrte: kriyamāṇapraṇidhinā dhvaste[565]na ca niṡkāsya mānena bhajane bhāṇḍasya choraṇam | 10.111 | valāniṡkāśa: | 10.112 | avalambanasya chodanam | 10.113 | apatanadharmaṇā tatrotpāṭanam | 10.114 | saṃghena tasya pratisaṃskaraṇam | 10.115 | saṃpradāsya | 10.116 | asaṃpattau vaihārāt | 10.117 | na kalahakārakaṃ niṡkāsyamānan vārayet | 10.118 | anivrttau kalerupaśāntyai prayatnādutkṡepa: | 10.119 | viniścayagate vyupaśamanena | 10.120 | ni:śrite ni:śraya: praya[566]tet | 10.121 | nimittasyāpi kalerupasaṃhāriṇotkṡepyatā | 10.122 | saṃsrṡṭavihāriṇamapi bhikṡuṇībhirutkṡipeyu: | 10.123 | avandanārhasaṃvrtimatrotkṡiptasya bhikṡuṇyāṡkuryu: | 10.124 | udbhavo’nyasya praṇidhi: nimitte tadarthābhisandhinānyaprakrtau | 10.125 | arūḍhiranyathātvaṃ paratra | 10.126 | anutthānamutkṡepe | @254 10.127 | sthūlaṃ jñātamahāpuṇyasūtravinayamātrkādharabahuśrutapakṡamanivārāṇāṃ [561] nirdoṡanāgārikabhikṡvādipañcakāvaspaṇḍane’pi pratisaṃharaṇam | 10.128 | nākrośyenāvaspaṇḍanam | 10.129 | anāśaṃkyaṃ svasādhāraṇyam | 10.130 | anupasaṃpatkasyaiṡāṃ pravrajite kartavyatā | 10.131 | nag rhiṇi | 10.132 | pātrasasvākhyātāraṃ prati bhikṡorabhūtena pārājaikena | 10.133 | krośakaṃ paribhāṡakaṃ ca nikubjayeran | 10.134 | vyavasthākaraṇata: | 10.135 | prajñaptyā | 10.136 | na nikubjitayā tasya [562] grhān gacchet | 10.137 | nāsanaṃ paribhuñjīta | 10.138 | na prajñaptān deyadharmam | 10.139 | na piṇḍapātaṃ pratigrhṇītāt | 10.140 | na dharmaṃ deśayet | 10.141 | yatkarma karaṇaṃ tadgatānāṃ nikubjitatvam | 10.142 | anuttānamasyāsvapakṡakulaṃ pratyotkṡiptakāt | 10.143 | tetanamasya kenacit | 10.144 | kṡamitatatyunmajjanaṃ jñapanena | 10.145 | bhavatyutthānamanutpannapraticchādacittasyāntimāta: | 10.146 | śikṡācaraṇena | 10.147 | [563] tallabhāyā: saṃghata: | 10.148 | karmaṇā dānam | @255 10.149 | yāvajjīva[m] | 10.150 | śuddhirekasya purato deśanena saṃghāvaśeṡato hrīmata: | 10.151 | sūtradharasya vinayasya mātrkāyā: | 10.152 | jñātasya ca | 10.153 | aśayatāpattivyutthānena daṇḍakarmata: | 10.154 | nikāyato nāmātrāpatternāma | 10.155 | samutthānaṃ gotram | || samāptaṃ pratikriyāvastu ||10|| ----------------------------- *11, kālākālasampātavastu | **(11,1) kālākālasampātavstu | 11.1 | apratītatve saṃghāvaśeṡāntardhāne [564] ntāsthitapratichādacittasyāśaktavattāyāṃ krtaṃ ne vā kiṃ* vā kīdrśyaṃ ceti smartumanupasaṃpa katotkṡiptayoścānutthānaṃ pratichādasya | 11.2 | bhraṡṭasyāvahārikasaṃjñatāyāmāpatterasyāparājayāt* | 11.3 | aprajñaptatāyāṃ ca | 11.4 | nājñātatvena sraddhitatve vā | 11.5 | anabhijñatāsaṃjñino pi | 11.6 | bhūmyantarasthitāyāṃ prāco pi | 11.7 | jñānavatpratichāde vimati: saṃghā[565]vaśeṡatvam | 11.8 | āvaraṇasyāpi sābhūti yā pratichādānutthānasya | 11.9 | duṡkrtamanādrtyai: caraṇotsarge | 11.10 | tanaikāyikādhyācāre cātra | @256 11.11 | saṃbhave cāpratikrtau | 11.12 | tadavasthatvaṃ pratyāgatāvacaraṇabhūme: | 11.13 | śodhite vastuni sāṡānuṡṭhānamanirjñāne pratichādakālasyāsaṃvya ānanyūnatvasya saṃśrayaṇam | 11.14 | caritavyatāyāṃ śuddhāntikatvottarasya | 11.15 | catu[566]ro māsāṃ śuddhāntikamiti | 11.16 | aparimātvasyāpratichāde | 11.17 | saṃcintya śukre visrṡṭa-samutthāma-parimāṇāmiti | 11.18 | yāvatīṡvabhiprāyastāvatkīmitvamatrātrānuṡṭhite: | 11.19 | aparimāna ityanirjñāne sya saṃśrayasaṃbahulā: parimānavatya iti prābhūtye | 11.20 | atiriktena kālānām | 11.21 | prabhrtimatvena nāmnām | 11.22 | gurutvatīvrāśayakrtatvā[571] || bhyāmāditvena | 11.23 | carato paraprāksampannapraticikīrṡotpattau pr[tha]g* dānamekaṃ caraṇam | 11.24 | nāsya pratichannatāyāṃ mānāsye saṃbhava: | || [iti] kālākālasaṃpātavastu ||1|| **(11,2) prcchāgatam | 11.25 | nānantye nse horātrasya pratichādotthānam* | 11.26 | nābhāve ṅgasyodbhāvanāyātmacittānā[0] pratichāda: | 11.27 | abhāvamamatyapakrāntivaśasya | 11.28 | tadarthavaśatayāpi krtau | 11.29 | vinārthe[572]na duṡkrtam | 11.30 | prātkānhyāt | @257 11.31 | anutsrṡṭatvaṃ pratichādacittasya tatcittatānadorṡamāpatte: parājitasyāprakrtau | || kālākālasaṃpātavastu prcchā ||11|| -------------------- *12, bhūmyantarasthacaraṇavastu | **(12,1) bhūmyantarasthacaraṇavastu | 12.1 | pārivāsikamānāsyacāribhyāmabhivādanavandana-pratyutthānāṃjalisāmīcīkarmaṇāṃ prakrtisthādbhikṡorasvīkaraṇam | 12.2 | yasyābhyāmakaraṇamitarairapi tatra tadgatasya | 12.3 | yadaparihāṇikāto nyathānena sārddhamacaṃkra[573]maṇam | 12.4 | nīcatarāsanakatvādaniṡāda: | 12.5 | paścācchramaṇātmakatātaṡkulānupasaṃkramaṇam | 12.6 | akalpanamekachadane śayyāyā: | 12.7 | pravrājanopasaṃpādanani:śrayadānaśramaṇoddeśopasthāpanānāmakaraṇam | 12.8 | prajñaptivācanayoścāpratīṡṭa: | 12.9 | karmakārakabhikṡuṇyavavādakasaṃghavaiśvāsikasammate: | 12.10 | avyāparaṇa prāksammatenāpi | 12.11 | anavava[574]danañca bhikṡuṇīnām* | 12.12 | anuddeśa: poṡadhe prātimokṡasya satyanyatroddeṡṭari | 12.13 | acodanaṃ vipattyā bhikṡo: | 12.14 | anapasāritasya saṃghāt* | 12.15 | akaraṇaṃ savacanīyatāsakīlatvayo: | 12.16 | asthāpanamavavādapoṡadhapravāraṇājñaptivācanānām | 12.17 | asaṃprayogo nena | @258 12.18 | varjanaṃ krtadaṇḍanimittasya | 12.19 | anyasya cāparādhasya | 12.20 | nāparādhyatā sabrahmacāriṡu | 12.21 | [575] vratasya ni:sāra: pravartito bhavatīti manasikaraṇam | 12.22 | kālyamutthāya dvāramokṡo dīpasthālakoddharaṇavihārasekasaṃmārgasukumārigomayakārṡyānupradānāni | 12.23 | dhāvanaṃ prasrāvoccārakuṭyā: | 12.24 | poccana-mrtakālānurūpapānīyopasthāpanam* | 12.25 | praṇāḍikāmukhānāṃ dhāvanam* | 12.26 | āsanaṃ prajñapanam* | 12.27 | kālaṃ jñātvā dhūpatatkaṭacchukayorupasthapanama | 12.28 | [576] pratibalatā vecchāsturguṇāsaṃkīrtaṇam | 12.29 | na cedbhāṡaṇakādhyeṡaṇam | 12.30 | upanvāhrte gaṇḍīdānam* | 12.31 | dharmaścedbhikṡūṇāṃ vījanam* | 12.32 | antyatvamasya sarvopasaṃpannānām | 12.33 | krte bhaktakrtye śayanāsanasya channe gopanam* | 12.34 | pātrādhiṡṭhānachoraṇaṃ* | 12.35 | kālaṃ jñātvā stūpānāṃ saṃmārjanam* | 12.36 | sukumārigomayakārṡyanupradānam | 12.37 | sāmagrīvelāyāṃ pra[571]jñapanādyāguṇagatāt* | 12.38 | pratibalatā ceddivasārocanam* | 12.39 | na cedanyasya bhikṡoradhyeṡaṇam | 12.40 | pādaśocanaṃ bhikṡūṇāṃ caikālikaṃ kālānurūpeṇāmbunā | @259 12.41 | mrakṡaṇañcānicchāyāṃ snehopasaṃhāra: | 12.42 | vihāre’sya pratyante rhatvam | 12.43 | arhatvaṃ sarvatra lābhe | 12.44 | pratijāgriyātkuśalapakṡe | 12.45 | tadvadatra tatprabhāvaiṡīyaśikṡādattakau | [rom.]| naivoddeśa: | | avasāraṇena | | pūrvasya pra[572]krtigate: | | arhatvenottarasya | | prāg* dvāramokṡyādvihārādau ca paryuṡitavaccaritapattau | | tathātaritapattau | | tathātarjitanigarhitaprathāsitapratisaṃkrtotkṡiptā: | | naivoddeśa: | | varjanamevotkṡiptasyetarai: | |anartatvañca tadātvanimittalābhe | | bhinnavat* | | tadvadbhinneṡvadharmapakṡya: | | arūḍairaprakrtistheṡu paripāsamānāpyaśikṡācaraṇānām | [endo ##f## rom] 12.46 | asaṃghe ca | 12.47 | [573] paricchinneṡu ca tadāśramapadopagebhya: | 12.48 | na bahutāṃ pariharet* | 12.49 | sa sthaviraprātimokṡatāyai prayateta | 12.50 | na yatryānye tri:prabhrtaya: sarvathā tadākhyacaraṇāstatra taccaret* | @260 12.51 | nānyatra prathamāvaraṇeṇānudgamayenām | 12.52 | varttsyatvrttamārocayetām | 12.53 | saṃnipāte saṃghasya | 12.54 | pratyahaṃ na cecciraṃ caritavyatvam | 12.55 | atra tricaturai: | 12.56 | naivānenārthenāvaspaṇḍayet* | 12.57 | [574] kalahakārakāgamanañca śrutvā bhayañcedata: pratini[0:]srjetāṃ saṃghasannidhau pudgale vā | 12.58 | apagatau bhīterādānaṃ tatraivam | | bhūmyantarasthacaraṇavastu ||1|| **(12,2) prcchāgatam | 12.59 | chedastadahorātrasya prakrtisthena sārdhamekachadane parivāsikamānāsyacāriṇo: śayyāyāṃ bahi[0:]sīmni ca | 12.60 | anārocane ca | 12.61 | nāsannidhau tatsīmni śrāvyāṇāmasyotthānaṃ nirdoṡaṃ tadaharā[575]gatau sīmāntare gamanam* | 12.62 | na parivāsikena sārdhamekachadane pārivāsika: śayīt* | 12.63 | na tīrthyupanivāsasthasya tena sārdhamatra doṡa: || || bhūmyantarasthacaraṇavastuprcchā ||12 ---------------------- *13. parikarmavastu 13.1 || nāprāsiddhikasya mūlatvam | 13.2 | arūḍhiravasitapravāraṇoktau pravāraṇāsthāpanasya | 13.3 | tathā glānakartrkatāyām | 13.4 | dūtenāpi | @261 13.5 | glānagatāyāñca | 13.6 | [576] naitatpratīccheyu: | 13.7 | āgamaya tvamāyuṡmaṃ glānastvamaprayojyama ityāyusmaṃ bhūteti glāno sāvananuyojyā iti prativadeyu: | 13.8 | anavagatasvarūpatāyāṃ krtasya karturvā codanasya | 13.9 | śiṡṭe pi nākāle pravarteta | 13.10 | nānupasthāsya smrtisaṃprajanye | 13.11 | nānekānte | 13.12 | nākāritāvakāśe | 13.13 | tatvaṃ pravāraṇasya | 13.14 | asmrtau smāraṇaṃ [581] | 13.15 || akaraṇebhya: vacanīyatāmasya kuryāt* | 13.16 | savacanīyaṃ tvāyuṡman karomi na tvaṃ yo smādāvāsādanavalokya prakramitavyamasti me āyuṡmati praṇihitaṃ vacanāyeti | 13.17 | āgacchatyeva damanāthamana codyatām | 13.18 | ālapanāderasyanuvinivartanam* | 13.19 | tathāpi poṡadhasthāpanam | 13.20 | tato pi pravāraṇāyā: | 13.21 | karaṇamasyatra sthāpakai: sthāpitasya tena [582] sārdhamupasāraṇam | 13.22 | krtatve vakāśasyāmrdutvaṃ cetsakīlakaraṇam | 13.23 | vakṡyāmyatrāmutra vā vase mutra vā vāstuni yatra ceṡṭamityāropya cāmattiṃ* darśayitvāparādhamutsrjanena | 13.24 | śīladrṡṭyā cārājīva vipatyā sarvasyāsya codanāde: kriyāyāṃ ruḍhi: samūlakam | 13.25 | na durdūlena kuryāt* | 13.26 | akaraṇamatra vastuna: satyatvam | @262 13.27 | kriyānimittānāṃ parasaṃlāpa[583]sya sānuśrāvaṇasyeti trividhaṃ śrutam | 13.28 | amūlatvamasraddhitasya | 13.29 | kāmo nekatve jñātuścodanādau | 13.30 | nāpravāraṇe tatsthāvanam* | 13.31 | nāpoṡadhe tasya na krtau krtatve vā strītve sthāpakasyai[ka]tarasya puṃstve sthāpitatvaṃ sthāpitatā | 13.32 | na naṡṭaprakrtinā | 13.33 | nāśīlaikyena | 13.34 | nānayo: | | pārikarmaṇavastuprcchā ||13 ---------------------------- *14. karmabhedavastu **(14,1) karmabheda: 14.1 || na nānātvāya saṃghasya prabhāviṡṇumakā[584]maṃ codayedunmoṭayedvā codayatvam | 14.2 | na yatra prativirodhastena sārdhamabhinamane samāsīta | 14.3 | dvitrāsanāntaritamanyatra | 14.4 | evamitarastena | 14.5 | antaritasyānayorvihārasya deyatvaṃ grāhyatā ca | 14.6 | dharma vinaye caitadvatāmadharme cedabhiniveśo jñātvā saṃghasāmagrīnna vidyate | 14.7 | tasmānna tadanyānāṃ saṃbhūya krtau karmaṇo rūḍhinna paraspareṇāvyagratvam* | 14.8 | [585] kaliparāyaṇatva eṡā tadvipakṡasya cāvandyatvamidaṃ dharmabhi: | 14.9 | pratyutthānāsanopanimantraṇāsaṃlapanālapanasaṃmodanavyavalokanālokanānāmapyakaraṇam | 14.10 | lūhaśayanāsanānupradānaṃ hastasaṃvyavahārakena | 14.11 | vacanenānyatra sasūtamityaparam* | @263 14.12 | pratyante vihārasya | 14.13 | mrddhadvā vayamiti vadatsu yūthamapi śramaṇā: śākyaputriyā sma ityātmānam* [586] pratijānīdhve | 14.14 | yeṡāṃ cedaṃ vrttamiyaṃ vārtā kāruṇiko va: śāstā yenaitadanujñātametadapi von a prāpadyata iti prativadeyuranyatra | 14.15 | na bhikṡuṇyāsanamokṡaṃ hāpayet* | 14.16 | dadītopāsakapiṇḍapātam | 14.17 | nāpi sāritāāmeṡāṃ sāmagyasya vinā sāmagrīlābhenotthāpanam | 14.18 | na vinā poṡadhena prakrtisthatāprāpti: | 14.19 | datvapinaṃ kuryu: | 14.20 | karmaṇaitat* | 14.21 | pūrvaṃ ca | 14.22 | [581] kalpate sāmagrīmaṅgalārthamāpadi poṡadha: | 14.23 | tasyaiva cātra kālasya nimittatvam | | karmabhedavastu || **(14,2) prcchāgata: | 14.24 | karmaṇa: krtāvadharmavādibhiranta:sīmni prthaktadbhedo tadacittena | 14.25 | rūḍhirasmiṅ pratisvaṃ karmaṇa: | 14.26 | nāsvapakṡaṃ prati | 14.27 | dharmavādi krtatā saṃghasya krtatvam | 14.28 | sthalasthairatra sanni cedbhikṡuṇīnāmacodyatvam | 14.29 | vyagratvameṡāṃ dharmapakṡai: | 14.30 | dhvanso nuvidhau ta[582]ttvasya | @264 14.31 | nainaṃ kuryāt* | 14.32 | acodyatvam* pakṡāparapakṡavyavasthitasya bhikṡuṇīsaṃghasya | 14.33 | naina: bhinnasya | 14.34 | samagrya yācamānānāṃ niyojyatvam | 14.35 | dharmatrādini gāmitvaṃ vārṡikasya | 14.36 | ubhayasannipāte cāvibhajyāpratipātitasya saṃghe vaibhājyasya | 14.37 | saṃghaparimāṇatā cettatra teṡām | 14.38 | janatā cetireṡām | 14.39 | tattatā yadīyasyotsaṃghe pratipādanaṃ [583] dvayoścedubhayatra | 14.40 | pudgalaso rāṃśitvaṃ na saṃghaśa: | | karmabhedavastugate prcchā māṇavike ||14 ----------------------- *15. cakrabhedavastu | 15.1 | jñapanato vā prthagbhāvasya dharmātsaṃghabheda: | 15.2 | śalākāgrahaṇato vānenārthena | 15.3 | arūḍhirasyāsaṃghaparimāṇatve bhidyamānānāmasatve cānyeṡāmanta:sīmni saṃghaparisānānāmadharmadharmayo: tathātvena pratyavagatāvānantaryam | 15.4 | dharmasaṃjñi[584]no pi bhede | | cakrabhedavastu | 15 ----------------------- *16. adhikaraṇavastu **(16,1) adhikaraṇam | 16.1 | catvāri saṃkṡopakaraṇāni | @265 16.2 | padārthatathātve vipratipattirvarjanaṃ sāpattikā sāmagryadānaṃ karmāṇi | 16.3 | prathamanimittasyaikotīkaraṇena vyupaśamanam* | 16.4 | anena ca śuddhidāne ca dvitīyanimittasya | 16.5 | tritīyanimittasya pratikaraṇe nivāraṇaniyuktatvādānena ca | 16.6 | dāpanenāntyasya | 16.7 | sabhyai svayamaśaktau vivaditro: saṃpra[585]tipādanam* | 16.8 | bhikṡubhirabhirucitai: | 16.9 | tayorekata: sthalasthānārocanam | 16.10 | sammatireṡāṃ saṃghena sātatikānām | 16.11 | anutdyojinaṡkalahe tra saṃmantavyatā | 16.12 | lajjina: śikṡākāmasya | 16.13 | suviniścitasya vinaye | 16.14 | kuśalasyādhikaraṇavrtte dhyācāre ca | 16.15 | viniviṡṭasya | 16.16 | dhīrasyāsaṃrabdhaya prasthānasya | 16.17 | samasya | 16.18 | avagantu: | 16.19 | pratyāyakasya | 16.20 | [586] viduṡa: | 16.21 | anupaśamane tai: | 16.22 | saṃghe nikṡepa: | 16.23 | asaktau tena vyūḍhānāṃ saṃmati: | 16.24 | anūnānāṃ saṃghaparimāṇāt* | @266 16.25 | samantrtvaṃ vargasya svato saktau vyūḍhakeṡu | 16.26 | akritāvuttarasyāsaktau yata ādānatantranikṡepa: | 16.27 | pratyāgate mūlasaṃghe nādhikaraṇasaṃcārakasaṃmati: | 16.28 | tena sasthavire saprātimokṡe nyatra saṃgha upanikṡepa: | 16.29 | [591] || trimāsyātkālasya dānaṃ vrttārocanapūrvakam | 16.30 | asyaitat* | 16.31 | pratyarpite tena sūtradharavinayadharamātrkadhareṡu | 16.32 | ṡaṇmāsyā: | 16.33 | tai: prabhāvite sthavire aparyantasya | 16.34 | varjayedasau tata: svīkaraṇaṃ kasyacit* | 16.35 | oṡāṭukadantakāṡṭhāt* | 16.36 | ekāsananiṡadanaikacaṃkramacaṃkramaṇālāpasaṃlāpāśca | 16.37 | anupadhūta idaṃ vadetteṡāṃ ca [592] āyuṡmanta alābhānālābhādurlabho na sulabhā ye yūyaṃ svākhyāte dharmavinaye pravrajyā kalahajātā viharata bhaṇḍanajātā vikrhītā vivādamāpannāmāyuṡmanta: kalaho mā bhaṇḍanaṃ vigraho mā vivāda: || nāsti dvayoryudhyato jaya ekasya jaya ekasya parājaya: | nāsti dvayordhāvato jaya ekasya jaya ekasya parājaya [593] iti | 16.38 | bahutaramatena saṃsthānamityapara: saṃpratipādanaprakāra: | 16.39 | dharmaviniścitāvaśyasaṃbhavo na vrttiviniścitau | 16.40 | vivaditrgatatvāttadgatāyā: pratyavagate: | 16.41 | kharamarthipratyarthikairgrhītatve pragāḍham* ca vyāḍhatve teṡāṃ bhedāśaṃkitāyāmasya saṃsrayaṇam | 16.42 | asaṃvaraṇakaraṇīyetve rthasya | 16.43 | parikṡipteṡu sthaviraparyanteṡu | 16.44 | mūlasaṃghena | 16.45 | [594] śalākāgrahaṇenātra matasya grhītavyatā | @267 16.46 | śalākācārakasaṃmati: | 16.47 | śalākānāṃ tenopasthāpanaṃ dviprakārāṇām | 16.48 | ajihmāvaṃkākuṭilasuvarṇasugandhasparśavattve dharmaśalā[kā]sviha rasma viparyaya: | 16.49 | sannipātāyārocanaṃ : saṃghe sarvai: sannipati[ta]vyaṃ* | śalākāścārayiṡyāmīti | 16.50 | tathā cedadharmaśalākādhikyasaṃpattiṃ* [595] manyeta na chandānupradānena sāmagrye cārayeta | 16.51 | dakṡiṇena pāṇinā dharmaśalākānāṃ cāraṇakāle grahaṃaṃ vāmenetarāsām | 16.52 | pratichādyaināśpūrvā: parkāśikrtyopayācanam* | sthavire yaṃ dharmaśalākā ajihmā avaṃkā akuṭil[ā] su[va]rṇā sugandhā sukhasaṃsparśā grhāṇeti dvayorvācoritarāṃ mrgaya tena prayacchet* | 16.53 | yathā dharmodbhavam* [596] manyeta tathā cārayecchannaṃ vā vrtaṃ vā | 16.54 | āyusman, upādhyāyena te dharmaśalākā grhītā ācāryeṇa samānopādhyāyena samānācāryeṇāla[pta]kena na saṃlaptakena saṃstutakena sapremakena tvamapi dharmaśalākaṃ grhāṇa mātretai: sārdhaṃ virukṡaṇaṃ bhaviṡyatīti vā karṇamūle tantunāyam | 16.55 | nāptadharmaśalākāṃ grhṇīyāt* | 16.56 | nāprṡṭvā sūtradharavinaya[591]dharamātrkadharāṅ | 16.57 | na bhedodbhavakṡāntyā nādharmayasya na jānannayo bhaviṡyattām | 16.58 | samatve mahāśrā[va]kamuddeśyaikadharmaśalākāgrahaṇam | 16.59 | nādharmeṇāpyevamupaśāntaṃ khoṭayeta | 16.60 | niravadyacodanaśuddhidānam | 16.61 | caturdhā taccodanāvastukamanyānuṡṭhānavaśātpratikrtyanapekṡaṇādunmattakrtena ca | 16.62 | triṡvādyeṡu smrtivinayadānam | 16.63 | amūḍhavinayasyānte 16.64 [592] traya: sāpattikatvātsaṃkṡobhā: | 16.65 | nirvikriyasavikriyaśca dviprakāra: prādeśika: sakalasaṃghagataśca | 16.66 | pakṡāparapakṡavyavasthānena | @268 16.67 | prathamata: pratikaraṇaṃ pratijñākāraka: | 16.68 | saṃmukhavinayo dvitīyasmāt* | 16.69 | trtīyasmāttrṇaprastāraka: | 16.70 | bahūnāmarthe trāsaṃghe deśyānāmekena pratikaraṇam | 16.71 | saha cānekāsām | 16.72 | yāmiti coliṅgana[593]to jñānodbhāsanena | 16.73 | pakṡāntare ca samete | 16.74 | nāpratijñātasya vrthā vā pratideśanāyārūḍhi: | 16.75 | kalpate sahyena codyatvam | 16.76 | tathā codakatvam | 16.77 | aniyamo’tra saṃkhyāviśeṡāṇām | 16.78 | samvrtatvaṃ kāyavāgbhyāṃ piṭakānāṃ vetrtvamadīyatvam* | 16.79 | viparyayato dharmavinayatadviparyayāṇāṃ saṃghamadhye saṃcintyeti trikānvitaṃ codakamādryeran | 16.80 | unmoṭanaṃ du:[594]śīlaviparya[ya]dīpino: | 16.81 | saṃjñapanama saṃjñapanamarenta: piṭakānāṃ dhārayituranevaṃvidhasya samanuyuñjīrannenaṃ bhāva: pratibodhāya sthānasthāpanena | 16.82 | kāladeśeryāpathānuānāni sthānam* | 16.83 | arūḍhisthānāntarasaṃcāre kālaṡyopasaṃpattau ca codanasya | 16.84 | pratijñānaṃ coditena niṡṭhā drṡṭasatyatve prakrṡṭataratve ca guṇato nyasya catuṡpramāṇīkaraṇaṃ grhiṇo pi | 16.85 | saṃvā[595]danaṃ sātyatve | 16.86 | na saṃdigdhatāyāpattau jñātatvam | 16.87 | pratijñānavadato niścaya: | 16.88 | apratyavagatiravajñānam* | @269 16.89 | pratijñāpa saṃghe vajānatā nirdhāraṇaniyogadānam* | 16.90 | tatsvabhāvaiṡatatatvādasya tatprabhāvaiṡiyatvam | 16.91 | praṇidhikarmarūpeṇāsya keścidāmnānam | 16.92 | asādhu tan sūtravirodhāt* | 16.93 | aniṡṭesvavyupaśamathenāpavargīkaraṇasya | 16.94 | tajjanīyādīnā[596]metattvenāvyavasthāpanāt* | 16.95 | pratipato syaitadavajñānamiti ca pratyavagatāvadarśakatvapratītāyājātatvabhāvāt* | 16.96 | na vyupaśamārthamautsukyaṃ nāpadyeraṅ | | [iti] adhikaraṇavastu || 1 **(16,2) prcchāgatam | 16.97 | sarvaśamathānāṃ krtyādhikaraṇe vatāra: | 16.98 | nānarhasya pūraṇe saṃghavyavahrtau sabhyatvam | 16.99 | sopasaṃpatkānāmaitaredhikāra: | 16.100 | arhatvaṃ puṃsāṃ straiṇe | 16.101 | vyupaśā[601] || ntatvaṃ cyutau jīvitādupasaṃpado vā | 16.102 | varjatā-pattāvānyapakṡyatāt* | 16.103 | prakrāntāvanyena dīrgharogajātasya sprṡṭau vā | 16.104 | arthādāyino bhiyuktasya vā | | adhikaraṇavastuprcchā || 2 || samāptañcādhikaraṇavastu || 16 @270 ----------------------- *17. śayanāsanavastu | **(17,1) śayanāsanavastu | **(17,1,1) vandyā: | 17.1 | para: prātimokṡasaṃvareṇa pravrajitasya vandya: | 17.2 | samānaśca vrddha: | 17.3 | ananyavyaṃjana: | 17.4 | pumāṃścāhīna [stri]yā: | 17.5 | bhūmyanta[602] rasthadhvasta bhikṡuṇīdūṡakādharmapakṡyanānāsaṃvāsikānantaryacch[a]yitasamāpannavyagrānyacittasyaṡṭhābhimukhāntargr habhaktāgrasthavarjam | 17.6 | āgārikasya pravrajita: | 17.7 | buddha: sarvasya | **(17,1,2) vihārakaraṇam | 17.8 | kurvīt* vihāram* | 17.9 | ekasya gandhakuṭermadhye pakṡasya kartavyatā | 17.10 | tadabhimukhaṃ dvārakoṡṭhakasya | 17.11 | caturasrasya sādhutvam | 17.12 | triśālasya ca | 17.13 | pratigrhṇīt*[…| 17.14 |] vasedvihāre 17.15 [603] anujāniyuranyeṡāṃ sāṃghike vastuni saṃghāya pudgalāya vā bhikṡave vāsavastu[na]karaṇam | 17.16 | saṃśceddānapatiranujñātena | @271 17.17 | kalpante pratikramaṇakabahirantarvā nagarasya | 17.18 | vyavadhyartha bhittikaraṇena svarūpe saṃrāgapratyayaṃ vihanyu: | 17.19 | aṃjalipūraṇikayā pāyanena mātrgrāmamanug[r]hṇīta nācchinnadhārādānena | 17.20 | arhastu kāla[t]v[e]ntarvarṡamā[604]gato lābhe | 17.21 | bahutaratvaṃ varṡākālasya tallābhakāla: | 17.22 | na karmaṇyalābho bhoktā | 17.23 | deyatvamaprāpnuvallābhe bhaktasya | 17.24 | nānyalābhe sannipat* | 17.25 | nirdoṡamatadarthaṃ gatasya velāprāptau vihārāntare bhojanam* | 17.26 | durbhakṡe cānantasya sve | 17.27 | atiriktatāyāṃ bhikṡu mātrarthādgrahaṇanna vihāramavyuperaṅ | 17.28 | dānapate: pratisaṃskaraṇāyotsāhaṇam | 17.29 | [605] asaṃpattau sāṃghikasya yāvacchaktiviniyoga: | 17.30 | svayañca pratisaṃskaraṇam | 17.31 | lābhagrāhiṇo vihārasya sammārjanam* | 17.32 | nap rasādalābhasya vaihāratvam | 17.33 | badhvā dvāraṃ vihārātpravareyu: | 17.34 | pālañca sthāpayitvā | 17.35 | piṇḍakasyāsatvo smai dā[nā]m* | 17.36 | nāniryāya cauratantratvābhāvaṃ sadvāramanuprayaccheta| 17.37 | darśanamatirukṡaśaraṇaprṡṭhaṃ mā tvaṃ jvarita iti [606] saṃjñayā khyāpanamityatropāya[0:] | 17.38 | nivāsānāmapitrmātrāde: pratyabhijñāne | 17.39 | nāpratyabhijñātāya sabhayatāyā dvāraṃ dad[y]u: | @272 17.40 | dhārayedāraṇyakaṡkukkaram | 17.41 | utthāyaivāsau kālyamavalokayedvihāram* caityā[ṅ]ganaṃ ca | 17.42 | […] uccāraścettatkrta: chorayet* prasrāvaścedu[ddhū]ṡennakharikābhilikhitaṃ cetsamaṃ kuryāt* | 17.43 | ma[ṇḍa][601]lakameṡāṃ sthāneṡu | 17.44 | pātraśeṡasyāsmai dāne | 17.45 | bahiścetyavihāropavicārata: | 17.46 | yavaiṡṭamīryāpathā uddeśadāne | **(17,1,3) sāmīcyādi | 17.47 | dhātusāmyaṃ prṡṭvā sām[ī]cīkaraṇapūrvakaṃ na[0:]kasya grahaṃāyeryapathabhajaṇam | 17.48 | baddhakrato: | 17.49 | anavanatakāyacittasya | 17.50 | rijo: | 17.51 | caṃkramyamāṇe padaparihāṇikā caṃkramyasya | 17.52 | sthānasya tiṡṭhati | 17.53 | niṡaṇṇe nipanne ca ni[602]ṡādasya | 17.54 | nīcatarāsane | 17.55 | ukte navakasya | 17.56 | ukte ḍukikayānukte | 17.57 | bahutve grāhyasyāvalokanam* | 17.58 | muktvo śramaṇopavicāraṃ svādhyāyanam* | 17.59 | darśanopavicāre sthitvā | 17.60 | avavādamekānte pakramya saṃvādayet* | @273 17.61 | susvādhyāyitaṃ suparimrṡṭaṃ ni:saṃdhigdhaṃ krtvoddeśadhāraṇaṃ ca | **(17,1,4) bhaktoddeśakādisammati: | 17.62 | saṃmanye[ra]n vihārabhagtauddeśakayavāgūkhādyakaphala[603]bhājakam | 17.63 | avaramātrakasya | 17.64 | śiṡṭamanyedyu(hya)ścāryaṃ tadākhyam | 17.65 | bhāṇḍagopakaṃ* | 17.66 | varṡāśā[ṭ]yā: (||) kaṭhinasya cīvarāṇāṃ (||) bhājakañco 17.67 padhivārikapreṡakau | 17.68 | bhājanavārikam* | 17.69 | cāraṇe syaiṡāṃ vyāpāro bhukte ca gopane | 17.70 | pānīyavārikam | 17.71 | prāsādakavārikam | 17.72 | avalokya tenācchaṭāśabdakaraṇapūrvaka(mu)0ṃ saṃsthābhajasā[604]nānāṃ pravrajitānām | 17.73 | saṃsthāyāṃ viniyojanam* | 17.74 | tadyathānyaśabdatayā bhojane susaṃvrtatayā (||) supratichannatayā caityavandane yathāvrddhikayā ca | 17.75 | pariṡaṇḍādhārikam | 17.76 | tatprathato bhuktvā vaṃsamādāya kākacaṭakapāra[ta]tādīnāṃ bhuñjaneṡu tena vāraṇam | 17.77 | śayanāsanavārikaṃ 17.78 muṇḍaśayanāsanavārikam | 17.79 | lokapraveśasakalpi[605]katayo: bhojane 17.80 chaṇḍikavārikam | || śayanāsanavastu ||1|| @274 **(17,2) paścimaśayanāsanavastu | **(17,2,1) vandanam | 17.81 | sapraṇāmāṃ vacamandhakāravandanasthāne niścārayet* | 17.82 | lopacāraprāptaprasrto nyasya vandanena vandet* | 17.83 | krtatvamasya brāhmyāṃ ṡāmīcyam | 17.84 | na sāntarasya sāmīcīṃ* kuryāt* | 17.85 | na vandamānaṃ nārogyayet* | 17.86 | nāvandyatvamatītāyātatpratyayā: | 17.87 | na paliguddhaṃ vandet* | 17.88 | [606] na paliguddha caret* | 17.89 | naināṃ svīkurvīt* | 17.90 | na paliguddham* | 17.91 | dvayaṃ paligodho bhakṡyamāṇena vā dantakāṡṭhādaśucinā vā tadbhūmiparikarmaṇāt* | 17.92 | paligodha tatra nāgnyamekacīvaratā cadevandane pañcamaṇḍalakena jaṃghaprapī[ḍa]nikayā ca | 17.93 | na kṡut*vantaṃ jīv[e]tyabhivandedutsrjyāntyāvayasamāgārikāṃ ca | 17.94 | navakamenamārogyayeta | 17.95 | [611] || vandedvrddham* | **(17,2,2) nāmagotrāgrahaṇam | 17.96 | kṡutvā ca | 17.97 | nāyuṡmannāmagotravādena tathāgataṃ samudācaret* | 17.98 | nāsya nirūpāpadaṃ nāma gotraṃ vā grhṇīyāt* | @275 17.99 | na vrddhasya | 17.100 | pratirūpamatra sthavirāyuṡmatorupapadatvam* | 17.101 | na pūrvatra | **(17,2,3) navakarma | 17.102 | gamanāgamanasaṃpannava[stu]ni navakarmiko vihāraṃ prati sthāpayet* | 17.103 | vrkṡavāpīcaṃkramai: | 17.104 | upavicāreṇa | 17.105 | avyākīrṇavi[612]lāpaśabdanirghoṡe | 17.106 | kāraṇamanujñāte dātrāvihārakaraṇārthādvastunastatkaraṇabhāṇḍasya | 17.107 | layanasyāsya sthāpanāya dānam* | 17.108 | krayastadupayojyasya tailāde: mātrayā | 17.109 | bhojanaṃ navakarmakeṇa tādrśasya yādrśyaṃ yavane | 17.110 | nirvihārasya tasya sthānasya | 17.111 | pragrahaṇaṃ snehalābhasya | 17.112 | sāmantakavihāre pañca[pu]ratvaṃ vihāreṡu parya[613]nta: | 17.113 | tripuratvaṃ bhikṡuṇīnām | 17.114 | atirecanaṃ gandhakuṭivātāgrapotikayo: puradvayena | 17.115 | niravadyameṡāṃ purojitve bharasya purodveṡṭanam* | 17.116 | prārabdhasya ca vrhattolpasya vā karaṇārthaṃ bhañjanam* | 17.117 | brhatvārthaṃ[stū]papratimayo: | 17.118 | sīrṇatānimittaṃ tulyayorapi niṡṭhitayośca | 17.119 | pradeśasya ca pratisaṃskaraṇārtham | @276 17.120 | avatāraṇañca katrādīnām | 17.121 | anyā[614]ropanāyāpi | 17.122 | naitadarthamanuṡṭhāpitā nayet* | 17.123 | jātakādicitrabuddhavacanalekhanayośca | 17.124 | bhaṃgyasyaiṡa viśeṡasya kriyāyai | 17.125 | karaṇamakrtāvārabhyānyena śeṡasya | 17.126 | deyatvamardhotthite saṃghārthañce[d] utthānakasya | 17.127 | paścādbhaktaṃ taddāne kālo hemantaśce[d] grīṡmaśceti pūrvabhaktam | 17.128 | bhaktakaraṇīyakālasya śeṡaṇam | **(17,2,4) yātrāpravartanam | 17.129 | nāsajjī[615]bhūya tato yatrāyāṃ pravartet* | 17.130 | prakṡālitaṃ hastapāttatvaṃ tadanta: | 17.131 | purobhaktikamutthānakāraka: samādāpayet* | 17.132 | paścadbhakte pānakahastapādābhyaṃgam | **(17,2,5) dvārādikaraṇam | 17.133 | nayanānāṃ dvārakaraṇam | 17.134 | kacāṭadānam* | 17.135 | āyāmakaṭakacarmakhaṇḍikayo: | 17.136 | vātāyanakaraṇam | 17.137 | madhyebahi:saṃvrtasyābhyantare viśālasya samudrākrte: | 17.138 | jāli[616]kādānam* | @277 17.139 | kavāṭikāyāścakrikāghaṭikāśūcīnām | 17.140 | ajapādakadaṇḍadhāraṇam* | 17.141 | arāmathaina vānanam | 17.142 | karaṇaṃ prāsādasya [vya]yanāgrata: | 17.143 | saptāṡṭeṡṭakāstaradānam* | 17.144 | taduparinyāsapaṭṭasya | 17.145 | tasya staṃbhapaṃkte: | 17.146 | teṡāṃ trikaṭapatrāṇām | 17.147 | teṡāṃ sikānām | 17.148 | tāsāṃ dharaṇīnām | 17.149 | tāsāṃ paṭṭānām* | 17.150 | [611] teṡāmiṡṭakāstarasya | 17.151 | tasya kṡodakasya | 17.152 | aprapātārthaṃ vedikakaraṇam | 17.153 | akampanāyāmasyāmavasaṃgadānam | 17.154 | lohakīlakairasya saṃparvaṇam* | 17.155 | sopānasyātirohārthaṃ karaṇam | 17.156 | adha: śailamayasya | 17.157 | mrnmayasya | 17.158 | madhye | 17.159 | upari dārumayasya | 17.160 | adhirohenni:śrayaṇyā | 17.161 | dāruvaṃsa(0ṃ)rajjumayyāmapi | @278 17.162 | iṡṭakāstaraṇapu[612]ṡkariṇikāyāṃ dvārakoṡṭake cākardamībhāvāya dānam* | 17.163 | tadupari kṡodakasya | 17.164 | sudhāyāstasya | 17.165 | abhāve kāṡṭhapaṭṭasya padatrāṇārtham* | 17.166 | antare ntare vaiṡṭakāyā: | 17.167 | caitye pyetat* | 17.168 | krtatvamasyāvyāmamātre krtatāyām | **(17,2,6) siṃhāsanādikaraṇam | 17.169 | siṃ[0]hānasya karaṇañcaturasrakasya | 17.170 | siṃ[0]hamukhatvaṃ pādakeṡu | 17.171 | grahaṇāya saṃcāraṇe lohakaṇṭakānāṃ catu[613]ṡke pyeṡu dānam | 17.172 | paṭṭikābhi: dānam* | 17.173 | masūkarasyādānam* | 17.174 | upari vitānasya | 17.175 | lambanānāṃ sopānakasya karaṇamiṡṭakāmayasya sthire | 17.176 | saṃcārye kāṡṭhamayasya | 17.177 | asaṃpattau ni:śrayaṇikāyā: | 17.178 | pādapīṭhasya karaṇam* | 17.179 | patravaibhaṅgukānāmupari dānam* | 17.180 | kakṡapiṇḍakasya vā | 17.181 | pādayorālambanamatrā[614]rtha: | 17.182 | saṃpattirasya śilayā kākacaṭakayo: | @279 **(17,2,7) jālādidānam | 17.183 | pārāvatebhyo bhuñjānānā[mivi]heṭhāya jāladānam* | 17.184 | cāturvidhyamasya | 17.185 | mauñje vāvalvaja: sāṇaka: kārpyāsikā iti | 17.186 | cakrikāṇāṃ caturṡu koneṡu dānam | 17.187 | tāsu bandha: | 17.188 | sphuṭa(nā)naṃ kledaśca kāṡṭhasya tasmādayomayīnām | 17.189 | chidrasyāsyaikadeśe karaṇam | 17.190 | bhukte prave[615]śāya | 17.191 | velāyāmasya pidhānam* | 17.192 | pānīyena prāsādasyāplavanāya varṡāsu paṭṭānāṃ dānaṃ [sta]mbhāntareṡu | 17.193 | ālokāya pradeśamutsrjya | 17.194 | abhāve kiṭakānāṃ kiliñjānāṃ vā | 17.195 | vārṡikamāsacatuṡṭayānte panayanam* | **(17,2,8) maṇḍalavāṭādikaraṇam | 17.196 | karaṇaṃ maṇḍalavāṭasya | 17.197 | śītalasthānatāyai bahi: bhittidānam* | 17.198 | stambhapaṃkte: | 17.199 | vā[616]tayanamukti: | 17.200 | āsanottamasamānakakṡyāparimānāntānām* | 17.201 | jālikākavāṭikayo: dānam* | @280 17.202 | karaṇabhaktāgnyupasthāpanacaṃkramaṇaśālānām* | 17.203 | avacchādanakānāñca kaṇṭhādeśaparikṡiptānām | **(17,2,9) bhūmigrhakakaraṇam | 17.204 | kalpate bhūmigrhakam* | 17.205 | prāsādavadatra vedikāgatam | 17.206 | veṡṭikatvañca kanthāyāṃ pravrajitārāmasya | 17.207 | [621] || muktodakabhramatvañca bhitt[e]0: | 17.208 | vāṭaparikhābhyāṃ ca | 17.209 | pudgalasya ca vihāra: saparikara: | 17.210 | karaṇaṃ nīlādikrtsnanimittāmukhībhāvāya nīlādicaturvidhyasya layanabhittīnām | **(17,2,10) citraṇamārāmasya | 17.211 | kalpat[e] citritatvaṃ pravrajitārāmasya | 17.212 | dvāre yakṡāṇāṃ citraṇaṃ vajradharādihastānām | 17.213 | dvārakoṡṭhake saṃsāracakrasya | 17.214 | gaṇḍapañcakasya karaṇam | 17.215 | ūrdhaṃ d[e]vamanuṡyā[622]ṇām | 17.216 | caturṇāṃ dvīpānām | 17.217 | aupapādukānāṃ satvānāṃ ghaṭiyaṃtravaccyavamānānāmupapadyamānānāṃ ca rāgadveṡamohānāṃ pārāvatabhujaṃgasūkarākāreṇa | 17.218 | grasyamānayormohena pūrvayo: | 17.219 | pratītasamutpādasya sāmantake dvādaśāṅgasya | @281 17.220 | sarvasyānityatayā gra[sta]sya | 17.221 | ūrdhaṃ buddhasya śuklaṃ nirvāṇamaṇḍalamupadarśayet* | 17.222 | gāthayo[623]rārabdhamiti dvayoradhastāt* | 17.223 | ākhyāturasya sthāpanam* | 17.224 | sāmantakenāsya mahāprātihāryamārabhaṅgayo: | 17.225 | prāsāde jātakānām | 17.226 | mālādhārāṇāṃ yakṡāṇāṃ gandhakuṭidvāre 17.227 upasthāpanaśālāyāṃ sthavirapaṃkte: | 17.228 | gaṅjadvāre ṅkurahastānāṃ yakṡāṇām | 17.229 | khādyahastānāṃ bhojanamaṇḍape | 17.230 | jentākāśālāyāmaṅkurakaśahastānāṃ kubhā[624]ṇḍānāṃ cāgnidvīpayatām | 17.231 | agniśālāyāṃ mecakādi kurvatāmagniṃ* ca jvālayatāṃ kumbhāṇḍaputrāṇām | 17.232 | dānapaterdīpaṃ dhārayato devadūti yasya ca | 17.233 | nānālaṃkāravibhūṡitānāṃ kalaśa[hastā]nāṃ nāgakanyakānāṃ codakaṃ dhārayantīnāṃ pānīyamaṇḍape | 17.234 | glānakalpikaśālāyāṃ tathāgatasya glānamupatiṡṭhata: | 17.235 | varca:pra[625]srāvakuṭyo: śivapathikāyā: śiraṡkaroṭervā | **(17,2,11) vihārasammārjanādi | 17.236 | na vihāre nabhyavakāśe sadhūmamagniṃ* kuryāddhārayeddhārakuṭṭime sarvam | 17.237 | dhārayettadarthaṃ bhraṡṭikām | 17.238 | samāvartanārthañcāyomayaṃ daṇḍatapakam* | 17.239 | ḍhiṃ*sukenāpi dārumayenaitatkāryasampatti: | 17.240 | vihāramupadhivārika: saṃmr[hyā]tpratyaham | @282 17.241 | asaktāvupayujyamānaṃ pradeśam | 17.242 | avaśiṡṭamaṡṭamyāṃ caturdaśyāṃ ca sarvasaṃghe [626] gaṇḍīmākoṭṭya dharmyayā vā kathayāryeṇa vā tūṡṇīmbhāvena | 17.243 | dharmotsave seka: sukumāryāśca gomayakārṡā: pradānam* | 17.244 | snānamantera | 17.245 | hastapādaprakṡālanaṃ vā | 17.246 | gātrasya codakadigdhenānuparimārjanam* | 17.247 | snehalābhasya karaṇam | 17.248 | ratnārthaṃ saṃmrṡṭāmrṡṭayorgandhakūṭipratimācaityayaṡṭichayānāṃ cāryāṃ gāthāṃ paṭhatā lam*ghaṇam | 17.249 | śayanā[621]sanasyānayorevāhno: pratyavekṡaṇaṃ saṃskaraṇaṃ ni:srtai: | 17.250 | sekasaṃmārgasukumārigomayakārṡāpradānāni vāsavastuni kurvīt* | 17.251 | śayanāsanaṃ malinaṃ prasphoṭayet* | 17.252 | atīva ceddhāvet* | 17.253 | ūrdhaṃ sekāssaṃsrṡṭi: | 17.254 | tata[ś] ca prajñapanam(a) | 17.255 | na prasphoṭite sarajaskatāyāmādhāre | 17.256 | prajña[pra]nīyebhyo vastrasyaikasya prasphoṭane viniyoga: | 17.257 | lūhasya | 17.258 | prati[622]saṃskaraṇamasya | 17.259 | aśakyatāyāṃ cīrīkrtya yaṡṭyāmupanibadhya prasphoṭanam* | 17.260 | tathāpyayogyatve gomayamrdāstambhasuśire kuṇyasya vā lepanam* | 17.261 | puṇyābhivrddhiciratāyai dātta: | 17.262 | na dvārakoṡṭhake prāsāde vā śayyāprajñaptiṃ krtvā vā dhāraṇaṃ kuryāt* | 17.263 | kuryādaśadrava pratipakṡeṇārthamaṡṭamīcaturdaśai prāsāde | @283 **(17,2,12) maṃcapīṭhādidhāraṇam | 17.264 | dhārayet* maṃcapīṭham* | 17.265 | kuṭimāvināśārtham* [623] maṇḍlamadha: pādakachedaṃ kāraye[nu]ṡamuṭake caimaṇ sthāpayennatukena vā veṡṭayet* | 17.266 | nāsaṃgho lekhyapādakapīṭhakāsvīkrtaṃ [bha]jeta | 17.267 | na bhadrāsanamāyāṅgāsanayo: | 17.268 | na dīpavrkṡasya | 17.269 | anekalatakasyetyanyaparam* | 17.270 | dhārayeccaturasrakaṃ vrṡīm [vo(pi)]padhānakaṃ ca | 17.271 | caturdviguṇyadviguṇīkrtya sevanam* | 17.272 | tūlena pūraṇam | 17.273 | nākrtaṃ pratyavekṡaṇe śayyāṃ [624] kalpayet* | 17.274 | nānupasthāpya smrtim* | **(17,2,13) sahāniṡīdanam | 17.275 | nāpareṇe sārdhamekatra maṃce saṃ[s]tare nyatra vā | 17.276 | kalpayedasaṃbhave lajjī prtha[k] pratyāsthī[tyā]ntare vrṡikāpātrasthāvikādi dattvā smrtimupasthāpya | 17.277 | na trayādūrdhaṃ praciti: sāhyena maṃcarūḍhatāṃ bhajet* | 17.278 | na dvayā dhīrghapīṭhi | 17.279 | nāsaṃtyāmaneka: | 17.280 | na trivarṡā: pareṇāntaritena sārdhamāsanasya | 17.281 | bhaje[d] āntargrhe [625] upādhyāyenāpyāsanābhāve smrtimupasthāpya | @284 17.282 | na kvacidgrhiṇānupasaṃ(n)pa]nnena vā | 17.283 | na ṡaṇṇadrpaṇḍakamātrghātakāditīrthyākrāntaka[ste]yasaṃvāsikanānāsaṃvāsikāsaṃvāsikai: | 17.284 | na śi[kṡā]dattaka:| **(17,2,14) sāṃghikapariṡkāreṡu vartanam | 17.285 | śikṡādattakenāsanatvaṃ cilinimikāyā: sopasaṃpatsaṃghasannipātādanyatra | 17.286 | na sthalikāyā: saṃkaṭasaṃbādhaprāptā[626]vanāpatti: | 17.287 | saṃcāraṇe śayanāsanasya dvau cedekena maṃcapīṭhasya vā grahaṃamapareṇa vrśyāde: | 17.288 | naita[tsāṃ]0ghikamadayamākarṡenniṡkarṡeddhīna tathā kuryādyathāsya [drū]mamalarajobhiyoga: saṃpadyet* | 17.289 | nāsyāśucikuṭyo: sā[nni]hityaṃ bhajet* | 17.290 | na vinasya chorayet* | 17.291 | ātapanaṃ sye śoṡaṇaṃ prasphoṭanaṃ chidrergaḍakadānam* | 17.292 | da[ṇḍa]kasya sphoṭo | 17.293 | [631] kṡīṇamadhyasyāntayormadhyatākaraṇam | 17.294 | raṃjanaṃ tadarhasya | 17.295 | aśakyapratisaṃskaraṇatāyāṃ dīpeṡu viniyogo vartikātvena ratnopayogeṡu pudgaladātrkeṡvapi | 17.296 | anupayajyamānasyātra kardamena bhittistambhakavāṭasuṡireṡu ratneṡu lepanamityanupratipatti: | 17.297 | addeṡṭasye grhītrā | 17.298 | śiṡṭasya saṃgh[e]na saṃnipatya gaṇḍyākoṭanena | 17.299 | na śa[632]kyaṃ sāṃghikamapaharantaṃ drṡ[ṭra] na nivārayet* | 17.300 | no trāse sāṃghikamavyupekṡeraṅ | 17.301 | asaṃprāptasya sthānam* | @285 17.302 | netarūpatraiyojyatvam | 17.303 | paribhuktirasaṃbhave svasthānopanayanasya sthānāntare paribhogena | 17.304 | na sthānāntarīyaṃ bhaktopakaraṇalābhaṃ sthānāntare paribhuñjīt* | 17.305 | tenamanyasmai dadayu: | 17.306 | dāsyatvaṃ grahītu: | 17.307 | dāturapragame | 17.308 | nirava[d]yoṃsibhi: [633] sāṃghikasya svasyaiva nirupayojyasya trṇakāṡṭhasyopayoga: | 17.309 | yathāgatikānuddiṡṭa avrttyopayojyena yathāvrddhikā | 17.310 | sāhye yācanasyaiṡām | 17.311 | nāto viprayuktaṃ viyojayet* | 17.312 | śuddhatvamudakena pādasyaitattadbhāvane | 17.313 | praviṡṭatvaṃ kuṭau tat* | 17.314 | n aniṡadyāyoniṡadyāṡaṇṇamutthāpayeta | 17.315 | nāsyāṃ yathāvrddhikā | 17.316 | na kardamāmiṡapariśuddhaṃ [634] bhikṡum | 17.317 | nāgantryā niṡīdet* | 17.318 | na satyarthini krtakrtya āvrddhi bhojyam* dhāray[e]t* | 17.319 | akrtakrtyatvamantarālārthatantratāyāṃ muktāvāsanasya | 17.320 | cīvareṇainadāyapaṭṭena vā tadādhiṡṭhitaṃ kurvīt* | 17.321 | nārthisadbhāve satyāṃ gatau sāṃghikasya paliguddhatāṃ bhajet* | 17.322 | niravadyamevaṃvidhādviyojanaṃ satyarthe | **(17,2,15) nāpitabhāṇḍādidhāraṇam | @286 17.323 | dhārayetsaṃgho niṡadāṃ putrakaṃ cā[635]syā: | 17.324 | nāpitabhāṇḍañca suktyāṃ prakṡipya bhitto sthāpanam* | 17.325 | vāsī ca saparaśunakhādanādi ta[d] bhāṇḍam* | 17.326 | dānamanenāmrnmayasya bhikṡo: yācitakatvena | 17.327 | na bhikṡuṇīkācabhāṇḍaṃ dhārayet* | 17.328 | dhārayetsarvaṃ tailabhājanam* | 17.329 | kaurḍavātprabhrtyardhakauḍavāt* | 17.330 | sthālīmāyasīñ[ca] | 17.331 | asyā: paryaṅkikām | 17.332 | mrnmayañceddhānam* | 17.333 | [636] labdhasaṃvrti: daṇḍām | 17.334 | sikyaṃ caikavarṇam | 17.335 | da[dyu]rene? | 17.336 | jīrṇaglānayo: | 17.337 | saṃbhavatyanayorekena vacasā dānam* | 17.338 | dhāraṇaṃ saśabdasya śarīsrpādipratikriyārthaṃ daṇḍasya | 17.339 | bandhanaṃ yaṡṭe mūlāsphoṭe kūṭena | 17.340 | prāntādaṭṭanena | 17.341 | dhāraye[ccha]traṃ vā rūḍhaṃ [va]rṇamayaṃ vā | 17.342 | pañjarapramāṇa daṇḍam* | **(17,2,16) grāmādicaryā | 17.343 | nānekagrāmamadhye gaccheta | @287 17.344 | mārgavaśata cet* pā[631]rśvāvanatena | 17.345 | pracaretpaṇḍāya varṡattāyāṃ devasya | 17.346 | nākalpikatvam* | 17.347 | daṇḍe nilīnasya | 17.348 | sthite grheṡu sthāpanam* | 17.349 | nirgacchatā grahaṃam* | 17.350 | na ghoṡaveśapānāgārarājakulacaṇḍalākaṭhinasthatāṃ bhajet* | 17.351 | nāśucikuṭisamīpe vasthānam* | **(17,2,17) āraṇyakakaraṇīyam | 17.352 | na ratnabhūtena vastrenāraṇye nivaset* | 17.353 | na merukācacūrṇena praṇākāsaṃjātā: | 17.354 | [632] hiṃ*go: | 17.355 | nimvāvāsakapra[traṃ]ṇāṃ vā | 17.356 | tatpuṭasya tatropakaraṇata[ra]tvam* | 17.357 | śoṡaṇamasye tadartham* | 17.358 | digmārgatithidivasanakṡatreṡvaraṇyakakuśala: syāt* | 17.359 | nityasannihitāgnipānīya: | 17.360 | saktutsaṃnidadhyānnatukāni madhusarppiṡyi yathāśakti | 17.361 | śeṡaṃ bhojanā jñāyate cet* | **(17,2,18) bhikṡuṇyakaraṇīyam | 17.362 | na bhikṡuṇyaraṇye vaset* | @288 17.363 | karaṇaṃ varṡakasya nagarābhyaṃtare | 17.364 | [633] nāsyaiṡāya dvāre tiṡṭhet* | 17.365 | nāvalokanake | 17.366 | na catuṡpatho | 17.367 | nāprāvrtavatī | 17.368 | prāvaraṇatvamatra saṃkakṡikāyā: | 17.369 | nāpidhāyino bāhorgrhisaṃnidhāne | 17.370 | ardhaparyaṅko syā: paryaṅkasthāne 17.371 dadīt* prasrāvakaraṇadvāre prāṇakāpraveśāya vastraprabhrti | 17.372 | na praveśāvaraṇaṃ vihāre bhikṡuṇīnām | 17.373 | bhikṡavaṡkuryu: | 17.374 | anālāpāne [634] avavādapoṡadhapravāraṇāsthāpanairenā: paridamayeyu: | 17.375 | nānanujñāsyeṡā bhikṡuṃ vihāraṃ praviśet* | 17.376 | satyasinasāntare bhyanujñānam | 17.377 | prasne nirjayo praduṡṭatām | **(17,2,19) sūcyādisamāyojanam | 17.378 | śūcīghaṭikācakrikatāṭakākuñcikānāṃ bandhanāya vihāre samāyojanam* | **(17,2,20) upadhivārakakaraṇīyam | 17.379 | pradoṡabadhvā pratyavekṡaṇamupadhivārikena vihārasya | 17.380 | jāgaraṇaṃ sabhayatāyāṃ prāharikatvena | 17.381 | ta[tvyū]te[635]na varjanaṃ svapnasamāpa[tyo:] | @289 17.382 | krtatāmatra saṃvidhānasya upadhivārikaṃ saṃghasthavira: prcchet* | 17.383 | vihāramoṡe na cedbaddhatvaṃ samāyuktairupadhivārikasya dāsya | 17.384 | hāpane yāvatāmetattāvatāmaṃśānām | 17.385 | dhārayetkuñcikāṃ tāḍakaṃ ca | 17.386 | nābaddhvā yāvadbhāvaṃ bandhanai: dvāraṃ prakrāmeta | 17.387 | śūnyāvāsaṃ cetpraviśe sekādyanukuryāt* | 17.388 | bhāṇḍaṃ viprakrtaṃ pratiśamayet* [636]nirmrjya da[kṡa]maṃ cet* | 17.389 | saṃścetkalpakār[o] lpaharitatāṃ kārayet* | 17.390 | grhiṇaścedatrāgaccheyurdharmyamebhyaṡkathāmanyacca śakyadharma: kuryāt* | **(17,2,21) vrkṡaropaṇam | 17.391 | nākalpikaṃ vrkṡaropaṇam* | 17.392 | nainamuptvā na pālayet* | 17.393 | āyuṡmaṇā tadvrkṡam | 17.394 | anyamāphalanāt* | 17.395 | ciratve paṃcakaṃ varṡāṇām | 17.396 | svatvanniyuktasyātra bhikṡo: | 17.397 | hastayo: śacanam* | 17.398 | pādayo: [641] || dantakāṡṭhavisarjanam* | 17.399 | pātranirmādanaṃ snānamiti yāpanam* | **(17,2,22) garbhagrhakaraṇam | @290 17.400 | garbhagrhakasya śītavāraṇārthaṃ karaṇam | 17.401 | gavākṡākānāmasyocchavāsāya mokṡa: | 17.402 | avacchādanadānam* | 17.403 | grṡme syāścedārthamapanaya: pūrvasyāpi varṡā: svakledāntam* | 17.404 | nirvāhasya cāmbhasakaraṇam | 17.405 | na mūlavrttimavyupekṡaraṅ | 17.406 | varṡadvibhāgena vibhajya parikarmaṇām* | 17.407 | kvaciddantakā[642]ṡṭhabhakṡyaṇam* kvacinmukhaśocanaṃ kvacit* pādayorityevaṃ na tatprasrtatayā | **(17,2,23) puṡpaphalādirakṡā | 17.408 | puṡpaphalarakṡa[ṇā]ya bhikṡūṇāmuddeśa: | 17.409 | bhaktakālādhvamapareṡām* | 17.410 | prathamataraṃ bhuktvā tairgamanam* | **(17,2,24) paṭhanam 17.411 | prthagpravrttyāpi pāṭhako bahutaropasthāpanakāriṇāmaśakta sānukampet* | 17.412 | anukampetodgrhya tadvinayaṃ taduddeśasvādhyāyanikapariprcchānikadānai: bhikṡuṇī: | **(17,2,25) lekhanam | 17.413 | likhellekham* | 17.414 | [643] asamarthaśca smartuṃ dhāraṇāya vinayam | 17.415 | alekhyatvamasya | @291 17.416 | tadvadatra prātimokṡa: | 17.417 | tatpratisaṃyuktam | 17.418 | paiṅgaligasya ca | **(17,2,26) pariṡkāreṡu nimittakaraṇam | 17.419 | adoṡaṃ nimittakaraṇam | 17.420 | sāṃghike nāmna: śayanāsane lekhanam | 17.421 | deyadharmoyamamukasyedaṃnāmni vihāra iti | 17.422 | vastreṡu ca | 17.423 | anyatra caivaṃvidhe | **(17,2,27) buddhavacanasya chandasya nāropaṇam | 17.424 | na buddhavacanaṃ chandasi pade krame vā tatparāyaṇatayāropya paṭhita u[d]grhṇītadvahi: [644] śāstrāṇi samartha: parasaṃjñapane anu[t]srjan buddhavacanābhiyogam* | 17.425 | trtīyo divasabhāgastatkālo praṇāta: | 17.426 | rātreśca | 17.427 | udgrhṇītānugrāhiṇo mantrāṅ | 17.428 | prayuñjīt* | 17.429 | nopaghātina: | **(17,2,28) ratnatrayabhinnā namasyatā | 17.430 | ratratrayasyaiṡu namasyasthāne vyāhāra: | 17.431 | nānyadevatāṃ namasyet* | @292 17.432 | nap ūjayet* | 17.433 | nāsatkuryāt* | 17.434 | ārṡā gāthāṃ bhāṡaṇenaināmabhimukhaṃ sthitvā saṃbo[645]dhyachaṭāśabdenāyanaprāpto’nugrhṇī[tā] | **(17,2,29) śilpānudgrahaṇam | 17.435 | na śilpamanutiṡṭhet* | **(17,2,30) upasthānādikaraṇīyatā | 17.436 | śikṡeyerupasthāpayedvā | 17.437 | tadbhāṇḍa samutsrjya śastrakośaṃ sūcīgrhakaṃ melaṃdukaṃ ca | 17.438 | upatiṡṭhetkuśalaścikitsayā tīrthyaṃ puṇyabhiprāyenānabhrtikayā | 17.439 | na vivekaṃ dattvānyatra gacchet* | 17.440 | gacchettadrūpeṡu pratyayeṡu prativihāre sāvupadrave vyapadiśya | 17.441 | kuryānnāpitakaraṇīyaṃ sabrahmacāri[646]ṇasulyavyajjanasya pratiguptapradeśe | 17.442 | ghaṭanaṃ ca bhagnaṃ mañcāṅgasya | 17.443 | granthanañca ratnārthaṃ mālāguṇānām | 17.444 | lekhanañca ratnapūjabhūtasyāsatvakrterālekhyasya | 17.445 | tatvaṃ tadarthalekhāyā: | **(17,2,31) mrtakakriyā | 17.446 | mrtasya sabrahmacāriṇa: śarīrapūjākaraṇam | 17.447 | dahanamasya na cetsaprāṇakavraṇatvam | 17.448 | pratyavekṡaṇena niścaya: | @293 17.449 | nikhanamāplāvanaṃ vā nadyām | 17.450 | ayukto dava[641]madhye sthāpanam* | 17.451 | nipadyayodakthiraso dakṡiṇapārśvena | 17.452 | kakṡapiṇḍakasya śirasi dānam* | 17.453 | trṇai: patrai: vā praticchādanam* | 17.454 | dharmaśravaṇadakṡiṇādeśanayo: karaṇam | 17.455 | sprṡṭavadbhi: sacelasnānasya | 17.456 | anyairhastapādaprakṡālanam | 17.457 | caityamabhivandya praveśa: | **(17,2,32) stūpanirmāṇam | 17.458 | dvaividhyaṃ stūpe | 17.459 | sahagatatvaṃ stambhabhūtatā ca | 17.460 | arhatvamasya pravrajitānāṃ kalyāṇa[ñ] cet* | 17.461 | [642] sarvākārasya buddhānām | 17.462 | jagatīcatuṡkaṃ jaṅghāṇḍakaharmikāyaṡṭayastrayodaśa chatrāṇi varṡasthālakanityākārā: | 17.463 | vivarṡasthālakasya pratyekabuddhānām | 17.464 | phalaparimāṇai: chatrairekādhikairasya śravakānām | 17.465 | tathāgatapā[rśva]deśavaivrttatā cettasyāṃ diśi karaṇaṃ yatraiṡāṃ tatparivāradāne ca sthānamabhūt* | 17.466 | nānyasminna yathāvrddhikā | 17.467 | muṇḍakasya pr[643]thagbhajanānām | @294 17.468 | bahireṡāṃ saṃghārāmātkartavyatvam | 17.469 | arhatyārṡastūpamaham | 17.470 | sabrahmacāriṇāṃ śravakastūpe niryātitasyesitvam* | 17.471 | dharmyaṃ buddhasya lohamayaṃ stūpakaraṇam* | 17.472 | suvarṇarūpyavaidūryasphaṭikamayānāṃ keśanakhastūpānāṃ ca | 17.473 | anuparivārasyātra karaṇam | 17.474 | tuṡitabhavanavāsādiparinirvāṇā[ntaṃ] vrttaṃ tadākhyam* | 17.475 | sudhādānam* | 17.476 | [644] śvetanam* | 17.477 | dīpapratigrahaṇam | 17.478 | vedikayā veṡṭaṇam | 17.479 | toraṇasyotsrayaṇam | 17.480 | dhvajānāṃ dānam | 17.481 | cāturvidhyamasya | 17.482 | siṃ*hadhvajo makaradhvajo nāgarājadhvajo vrṡabhadhvaja iti | 17.483 | gahane pi karaṇam | 17.484 | toraṇa[syo]t*[tsra]yaṇam | 17.485 | cairakasya karaṇaṃ vedikayāsya parikṡepa: | 17.486 | stambhānāṃ gerikena lepanam* | 17.487 | bhitti: lākṡayā citraṇaṃ gandhābhiṡekadānam* | 17.488 | [645] tailālacandanakuṃkumaśekānāñca | 17.489 | na kaṇṭakānāṃ ropa[ṇaṃ]0 nāgadantakānāṃ māsasaṃyojanāya dānamuttiṡṭhati | 17.490 | na chidraṇām | @295 17.491 | noparidīpadānamāgārikaiṡpūjanārthamadhirohaṇamabhāve śramaṇodd[e]śaiṡpādo prakṡālya gandhodakena | 17.492 | na cedanena gandhairudvartya vastreṇa vā veṡṭayitvā śāstu saṃjñāmāmukhīkrtyārthamabhidhyāya smrtai: | 17.493 | teṡāmapi bhikṡubhi[646]revameva | 17.494 | tadarthaṃ rajjvāsaṃjanam* | | ratnamayamāladānam* | 17.495 | avachedanagarbheṇa nāsakaṃ pratibandhāya chādanam* | 17.496 | dvārāṇāmanandhakārāyāsya mocanam* | **(17,2,33) buddhapratimākaraṇam | 17.497 | buddhapratikrtaiskaraṇam* | **(17,2,34) buddhapratimāmaha: | 17.498 | mahasyāsyāṡprasthāpanam | 17.499 | jātijaṭācūḍābodhimahānāñca | 17.500 | nagarapraveśe cāsyāṡkaraṇam | 17.501 | kalpate tra bhikṡostadvahanam* | 17.502 | [651] || navakeṡvasya prāpti: paṃcabhi: nikāyai: parivāradānam | 17.503 | ārdhyeyasya vrddhergrahaṇam | 17.504 | vāditreṇaitadvādyamānena sār[d]vanyena ca mahatā sa[t]kāreṇa nirāvadayaṃ vādanāya kuru kuru bhoṡpuruṡa [śāstu]0: pūjāmityudīraṇam* | 17.505 | udghoṡaṇaṃ rathyāvīthica[phva?] srṅgāṭakeṡu śva: paraśvo vā bhaviṡyattāyāṃ likhitasya iti buddhapraveśo bhaviṡyatīti bhujādāvāropitasya [652] hastiskandhe cha[tra]dhvajapatākāparivrtasya | **(17,2,35) bodhisattvapratimākaraṇam | @296 17.506 | dharmyaṃ bodhisatvapratimākaraṇam* | 17.507 | dhvajairasyā: parivāro vedikayāveṡṭanam* lohastambheśca | 17.508 | patākānāṃ teṡu bandha: | 17.509 | anumānakaraṇam | 17.510 | ābharaṇapratiyuktirutsrjya pādābharaṇaṃ karṇapūraṃ ca | 17.511 | gandhārgadadānam* | 17.512 | śivika kāyāṃ vā hiṇḍanam* | 17.513 | rathena ca | 17.514 | chatradhvajapatākānāṃ tatro[653]tsrayanam* | 17.515 | puṡpannatansakasya śirasi dānam | 17.516 | arghapādyayośca | 17.517 | abhisārasya ni:śritaistaruṇavrddheśca nayanam* | 17.518 | cakṡaṇa sthavirai: | 17.519 | pālaśamudgakasya rathe karaṇaṃ gandhasamu[dga]kena samvidhānam* | 17.520 | mālāmukti: | 17.521 | samāptāyāṃ pūjāyāṃ nirvrteṡu vādyeṡu viprakrānte janakāye maṇḍanāpanamanam* | 17.522 | nātrau | 17.523 | dharmyaṃ pravrajitavā[654]samarha prasthāpanam | 17.524 | bhaktakalpikasya kalpikasya prativo[ddri]tya kalpikasamāsa: | 17.525 | uttarasya bhaktrpratipūrvasy[e]ti kalpikasya | || śayanāsanavastu kṡudrakādigatam* || || samāptañca śayanāsanavastu paścimam ||17|| @297 vinayakarmasaṃgrahakārikā: dhāraṇaṃ vipravāsaṃ ca sparśamagnernivārite | bhojanaṃ bījāghātaṃ ca deśe ca harite śuci: || utsargaṃ vrkṡārohaśca śaikṡā u[655]ddeśāyossaha | ratnasparśanabhukyā ca jātassāṃnidhyānāntayo: || bhūmiprarohaghātābhyāmutsrjyānta ca sūtragatam | pravrṡe katra vasanaṃ poṡadhassapravāraṇā: || ityādyasyāntabhāgliṅgay āñcā bhāṇḍopabhugdrava kāmopabhoga saṃvāsānād arāśodhakavastukam | sparśapañjaranikṡepau pratichādo nivāraṇam | trayaṃ kiṃcitkacatuṡṭayaṃ [656] gaṇamrtasīmni ratnata: || chandasaṃmrṡṭasaṃsparśāccatuṡṭayaṃ bhavati paścimam | vidhāraṇaṃ saptakaṃ dve cānye dhāraṇādhiṡṭhānoddhārānuddhāra iti || hiraṇyānyacīvarāsanavarṡakajanasaṃghārthaṃ vacanapalasaṃcata: niṡprayojane hitvānuddhrto cānuśāṭī ca dvādaśaparṡya nalaṡaṭkaṃ cīvaraṃ saṃkṡepasyānvananuvyabhiśokabhaṇḍanam | anvayāśikṡaṇānusthānāt | [651] jatvaṅgulitalaromachannau ca karṇakagrahaṇe bhikṡośca vidyāpāṭhanamocana saṃtagradhāraṇam | grhe channe layane mañce udvarttanamaṃcaka unmuroṭikā gandhapiṇyākata: | snāośīraphalakurvatriśīrṡāṇāṃ kārṇaṅkāravrddhādi | chatropānaha āsandī niṡādārikarttanaṃ coḍā || vikrayagrhapaticyutvā lasuna rajādaka dhāvana dānaparivarttanata: [652] | carṇakulāniṡkāsanantarurdrṡṭa @298 sapatha vyathanāvasyaṇḍanakrośānasekāvyupaśayanata: | chandāvavādapoṡadhavarṡaprāvaraṇakaṭhinoddhārabhājanavarṡākā[la?]caryācara- ṇavāda: | prcchā vahiśchoraṇe tira: | || bhikṡuṇīvibhaṅgoddhānam || jñapanaṃ sekavākyañca satyavākyañca tadyathā | rahonta: prasrayorarthapoṡadhasyātra sā yadi || saṃghe [653] vaimatike cāsyāṃ vivādaniṡṭhitatvayo: pravāraṇagate cātra sarvasminnardhapañcake || varṡopagamane caiva mrtārthe prativastunā | dāne kaṭhinavastrasya duṡṭhulārocane pi ca || dāne vstrasya gaṇān catuṡke kulasamvrti | tatprasrabdhyau kubje ca sonmajje jñaptimātrakam || mukhasīmadvayāvipravāsonmattapravāraka | śayyāsanagrhagāṇāṃ [654] kalpabhūmeśca sanmati || kaṭhinasya tadāstartturuddhāro syāvasāraṇam | vihāro deśikādīnāṃ sthalasthavyūḍhanāyakam || śalākaṃ vārakānāṃ vihārakuṭideśane | codakasyāpravāsāya sanmetaṡyā tra cāriṇā: || aprasādapravedāvavaditrorvanavedina: | avandanānalārthaṃ ca daṇḍaśikṡārthameva ca || ekalābhakriyāyāñca śikṡaṇā na samu[655]pasthite | putre jñātau bahiryāne jñapanaṃ śaikṡyāvāsanam || @299 upasaṃpādanaṃ tīrthyavāsadānaṃ [ca] mocanam | sīmna: sāmragra dānaṃ ca poṡadhasya ca saptakam || ṡaṭkaṃ ca smrtyasaṃmūḍha tatsvabhāvagamaṡṭakam | ājñaptadhvastadānaṃ ca jñapanaṃ satrivācanam || || vinayakarmasaṃgrahakārikā: samāptā: || || samāptaṃ vinayasūtram | [656] krtirācāryaguṇaprabhasya || || anena puṇyena sarveṡāṃ lokapiṭakabhājanam || śākyabhikṡu dharmakīrttinā sattvārthe likhitaṃ śrīmadvikramaśilāmāśritya phālguṇamāse || gnurchoskyi gragspasbrispa | dpalldan’vyri karma śi lardpye’sla ra va la (= gnurdharmakīrttinā śrīmadvikramaśilāyāṃ phālguṇe māse) prathaṃ mukhapatre (1) --- śī la a ka ra sa brispa (= śīlākaraṇe likhitam) vigrahavyāvartanī pustakānte gnurdha rma kirtisbrispa jo ca myiṅimkhan vuyin | etasya dharmakīrttervaṇanaṃ deblersro po granthe |